श्री दसम् ग्रन्थः

पुटः - 375


ਤਬੈ ਲਗੀ ਰੋਦਨ ਕਰਨ ਭੂਲਿ ਗਈ ਸੁਧ ਸਾਤ ॥੭੯੩॥
तबै लगी रोदन करन भूलि गई सुध सात ॥७९३॥

कृष्णस्य मथुरागमनं श्रुत्वा यशोदा चैतन्यं नष्टा विलपितुं प्रवृत्ता ।७९३।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਰੋਵਨ ਲਾਗ ਜਬੈ ਜਸੁਧਾ ਅਪੁਨੇ ਮੁਖਿ ਤੇ ਇਹ ਭਾਤਿ ਸੋ ਭਾਖੈ ॥
रोवन लाग जबै जसुधा अपुने मुखि ते इह भाति सो भाखै ॥

यदा जसोधा रोदितुम् आरब्धा तदा सा मुखात् एवम् वक्तुं आरब्धा ।

ਕੋ ਹੈ ਹਿਤੂ ਹਮਰੋ ਬ੍ਰਿਜ ਮੈ ਚਲਤੇ ਹਰਿ ਕੋ ਬ੍ਰਿਜ ਮੈ ਫਿਰਿ ਰਾਖੈ ॥
को है हितू हमरो ब्रिज मै चलते हरि को ब्रिज मै फिरि राखै ॥

रुदन् यशोदा इदमब्रवीत् किं ब्रजे कश्चित् अस्ति, यः ब्रजे प्रयान्तं कृष्णं निवारयेत्?

ਐਸੋ ਕੋ ਢੀਠ ਕਰੈ ਜੀਯ ਮੋ ਨ੍ਰਿਪ ਸਾਮੁਹਿ ਜਾ ਬਤੀਯਾ ਇਹ ਭਾਖੈ ॥
ऐसो को ढीठ करै जीय मो न्रिप सामुहि जा बतीया इह भाखै ॥

अस्ति कश्चित् हठपूर्वकं राज्ञः पुरतः गत्वा एवं वदति।

ਸੋਕ ਭਰੀ ਮੁਰਝਾਇ ਗਿਰੀ ਧਰਨੀ ਪਰ ਸੋ ਬਤੀਯਾ ਨਹਿ ਭਾਖੈ ॥੭੯੪॥
सोक भरी मुरझाइ गिरी धरनी पर सो बतीया नहि भाखै ॥७९४॥

किं कश्चित् साहसी मम दुःखं राज्ञः पुरतः उपस्थापयितुं शक्नोति, यशोदः शोकशुष्कः भूमौ पतित्वा मौनम् अभवत्।७९४।

ਬਾਰਹ ਮਾਸ ਰਖਿਯੋ ਉਦਰੈ ਮਹਿ ਤੇਰਹਿ ਮਾਸ ਭਏ ਜੋਊ ਜਈਯਾ ॥
बारह मास रखियो उदरै महि तेरहि मास भए जोऊ जईया ॥

द्वादशमासान् कृष्णं मम गर्भे स्थापितवान् |

ਪਾਲਿ ਬਡੋ ਜੁ ਕਰਿਯੋ ਤਬ ਹੀ ਹਰਿ ਕੋ ਸੁਨਿ ਮੈ ਮੁਸਲੀਧਰ ਭਯਾ ॥
पालि बडो जु करियो तब ही हरि को सुनि मै मुसलीधर भया ॥

हे बलराम ! शृणु, मया कृष्णं युगपर्यन्तं पोषितं पोषितं च

ਤਾਹੀ ਕੇ ਕਾਜ ਕਿਧੌ ਨ੍ਰਿਪ ਵਾ ਬਸੁਦੇਵ ਕੋ ਕੈ ਸੁਤ ਬੋਲਿ ਪਠਈਯਾ ॥
ताही के काज किधौ न्रिप वा बसुदेव को कै सुत बोलि पठईया ॥

तस्य (किञ्चित्) कार्याय, बासुदेवस्य पुत्रं ज्ञात्वा वा राजा तं प्रेषितवान्।

ਪੈ ਹਮਰੇ ਘਟ ਭਾਗਨ ਕੇ ਘਰਿ ਭੀਤਰ ਪੈ ਨਹੀ ਸ੍ਯਾਮ ਰਹਈਯਾ ॥੭੯੫॥
पै हमरे घट भागन के घरि भीतर पै नही स्याम रहईया ॥७९५॥

किं वासुदेवपुत्रं मत्वा कंसोऽस्मादर्थम् आहूतवान्? किं मम भाग्यं वस्तुतः क्षीणं जातं यत् कृष्णः इदानीं मम गृहे न निवसति इति ७९५ ।

ਅਥ ਬ੍ਰਿਹ ਨਾਟਕ ਲਿਖਯਤੇ ॥
अथ ब्रिह नाटक लिखयते ॥

अधुना द्वौ नाटकौ लिखामः- १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਰਥ ਊਪਰ ਮਹਾਰਾਜ ਗੇ ਰਥਿ ਚੜਿ ਕੈ ਤਜਿ ਗ੍ਰੇਹ ॥
रथ ऊपर महाराज गे रथि चड़ि कै तजि ग्रेह ॥

श्रीकृष्णः (बलरामश्च) रथमारुह्य गृहात् (मथुराम्) निर्गतवान्।

ਗੋਪਿਨ ਕਥਾ ਬ੍ਰਿਲਾਪ ਕੀ ਭਈ ਸੰਤ ਸੁਨਿ ਲੇਹੁ ॥੭੯੬॥
गोपिन कथा ब्रिलाप की भई संत सुनि लेहु ॥७९६॥

गृहं त्यक्त्वा कृष्णः रथमारुह्य-अधुना हे मित्राणि! गोपीनां कथां शृणु ॥७९६॥

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜਬ ਹੀ ਚਲਿਬੇ ਕੀ ਸੁਨੀ ਬਤੀਯਾ ਤਬ ਗ੍ਵਾਰਨਿ ਨੈਨ ਤੇ ਨੀਰ ਢਰਿਯੋ ॥
जब ही चलिबे की सुनी बतीया तब ग्वारनि नैन ते नीर ढरियो ॥

यदा (गोपीः) (कृष्णस्य) गमनं श्रुतवन्तः, तदा गोपीनां नेत्रेभ्यः अश्रुपातः प्रवहति स्म।

ਗਿਨਤੀ ਤਿਨ ਕੇ ਮਨ ਬੀਚ ਭਈ ਮਨ ਕੋ ਸਭ ਆਨੰਦ ਦੂਰ ਕਰਿਯੋ ॥
गिनती तिन के मन बीच भई मन को सभ आनंद दूर करियो ॥

कृष्णस्य गमनं श्रुत्वा गोपीभिः अश्रुपूरितनेत्रे मनसि बहूनि संशयाः उत्पन्नाः, तेषां मनसः सुखं च समाप्तम्

ਜਿਤਨੋ ਤਿਨ ਮੈ ਰਸ ਜੋਬਨ ਥੋ ਦੁਖ ਕੀ ਸੋਈ ਈਧਨ ਮਾਹਿ ਜਰਿਯੋ ॥
जितनो तिन मै रस जोबन थो दुख की सोई ईधन माहि जरियो ॥

यत्किमपि भावपूर्णं प्रेम यौवनं च आसीत्, तदेव दुःखाग्नौ भस्मरूपेण दग्धम् आसीत्

ਤਿਨ ਤੇ ਨਹੀ ਬੋਲਿਯੋ ਜਾਤ ਕਛੂ ਮਨ ਕਾਨ੍ਰਹ ਕੀ ਪ੍ਰੀਤਿ ਕੇ ਸੰਗ ਜਰਿਯੋ ॥੭੯੭॥
तिन ते नही बोलियो जात कछू मन कान्रह की प्रीति के संग जरियो ॥७९७॥

कृष्णप्रेमेण तेषां मनः एतावत् शुष्कं यत् इदानीं तेषां वक्तुं दुष्करं जातम्।797।

ਜਾ ਸੰਗਿ ਗਾਵਤ ਥੀ ਮਿਲਿ ਗੀਤ ਕਰੈ ਮਿਲਿ ਕੈ ਜਿਹ ਸੰਗਿ ਅਖਾਰੇ ॥
जा संगि गावत थी मिलि गीत करै मिलि कै जिह संगि अखारे ॥

येन सह (वयं) गीतानि गायन्ति स्म, येन सह वयं रङ्गमण्डपं निर्मान्ति स्म।

ਜਾ ਹਿਤ ਲੋਗਨ ਹਾਸ ਸਹਿਯੋ ਤਿਹ ਸੰਗਿ ਫਿਰੈ ਨਹਿ ਸੰਕ ਬਿਚਾਰੇ ॥
जा हित लोगन हास सहियो तिह संगि फिरै नहि संक बिचारे ॥

केन सह, कस्य च रङ्गमण्डपेन सह गायन्ति स्म, यस्य कृते, ते जनानां उपहासं सहन्ते स्म, परन्तु तथापि ते तस्य सह निःसंदेहं भ्रमन्ति स्म

ਜਾ ਹਮਰੋ ਅਤਿ ਹੀ ਹਿਤ ਕੈ ਲਰਿ ਆਪ ਬਲੀ ਤਿਨਿ ਦੈਤ ਪਛਾਰੇ ॥
जा हमरो अति ही हित कै लरि आप बली तिनि दैत पछारे ॥

यो नः एतावत् प्रेम्णा युद्धेन महाबलान्।

ਸੋ ਤਜਿ ਕੈ ਬ੍ਰਿਜ ਮੰਡਲ ਕਉ ਸਜਨੀ ਮਥੁਰਾ ਹੂੰ ਕੀ ਓਰਿ ਪਧਾਰੇ ॥੭੯੮॥
सो तजि कै ब्रिज मंडल कउ सजनी मथुरा हूं की ओरि पधारे ॥७९८॥

योऽस्माकं हिताय बहवः महाबलान् राक्षसान् निपातयत् सखे ! स एव कृष्णः ब्रजभूमिं त्यक्त्वा मथुरां प्रति गच्छति।798।

ਜਾਹੀ ਕੇ ਸੰਗਿ ਸੁਨੋ ਸਜਨੀ ਹਮਰੋ ਜਮਨਾ ਤਟਿ ਨੇਹੁ ਭਯੋ ਹੈ ॥
जाही के संगि सुनो सजनी हमरो जमना तटि नेहु भयो है ॥

हे सखी ! शृणु येन वयं जम्नातीरे प्रेम्णा पतिताः।