कृष्णस्य मथुरागमनं श्रुत्वा यशोदा चैतन्यं नष्टा विलपितुं प्रवृत्ता ।७९३।
स्वय्या
यदा जसोधा रोदितुम् आरब्धा तदा सा मुखात् एवम् वक्तुं आरब्धा ।
रुदन् यशोदा इदमब्रवीत् किं ब्रजे कश्चित् अस्ति, यः ब्रजे प्रयान्तं कृष्णं निवारयेत्?
अस्ति कश्चित् हठपूर्वकं राज्ञः पुरतः गत्वा एवं वदति।
किं कश्चित् साहसी मम दुःखं राज्ञः पुरतः उपस्थापयितुं शक्नोति, यशोदः शोकशुष्कः भूमौ पतित्वा मौनम् अभवत्।७९४।
द्वादशमासान् कृष्णं मम गर्भे स्थापितवान् |
हे बलराम ! शृणु, मया कृष्णं युगपर्यन्तं पोषितं पोषितं च
तस्य (किञ्चित्) कार्याय, बासुदेवस्य पुत्रं ज्ञात्वा वा राजा तं प्रेषितवान्।
किं वासुदेवपुत्रं मत्वा कंसोऽस्मादर्थम् आहूतवान्? किं मम भाग्यं वस्तुतः क्षीणं जातं यत् कृष्णः इदानीं मम गृहे न निवसति इति ७९५ ।
अधुना द्वौ नाटकौ लिखामः- १.
दोहरा
श्रीकृष्णः (बलरामश्च) रथमारुह्य गृहात् (मथुराम्) निर्गतवान्।
गृहं त्यक्त्वा कृष्णः रथमारुह्य-अधुना हे मित्राणि! गोपीनां कथां शृणु ॥७९६॥
स्वय्या
यदा (गोपीः) (कृष्णस्य) गमनं श्रुतवन्तः, तदा गोपीनां नेत्रेभ्यः अश्रुपातः प्रवहति स्म।
कृष्णस्य गमनं श्रुत्वा गोपीभिः अश्रुपूरितनेत्रे मनसि बहूनि संशयाः उत्पन्नाः, तेषां मनसः सुखं च समाप्तम्
यत्किमपि भावपूर्णं प्रेम यौवनं च आसीत्, तदेव दुःखाग्नौ भस्मरूपेण दग्धम् आसीत्
कृष्णप्रेमेण तेषां मनः एतावत् शुष्कं यत् इदानीं तेषां वक्तुं दुष्करं जातम्।797।
येन सह (वयं) गीतानि गायन्ति स्म, येन सह वयं रङ्गमण्डपं निर्मान्ति स्म।
केन सह, कस्य च रङ्गमण्डपेन सह गायन्ति स्म, यस्य कृते, ते जनानां उपहासं सहन्ते स्म, परन्तु तथापि ते तस्य सह निःसंदेहं भ्रमन्ति स्म
यो नः एतावत् प्रेम्णा युद्धेन महाबलान्।
योऽस्माकं हिताय बहवः महाबलान् राक्षसान् निपातयत् सखे ! स एव कृष्णः ब्रजभूमिं त्यक्त्वा मथुरां प्रति गच्छति।798।
हे सखी ! शृणु येन वयं जम्नातीरे प्रेम्णा पतिताः।