श्री दसम् ग्रन्थः

पुटः - 307


ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੰਗ ਲਏ ਬਛੁਰੇ ਅਰੁ ਗੋਪ ਸੁ ਸਾਝਿ ਪਰੀ ਹਰਿ ਡੇਰਨ ਆਏ ॥
संग लए बछुरे अरु गोप सु साझि परी हरि डेरन आए ॥

कृष्णजी वत्सान् ग्वालबालान् च स्वेन सह गृहीत्वा संझासमये गृहं प्रत्यागतवान् ।

ਹੋਇ ਪ੍ਰਸੰਨਿ ਮਹਾ ਮਨ ਮੈ ਮਨ ਭਾਵਤ ਗੀਤ ਸਭੋ ਮਿਲਿ ਗਾਏ ॥
होइ प्रसंनि महा मन मै मन भावत गीत सभो मिलि गाए ॥

कृष्णः सायंकाले वत्सैः गोपबालकैः सह स्वगृहं प्रत्यागत्य सर्वे प्रहृष्टाः आनन्दगीतानि गायन्ति स्म

ਤਾ ਛਬਿ ਕੋ ਜਸ ਉਚ ਮਹਾ ਕਬਿ ਨੈ ਮੁਖ ਤੇ ਇਹ ਭਾਤਿ ਬਨਾਏ ॥
ता छबि को जस उच महा कबि नै मुख ते इह भाति बनाए ॥

तस्य दृश्यस्य महती सफलता कविना कीर्तिता यथा ।

ਦੇਵਨ ਦੇਵ ਹਨ੍ਯੋ ਧਰ ਪੈ ਛਲਿ ਕੈ ਤਰਿ ਅਉਰਨ ਕੋ ਜੁ ਸੁਨਾਏ ॥੧੬੪॥
देवन देव हन्यो धर पै छलि कै तरि अउरन को जु सुनाए ॥१६४॥

कविः आलंकारिकरूपेण एतस्य दृश्यस्य वर्णनं कृतवान् यत् कृष्णः वञ्चनद्वारा तं वधार्थम् आगतं राक्षसं वञ्चनपूर्वकं हतः।164।

ਕਾਨ੍ਰਹ ਜੁ ਬਾਚ ਗੋਪਨ ਪ੍ਰਤਿ ॥
कान्रह जु बाच गोपन प्रति ॥

गोपमुद्दिश्य कृष्णस्य वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਫੇਰਿ ਕਹੀ ਇਹ ਗੋਪਨ ਕਉ ਫੁਨਿ ਪ੍ਰਾਤ ਭਏ ਸਭ ਹੀ ਮਿਲਿ ਜਾਵੈ ॥
फेरि कही इह गोपन कउ फुनि प्रात भए सभ ही मिलि जावै ॥

कृष्णः पुनः गोपान् उक्तवान् यत् ते पुनः परे प्रातःकाले गमिष्यन्ति इति

ਅੰਨੁ ਅਚੌ ਅਪਨੇ ਗ੍ਰਿਹ ਮੋ ਜਿਨਿ ਮਧਿ ਮਹਾਬਨ ਕੇ ਮਿਲਿ ਖਾਵੈ ॥
अंनु अचौ अपने ग्रिह मो जिनि मधि महाबन के मिलि खावै ॥

गृहात् कानिचन भक्ष्याणि गृह्णीयुः, ये वने मिलित्वा खादन्ति स्म

ਬੀਚ ਤਰੈ ਹਮ ਪੈ ਜਮੁਨਾ ਮਨ ਭਾਵਤ ਗੀਤ ਸਭੈ ਮਿਲਿ ਗਾਵੈ ॥
बीच तरै हम पै जमुना मन भावत गीत सभै मिलि गावै ॥

गृहात् कानिचन भक्ष्याणि गृह्णीयुः, ये वने मिलित्वा खादन्ति स्म

ਨਾਚਹਿਗੇ ਅਰੁ ਕੂਦਹਿਗੇ ਗਹਿ ਕੈ ਕਰ ਮੈ ਮੁਰਲੀ ਸੁ ਬਜਾਵੈ ॥੧੬੫॥
नाचहिगे अरु कूदहिगे गहि कै कर मै मुरली सु बजावै ॥१६५॥

यमुना तरन्ति परतटं गत्वा नृत्यन्ति स्म, तत्र ३रे कूर्दन्ति स्म, वेणुवादयन्ति स्म।१६५।

ਮਾਨ ਲਯੋ ਸਭਨੋ ਵਹ ਗੋਪਨ ਪ੍ਰਾਤ ਭਈ ਜਬ ਰੈਨਿ ਬਿਹਾਨੀ ॥
मान लयो सभनो वह गोपन प्रात भई जब रैनि बिहानी ॥

एतां व्यवस्थायां सर्वे गोपाः सहमताः अभवन्

ਕਾਨ੍ਰਹ ਬਜਾਇ ਉਠਿਓ ਮੁਰਲੀ ਸਭ ਜਾਗ ਉਠੇ ਤਬ ਗਾਇ ਛਿਰਾਨੀ ॥
कान्रह बजाइ उठिओ मुरली सभ जाग उठे तब गाइ छिरानी ॥

यदा रात्रौ व्यतीते दिवा प्रभाते तदा कृष्णः वेणुं वादयन् सर्वे गोपाः जागृत्य गावः मुक्तवन्तः

ਏਕ ਬਜਾਵਤ ਹੈ ਦ੍ਰੁਮ ਪਾਤ ਕਿਧੋ ਉਪਮਾ ਕਬਿ ਸਿਆਮ ਪਿਰਾਨੀ ॥
एक बजावत है द्रुम पात किधो उपमा कबि सिआम पिरानी ॥

केचन पत्राणि विकृष्य वाद्यं इव वादयितुं आरब्धवन्तः

ਕਉਤੁਕ ਦੇਖਿ ਮਹਾ ਇਨ ਕੋ ਪੁਰਹੂਤ ਬਧੂ ਸੁਰ ਲੋਕਿ ਖਿਸਾਨੀ ॥੧੬੬॥
कउतुक देखि महा इन को पुरहूत बधू सुर लोकि खिसानी ॥१६६॥

श्यामः कविः कथयति यत् एतत् अद्भुतं दृश्यं दृष्ट्वा इन्द्रपत्न्यः स्वर्गे लज्जिताः अभवन्।166।

ਗੇਰੀ ਕੇ ਚਿਤ੍ਰ ਲਗਾਇ ਤਨੈ ਸਿਰ ਪੰਖ ਧਰਿਯੋ ਭਗਵਾਨ ਕਲਾਪੀ ॥
गेरी के चित्र लगाइ तनै सिर पंख धरियो भगवान कलापी ॥

कृष्णः रक्तं ओचरं शरीरे प्रयोजयित्वा तस्य शिरसि मयूरस्य पंखं स्थापयति स्म

ਲਾਇ ਤਨੈ ਹਰਿ ਤਾ ਮੁਰਲੀ ਮੁਖਿ ਲੋਕ ਭਯੋ ਜਿਹ ਕੋ ਸਭ ਜਾਪੀ ॥
लाइ तनै हरि ता मुरली मुखि लोक भयो जिह को सभ जापी ॥

सः अधरेषु हरितवेणुं स्थापयति स्म, तस्य मुखं च समग्रजगत् आराध्यं भव्यं दृश्यते स्म

ਫੂਲ ਗੁਛੇ ਸਿਰਿ ਖੋਸ ਲਏ ਤਰਿ ਰੂਖ ਖਰੋ ਧਰਨੀ ਜਿਨਿ ਥਾਪੀ ॥
फूल गुछे सिरि खोस लए तरि रूख खरो धरनी जिनि थापी ॥

यस्य सर्वा पृथिवी स्थापिता तस्य शिरसि पुष्पगुच्छाः (भवन्ति) भ्रूमधः स्थिताः।

ਖੇਲਿ ਦਿਖਾਵਤ ਹੈ ਜਗ ਕੌ ਅਰੁ ਕੋਊ ਨਹੀ ਹੁਇ ਆਪ ਹੀ ਆਪੀ ॥੧੬੭॥
खेलि दिखावत है जग कौ अरु कोऊ नही हुइ आप ही आपी ॥१६७॥

सः पुष्पगुच्छैः शिरः अलङ्कृतवान्, सः च जगतः प्रजापतिः वृक्षस्य अधः स्थितः स्वस्य क्रीडां जगति दर्शयति यत् तस्यैव अवगतम् आसीत्।167।

ਕੰਸ ਬਾਚ ਮੰਤ੍ਰੀਅਨ ਸੋ ॥
कंस बाच मंत्रीअन सो ॥

स्वमन्त्रिभ्यः सम्बोधितं कंसस्य भाषणम्-

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਬ ਬਕ ਲੈ ਹਰਿ ਜੀ ਹਨਿਓ ਕੰਸ ਸੁਨ੍ਯੋ ਤਬ ਸ੍ਰਉਨਿ ॥
जब बक लै हरि जी हनिओ कंस सुन्यो तब स्रउनि ॥

श्रीकृष्णेन बकासुरं हत्वा कंसः कर्णैः (एतत्) श्रुतवान्।

ਕਰਿ ਇਕਤ੍ਰ ਮੰਤ੍ਰਹਿ ਕਹਿਓ ਤਹਾ ਭੇਜੀਏ ਕਉਨ ॥੧੬੮॥
करि इकत्र मंत्रहि कहिओ तहा भेजीए कउन ॥१६८॥

कंसः बकासुरवधं श्रुत्वा तदा स्वमन्त्रिणः आहूय प्रेषितनीडस्य विषये परामर्शं कृतवान्।१६८।

ਮੰਤ੍ਰੀ ਬਾਚ ਕੰਸ ਪ੍ਰਤਿ ॥
मंत्री बाच कंस प्रति ॥

कंसमुद्दिश्य मन्त्रिणां भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬੈਠਿ ਬਿਚਾਰ ਕਰਿਯੋ ਨ੍ਰਿਪ ਮੰਤ੍ਰਿਨਿ ਦੈਤ ਅਘਾਸੁਰ ਕੋ ਕਹੁ ਜਾਵੈ ॥
बैठि बिचार करियो न्रिप मंत्रिनि दैत अघासुर को कहु जावै ॥

राज्यमन्त्रिणः उपविश्य अघसुरं गन्तुं प्रार्थयितव्यमिति विचारयन्ति स्म ।

ਮਾਰਗੁ ਰੋਕ ਰਹੈ ਤਿਨ ਕੋ ਧਰਿ ਪੰਨਗ ਰੂਪ ਮਹਾ ਮੁਖ ਬਾਵੈ ॥
मारगु रोक रहै तिन को धरि पंनग रूप महा मुख बावै ॥

राजा कंसः स्वमन्त्रिभिः सह परामर्शं कृत्वा अघसुरं ब्रजं गन्तुं पृष्टवान् यत् सः घोरसर्परूपं धारयित्वा मार्गे शयनं करोतु

ਆਇ ਪਰੈ ਹਰਿ ਜੀ ਜਬ ਹੀ ਤਬ ਹੀ ਸਭ ਗ੍ਵਾਰ ਸਨੈ ਚਬਿ ਜਾਵੈ ॥
आइ परै हरि जी जब ही तब ही सभ ग्वार सनै चबि जावै ॥

कृष्णस्तद्पार्श्वमागत्य गोपैः सह तं चर्वतु

ਆਇ ਹੈ ਖਾਇ ਤਿਨੈ ਸੁਨਿ ਕੰਸ ਕਿ ਨਾਤੁਰ ਆਪਨੋ ਜੀਉ ਗਵਾਵੈ ॥੧੬੯॥
आइ है खाइ तिनै सुनि कंस कि नातुर आपनो जीउ गवावै ॥१६९॥

अघसुरः चर्वयित्वा वा पुनरागच्छेद् वा अस्मिन् कार्ये असफलः सन् कंसेन वध्येत्।169।

ਅਥ ਅਘਾਸੁਰ ਦੈਤ ਆਗਮਨ ॥
अथ अघासुर दैत आगमन ॥

अधुना अघसुरस्य राक्षसस्य आगमनसम्बद्धं वर्णनम् आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜਾਹਿ ਕਹਿਯੋ ਅਘ ਕੰਸਿ ਗਯੋ ਤਹ ਪੰਨਗ ਰੂਪ ਮਹਾ ਧਰਿ ਆਯੋ ॥
जाहि कहियो अघ कंसि गयो तह पंनग रूप महा धरि आयो ॥

कंसः अघसुरं तत्र गन्तुं पृष्टवान्। सः तत्र महासर्परूपेण आगतः।

ਭ੍ਰਾਤ ਹਨ੍ਯੋ ਭਗਨੀ ਸੁਨਿ ਕੈ ਬਧ ਕੇ ਮਨਿ ਕ੍ਰੁਧ ਤਹਾ ਕਹੁ ਧਾਯੋ ॥
भ्रात हन्यो भगनी सुनि कै बध के मनि क्रुध तहा कहु धायो ॥

कंसेन आज्ञापितः अघसुरः घोरसर्परूपं गृहीत्वा (कार्यार्थं) गत्वा भ्रातुः बकासुरस्य भगिन्याः पुटनायाः च वधस्य विषये श्रुत्वा सः अपि अत्यन्तं क्रुद्धः अभवत्

ਬੈਠਿ ਰਹਿਓ ਤਿਨ ਕੈ ਮਗ ਮੈ ਹਰਿ ਕੇ ਬਧ ਕਾਜ ਮਹਾ ਮੁਖ ਬਾਯੋ ॥
बैठि रहिओ तिन कै मग मै हरि के बध काज महा मुख बायो ॥

सः मार्गे उपविष्टः, घोरं मुखं विस्तृततया उद्घाट्य, मनसि कृष्णवधकार्यं कृत्वा

ਦੇਖਤ ਤਾਹਿੰ ਸਭੈ ਬ੍ਰਿਜ ਬਾਲਕ ਖੇਲ ਕਹਾ ਮਨ ਮੈ ਲਖਿ ਪਾਯੋ ॥੧੭੦॥
देखत ताहिं सभै ब्रिज बालक खेल कहा मन मै लखि पायो ॥१७०॥

तं दृष्ट्वा ब्रजस्य सर्वे बालकाः तत् नाटकं मन्यन्ते स्म, तस्य वास्तविकं उद्देश्यं कोऽपि ज्ञातुं न शक्नोति स्म।170।

ਸਭ ਗੋਪਨ ਬਾਚ ਆਪਸਿ ਮੈ ॥
सभ गोपन बाच आपसि मै ॥

सर्वेषां गोपानां परस्परं वाक्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕੋਊ ਕਹੈ ਗਿਰਿ ਮਧਿ ਗੁਫਾ ਇਹ ਕੋਊ ਇਕਤ੍ਰ ਕਹੈ ਅੰਧਿਆਰੋ ॥
कोऊ कहै गिरि मधि गुफा इह कोऊ इकत्र कहै अंधिआरो ॥

कश्चित् अवदत् यत् एषा पर्वतस्य अन्तः गुहा अस्ति

ਬਾਲਕ ਕੋਊ ਕਹੈ ਇਹ ਰਾਛਸ ਕੋਊ ਕਹੈ ਇਹ ਪੰਨਗ ਭਾਰੋ ॥
बालक कोऊ कहै इह राछस कोऊ कहै इह पंनग भारो ॥

कश्चित् उक्तवान् यत् तत्र अन्धकारस्य निवासः अस्ति कश्चित् राक्षसः इति केचित् उक्तवान् यत् एषः विशालः सर्पः अस्ति

ਜਾਇ ਕਹੈ ਇਕ ਨਾਹਿ ਕਹੈ ਇਕ ਬਿਓਤ ਇਹੀ ਮਨ ਮੈ ਤਿਨ ਧਾਰੋ ॥
जाइ कहै इक नाहि कहै इक बिओत इही मन मै तिन धारो ॥

केचन तस्मिन् गन्तुं इच्छां प्रकटितवन्तः केचन च गन्तुं न अस्वीकृतवन्तः तथा च, चर्चा अग्रे अभवत्

ਏਕ ਕਹੈ ਚਲੋ ਭਉ ਨ ਕਛੂ ਸੁ ਬਚਾਵ ਕਰੇ ਘਨਸ੍ਯਾਮ ਹਮਾਰੋ ॥੧੭੧॥
एक कहै चलो भउ न कछू सु बचाव करे घनस्याम हमारो ॥१७१॥

अथ तेषु एकः अवदत्-अभयेन तस्मिन् गच्छ, कृष्णः अस्मान् रक्षति।171।

ਹੇਰਿ ਹਰੈ ਤਿਹ ਮਧਿ ਧਸੇ ਮੁਖ ਨ ਉਨਿ ਰਾਛਸ ਮੀਚ ਲਯੋ ਹੈ ॥
हेरि हरै तिह मधि धसे मुख न उनि राछस मीच लयो है ॥

कृष्णं आहूय सर्वे तस्मिन् प्रविश्य मुखं पिधाय स राक्षसः |

ਸ੍ਯਾਮ ਜੂ ਆਵੈ ਜਬੈ ਮਮ ਮੀਟ ਹੋ ਬਿਓਤ ਇਹੀ ਮਨ ਮਧਿ ਕਯੋ ਹੈ ॥
स्याम जू आवै जबै मम मीट हो बिओत इही मन मधि कयो है ॥

सः पूर्वमेव चिन्तितवान् आसीत् यत् यथा यथा कृष्णः प्रविशति तथा तथा सः मुखं पिधास्यति

ਕਾਨ੍ਰਹ ਗਏ ਤਬ ਮੀਟ ਲਯੋ ਮੁਖ ਦੇਵਨ ਤੋ ਹਹਕਾਰੁ ਭਯੋ ਹੈ ॥
कान्रह गए तब मीट लयो मुख देवन तो हहकारु भयो है ॥

यदा कृष्णः प्रविशति स्म तदा सः मुखं निमील्य देवेषु महती शोचः अभवत्

ਜੀਵਨ ਮੂਰਿ ਹੁਤੀ ਹਮਰੀ ਅਬ ਸੋਊ ਅਘਾਸੁਰ ਚਾਬਿ ਗਯੋ ਹੈ ॥੧੭੨॥
जीवन मूरि हुती हमरी अब सोऊ अघासुर चाबि गयो है ॥१७२॥

सर्वे वक्तुं आरब्धवन्तः यत् सः एव तेषां जीवनस्य आश्रयः अस्ति, सः अपि अघासुरेन चर्वितः आसीत्।172।

ਦੇਹਿ ਬਢਾਇ ਬਡੋ ਹਰਿ ਜੀ ਮੁਖ ਰੋਕ ਲਯੋ ਉਹ ਰਾਛਸ ਹੀ ਕੋ ॥
देहि बढाइ बडो हरि जी मुख रोक लयो उह राछस ही को ॥

श्रीकृष्णः तस्य देहस्य विस्तारेण मुखस्य पूर्णनिमीलनं निवारितवान्

ਰੋਕ ਲਏ ਸਭ ਹੀ ਕਰਿ ਕੈ ਬਲੁ ਸਾਸ ਬਢਿਯੋ ਤਬ ਹੀ ਉਹ ਜੀ ਕੋ ॥
रोक लए सभ ही करि कै बलु सास बढियो तब ही उह जी को ॥

कृष्णः बलेन हस्तेन च सर्वं मार्गं बाधितवान् एवं अघासुरस्य निःश्वासः प्रफुल्लितुं आरब्धवान्

ਕਾਨ੍ਰਹ ਬਿਦਾਰ ਦਯੋ ਤਿਹ ਕੋ ਸਿਰ ਪ੍ਰਾਨ ਭਯੋ ਬਿਨੁ ਭ੍ਰਾਤ ਬਕੀ ਕੋ ॥
कान्रह बिदार दयो तिह को सिर प्रान भयो बिनु भ्रात बकी को ॥

कृष्णः शिरः विदारितवान् अयं बकासुरभ्राता अन्तिमः निःश्वासं कृतवान्