स्वय्या
कृष्णजी वत्सान् ग्वालबालान् च स्वेन सह गृहीत्वा संझासमये गृहं प्रत्यागतवान् ।
कृष्णः सायंकाले वत्सैः गोपबालकैः सह स्वगृहं प्रत्यागत्य सर्वे प्रहृष्टाः आनन्दगीतानि गायन्ति स्म
तस्य दृश्यस्य महती सफलता कविना कीर्तिता यथा ।
कविः आलंकारिकरूपेण एतस्य दृश्यस्य वर्णनं कृतवान् यत् कृष्णः वञ्चनद्वारा तं वधार्थम् आगतं राक्षसं वञ्चनपूर्वकं हतः।164।
गोपमुद्दिश्य कृष्णस्य वाक्यम्-
स्वय्या
कृष्णः पुनः गोपान् उक्तवान् यत् ते पुनः परे प्रातःकाले गमिष्यन्ति इति
गृहात् कानिचन भक्ष्याणि गृह्णीयुः, ये वने मिलित्वा खादन्ति स्म
गृहात् कानिचन भक्ष्याणि गृह्णीयुः, ये वने मिलित्वा खादन्ति स्म
यमुना तरन्ति परतटं गत्वा नृत्यन्ति स्म, तत्र ३रे कूर्दन्ति स्म, वेणुवादयन्ति स्म।१६५।
एतां व्यवस्थायां सर्वे गोपाः सहमताः अभवन्
यदा रात्रौ व्यतीते दिवा प्रभाते तदा कृष्णः वेणुं वादयन् सर्वे गोपाः जागृत्य गावः मुक्तवन्तः
केचन पत्राणि विकृष्य वाद्यं इव वादयितुं आरब्धवन्तः
श्यामः कविः कथयति यत् एतत् अद्भुतं दृश्यं दृष्ट्वा इन्द्रपत्न्यः स्वर्गे लज्जिताः अभवन्।166।
कृष्णः रक्तं ओचरं शरीरे प्रयोजयित्वा तस्य शिरसि मयूरस्य पंखं स्थापयति स्म
सः अधरेषु हरितवेणुं स्थापयति स्म, तस्य मुखं च समग्रजगत् आराध्यं भव्यं दृश्यते स्म
यस्य सर्वा पृथिवी स्थापिता तस्य शिरसि पुष्पगुच्छाः (भवन्ति) भ्रूमधः स्थिताः।
सः पुष्पगुच्छैः शिरः अलङ्कृतवान्, सः च जगतः प्रजापतिः वृक्षस्य अधः स्थितः स्वस्य क्रीडां जगति दर्शयति यत् तस्यैव अवगतम् आसीत्।167।
स्वमन्त्रिभ्यः सम्बोधितं कंसस्य भाषणम्-
दोहरा
श्रीकृष्णेन बकासुरं हत्वा कंसः कर्णैः (एतत्) श्रुतवान्।
कंसः बकासुरवधं श्रुत्वा तदा स्वमन्त्रिणः आहूय प्रेषितनीडस्य विषये परामर्शं कृतवान्।१६८।
कंसमुद्दिश्य मन्त्रिणां भाषणम्- १.
स्वय्या
राज्यमन्त्रिणः उपविश्य अघसुरं गन्तुं प्रार्थयितव्यमिति विचारयन्ति स्म ।
राजा कंसः स्वमन्त्रिभिः सह परामर्शं कृत्वा अघसुरं ब्रजं गन्तुं पृष्टवान् यत् सः घोरसर्परूपं धारयित्वा मार्गे शयनं करोतु
कृष्णस्तद्पार्श्वमागत्य गोपैः सह तं चर्वतु
अघसुरः चर्वयित्वा वा पुनरागच्छेद् वा अस्मिन् कार्ये असफलः सन् कंसेन वध्येत्।169।
अधुना अघसुरस्य राक्षसस्य आगमनसम्बद्धं वर्णनम् आरभ्यते
स्वय्या
कंसः अघसुरं तत्र गन्तुं पृष्टवान्। सः तत्र महासर्परूपेण आगतः।
कंसेन आज्ञापितः अघसुरः घोरसर्परूपं गृहीत्वा (कार्यार्थं) गत्वा भ्रातुः बकासुरस्य भगिन्याः पुटनायाः च वधस्य विषये श्रुत्वा सः अपि अत्यन्तं क्रुद्धः अभवत्
सः मार्गे उपविष्टः, घोरं मुखं विस्तृततया उद्घाट्य, मनसि कृष्णवधकार्यं कृत्वा
तं दृष्ट्वा ब्रजस्य सर्वे बालकाः तत् नाटकं मन्यन्ते स्म, तस्य वास्तविकं उद्देश्यं कोऽपि ज्ञातुं न शक्नोति स्म।170।
सर्वेषां गोपानां परस्परं वाक्- १.
स्वय्या
कश्चित् अवदत् यत् एषा पर्वतस्य अन्तः गुहा अस्ति
कश्चित् उक्तवान् यत् तत्र अन्धकारस्य निवासः अस्ति कश्चित् राक्षसः इति केचित् उक्तवान् यत् एषः विशालः सर्पः अस्ति
केचन तस्मिन् गन्तुं इच्छां प्रकटितवन्तः केचन च गन्तुं न अस्वीकृतवन्तः तथा च, चर्चा अग्रे अभवत्
अथ तेषु एकः अवदत्-अभयेन तस्मिन् गच्छ, कृष्णः अस्मान् रक्षति।171।
कृष्णं आहूय सर्वे तस्मिन् प्रविश्य मुखं पिधाय स राक्षसः |
सः पूर्वमेव चिन्तितवान् आसीत् यत् यथा यथा कृष्णः प्रविशति तथा तथा सः मुखं पिधास्यति
यदा कृष्णः प्रविशति स्म तदा सः मुखं निमील्य देवेषु महती शोचः अभवत्
सर्वे वक्तुं आरब्धवन्तः यत् सः एव तेषां जीवनस्य आश्रयः अस्ति, सः अपि अघासुरेन चर्वितः आसीत्।172।
श्रीकृष्णः तस्य देहस्य विस्तारेण मुखस्य पूर्णनिमीलनं निवारितवान्
कृष्णः बलेन हस्तेन च सर्वं मार्गं बाधितवान् एवं अघासुरस्य निःश्वासः प्रफुल्लितुं आरब्धवान्
कृष्णः शिरः विदारितवान् अयं बकासुरभ्राता अन्तिमः निःश्वासं कृतवान्