श्री दसम् ग्रन्थः

पुटः - 995


ਨਗਰ ਆਪਨੇ ਓਰ ਸਿਧਾਰਿਯੋ ॥੨੯॥
नगर आपने ओर सिधारियो ॥२९॥

तावत्पर्यन्तं ते तं परितः कृतवन्तः आसन्।(29)

ਬਿਨੁ ਆਯੁਧ ਭਜਿ ਚਲਿਯੋ ਨਿਹਾਰਿਯੋ ॥
बिनु आयुध भजि चलियो निहारियो ॥

(सर्वः) निरायुधं मिर्जाम् अपहृतं दृष्टवन्तः।

ਨਿਰਭੈ ਹ੍ਵੈ ਸਭਹੂੰਨ ਬਿਚਾਰਿਯੋ ॥
निरभै ह्वै सभहूंन बिचारियो ॥

तेषां अभिप्रायः आसीत् यत् तां स्त्रियं अश्वस्य काष्ठे स्थापयितुं शक्नोति स्म

ਇਨ ਦੁਹੂੰਅਨ ਕੌ ਜਾਨ ਨ ਦੈਹੌ ॥
इन दुहूंअन कौ जान न दैहौ ॥

एतौ इदानीं मा गच्छतु।

ਯਾ ਕੌ ਮਾਰਿ ਆਜੁ ਹੀ ਲੈਹੈ ॥੩੦॥
या कौ मारि आजु ही लैहै ॥३०॥

नगरं प्रति पलायितवान् च।(30)

ਕੋਊ ਪਕਰਿ ਸੈਹਥੀ ਧਾਯੋ ॥
कोऊ पकरि सैहथी धायो ॥

कश्चित् शस्त्रेण अनुसृत्य अगच्छत्।

ਕਿਨੂੰ ਕਾਢਿ ਕਰ ਖੜਗ ਨਚਾਯੋ ॥
किनूं काढि कर खड़ग नचायो ॥

केचिद् खड्गैः आक्रमणं कृतवन्तः केचन खड्गान् व्याप्तवन्तः ।

ਕਿਨੂੰ ਮਾਰਿ ਬਾਨਨ ਕੀ ਕਰੀ ॥
किनूं मारि बानन की करी ॥

कश्चित् बाणान् निपातितवान्।

ਪਾਗ ਉਤਰਿ ਮਿਰਜਾ ਕੀ ਪਰੀ ॥੩੧॥
पाग उतरि मिरजा की परी ॥३१॥

केचन बाणान् क्षिप्तवन्तः, मिर्जायाः पगडी च पतिता।(३१)

ਪਾਗ ਉਤਰਿ ਤਾ ਕੀ ਜਬ ਗਈ ॥
पाग उतरि ता की जब गई ॥

यदा तस्य पगडी निष्क्रान्तवती

ਮੂੰਡੀ ਹੋਤਿ ਨਾਗ ਤਿਹ ਭਈ ॥
मूंडी होति नाग तिह भई ॥

पगडीं निष्क्रान्तं तस्य शिरः नग्नं जातम्,

ਸੁੰਦਰ ਅਧਿਕ ਕੇਸ ਤਿਹ ਛੂਟੇ ॥
सुंदर अधिक केस तिह छूटे ॥

तस्याः सुन्दराः केशाः विकीर्णाः आसन्

ਜਬ ਹੀ ਸੂਰ ਜੁਧ ਕਹ ਜੂਟੇ ॥੩੨॥
जब ही सूर जुध कह जूटे ॥३२॥

तस्य च सुन्दराः केशाः प्रज्वलिताः यदा आक्रमणकारिणः युद्धं आरब्धवन्तः।(32)

ਕਿਨੀ ਬਿਸਿਖ ਕਸਿ ਤਾਹਿ ਪ੍ਰਹਾਰਿਯੋ ॥
किनी बिसिख कसि ताहि प्रहारियो ॥

कश्चित् बाणेन (तम्) प्रहृतवान्।

ਕਿਨਹੂੰ ਖੜਗ ਕਾਢਿ ਤਿਹ ਮਾਰਿਯੋ ॥
किनहूं खड़ग काढि तिह मारियो ॥

कश्चन छूरीम् आदाय तं प्रहारं कृतवान्।

ਕਿਨਹੂੰ ਵਾਰਿ ਗੁਰਜ ਕੋ ਕੀਨੋ ॥
किनहूं वारि गुरज को कीनो ॥

कश्चन गुर्ज् इत्यस्य उपरि आक्रमणं कृतवान् ।

ਖੇਤ ਮਾਰਿ ਮਿਰਜਾ ਕੌ ਲੀਨੋ ॥੩੩॥
खेत मारि मिरजा कौ लीनो ॥३३॥

मिर्जा युद्धक्षेत्रे एव मारितः । ३३.

ਪ੍ਰਿਥਮ ਨਾਸ ਮਿਰਜਾ ਕੌ ਕਰਿਯੋ ॥
प्रिथम नास मिरजा कौ करियो ॥

प्रथमं मिर्जा मारितवान्।

ਬਹੁਰੌ ਜਾਇ ਸਾਹਿਬਹਿ ਧਰਿਯੋ ॥
बहुरौ जाइ साहिबहि धरियो ॥

प्रथमं ते मिर्जा मारितवन्तः ततः, केचन गत्वा साहिबन् गृहीतवन्तः।

ਬੈਠੇ ਤਿਸੀ ਬਿਰਛ ਤਰ ਆਈ ॥
बैठे तिसी बिरछ तर आई ॥

सः तस्य सेतुस्य अधः उपविष्टवान्

ਜਹ ਤਿਨ ਦੁਹੂੰਅਨ ਰੈਨਿ ਬਿਤਾਈ ॥੩੪॥
जह तिन दुहूंअन रैनि बिताई ॥३४॥

सा वृक्षं प्रति धावितवती यस्य अधः ते रात्रौ व्यतीताः आसन्।(34)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕਮਰ ਭਰਾਤ ਕੇ ਕੀ ਤੁਰਤੁ ਜਮਧਰ ਲਈ ਨਿਕਾਰਿ ॥
कमर भरात के की तुरतु जमधर लई निकारि ॥

भ्रातुः कटितः खड्गं सा निवृत्ता ।

ਕਿਯੋ ਪਯਾਨੌ ਮੀਤ ਪਹਿ ਉਦਰ ਕਟਾਰੀ ਮਾਰ ॥੩੫॥
कियो पयानौ मीत पहि उदर कटारी मार ॥३५॥

निक्षिप्य च स्वोदरे पतिता'सखीसमीपम्।(35)

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪ੍ਰਥਮ ਮੀਤ ਤਹ ਤੇ ਨਿਕਰਾਯੋ ॥
प्रथम मीत तह ते निकरायो ॥

प्रथमं मित्रं ततः (तम्) गृहीतवान्।

ਬਹੁਰਿ ਬਿਰਛ ਤਰ ਆਨਿ ਸੁਵਾਯੋ ॥
बहुरि बिरछ तर आनि सुवायो ॥

ततः सेतुस्य अधः आगच्छन्तु।

ਭ੍ਰਾਤਨ ਮੋਹ ਬਹੁਰਿ ਲਖਿ ਕਿਯੋ ॥
भ्रातन मोह बहुरि लखि कियो ॥

ततः भ्रातरं दृष्ट्वा सा (तेषां) प्रेम्णा पतिता।

ਸਸਤ੍ਰਨ ਟਾਗਿ ਜਾਡ ਪਰ ਦਿਯੋ ॥੩੬॥
ससत्रन टागि जाड पर दियो ॥३६॥

शस्त्राणि च कूपे लम्बितवान्। ३६.

ਪ੍ਰਥਮੈ ਰੂਪ ਹੇਰਿ ਤਿਹ ਬਿਗਸੀ ॥
प्रथमै रूप हेरि तिह बिगसी ॥

सा प्रथमं रूपं (मिर्जा) दृष्ट्वा आनन्दिता अभवत्।

ਨਿਜੁ ਪਤਿ ਕੈ ਤਾ ਕੌ ਲੈ ਨਿਕਸੀ ॥
निजु पति कै ता कौ लै निकसी ॥

प्रथमं सा मित्रेण सह पलायितवती, ततः तं वृक्षस्य अधः निद्रां कृतवती ।

ਭ੍ਰਾਤਿਨ ਹੇਰਿ ਮੋਹ ਮਨ ਆਯੋ ॥
भ्रातिन हेरि मोह मन आयो ॥

भ्रातृणां दर्शनानन्तरं मम मनः मोहः अभवत् ।

ਨਿਜੁ ਪ੍ਰੀਤਮ ਕੋ ਨਾਸ ਕਰਾਯੋ ॥੩੭॥
निजु प्रीतम को नास करायो ॥३७॥

ततः सा भ्रातृप्रेमेण गृहीता, कान्तं च विलुप्तं कृतवती।(37)

ਵਹ ਤ੍ਰਿਯ ਪੀਰ ਪਿਯਾ ਕੇ ਬਰੀ ॥
वह त्रिय पीर पिया के बरी ॥

(प्रथम) प्रियस्य विरहस्य पीडायां स सड़्गः

ਆਪਹੁ ਮਾਰਿ ਕਟਾਰੀ ਮਰੀ ॥
आपहु मारि कटारी मरी ॥

सा तु कान्तं चिन्तयित्वा खड्गेन आत्मानं हत्वा ।

ਜੋ ਤ੍ਰਿਯ ਚਰਿਤ ਚਹੈ ਸੁ ਬਨਾਵੈ ॥
जो त्रिय चरित चहै सु बनावै ॥

स्त्री यथा इच्छति तथा चरित्रं करोति।

ਦੇਵ ਅਦੇਵ ਭੇਵ ਨਹਿ ਪਾਵੈ ॥੩੮॥
देव अदेव भेव नहि पावै ॥३८॥

यद्विधं स्त्रियं मोहयति, न च देवपिशाचाः अपि तस्याः रणनीतिं अवगन्तुं शक्नुवन्ति।(38)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪ੍ਰਥਮ ਤਹਾ ਤੇ ਕਾਢਿ ਕੈ ਪੁਨਿ ਨਿਜੁ ਮੀਤ ਹਨਾਇ ॥
प्रथम तहा ते काढि कै पुनि निजु मीत हनाइ ॥

प्रथमं सा पलायितवती ततः तं मारितवती ।

ਪੁਨਿ ਜਮਧਰ ਉਰ ਹਨਿ ਮਰੀ ਭ੍ਰਾਤ ਮੋਹ ਕੇ ਭਾਇ ॥੩੯॥
पुनि जमधर उर हनि मरी भ्रात मोह के भाइ ॥३९॥

भ्रातृप्रेमार्थं च खड्गेन आत्मानं हतम्।(39)

ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਮੈ ਸੁਨਿਯਤ ਸਦਾ ਬਨਾਇ ॥
भूत भविख भवान मै सुनियत सदा बनाइ ॥

एतत् वर्तमाने भविष्ये च प्रचलितं तिष्ठति यत्,

ਚਤੁਰਿ ਚਰਿਤ੍ਰਨ ਕੌ ਸਦਾ ਭੇਵ ਨ ਪਾਯੋ ਜਾਇ ॥੪੦॥
चतुरि चरित्रन कौ सदा भेव न पायो जाइ ॥४०॥

चतुरस्त्रीणां मोहानां रहस्यानि कल्पयितुं न शक्यन्ते।(40)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਉਨਤੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੨੯॥੨੫੬੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ उनतीसवो चरित्र समापतम सतु सुभम सतु ॥१२९॥२५६३॥अफजूं॥

१२९ तमः दृष्टान्तः शुभच्रितरराजस्य च मन्त्रिणः च वार्तालापः, आशीर्वादेन सम्पन्नः। (१२९)(२५६१) २.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੁਮਤਿ ਕੁਅਰਿ ਰਾਨੀ ਇਕ ਸੁਨੀ ॥
सुमति कुअरि रानी इक सुनी ॥

सुमति कुआरी नाम राज्ञी शृणोति स्म ।

ਬੇਦ ਪੁਰਾਨ ਬਿਖੈ ਅਤਿ ਗੁਨੀ ॥
बेद पुरान बिखै अति गुनी ॥

तत्र सुमतकुमारी नाम रानी वेदपुराणनिपुणः आसीत् ।

ਸਿਵ ਕੀ ਅਧਿਕ ਉਪਾਸਕ ਰਹੈ ॥
सिव की अधिक उपासक रहै ॥

(सा) शिवस्य महती उपासना आसीत्।

ਹਰ ਹਰ ਸਦਾ ਬਕਤ੍ਰ ਤੇ ਕਹੈ ॥੧॥
हर हर सदा बकत्र ते कहै ॥१॥

शिवं देवं पूजयित्वा तस्य नाम ध्यात्वा सर्वदा ॥(१)