जिह्वासहस्रं च शाश्वतं प्राप्नुयात्।
युगसहस्रं चिन्तयन्, २.
यदि आयुः सहस्रवर्षेण वर्धते, यदि जिह्वासहस्राणि लभ्यन्ते, प्रतिबिम्बं च वर्षसहस्राणि कृतं चेत्, तदापि भगवन्! भवतः सीमाः ज्ञातुं न शक्यन्ते।110.337.
मूकः तव सामर्थ्येन वदति :
(भवन्ति) बह्वीः ऋषयः ब्यासः पराशरादयः।
व्यासः, प्रशर्, श्रृङ्गी इत्यादयः बहवः ऋषयः अस्य उल्लेखं कृतवन्तः
सहस्रवक्त्रेण ब्रह्मणा दृष्टम्,
सहस्रवदनानां ब्रह्मा दृष्टं न तु तव सीमां ज्ञातुम्।।111।338।।
तव शक्तिः
दोहरा
समुद्रा योद्धा सेनापतयः सर्वे ऋषयः गन्धरा महन्ताः (भूताः |
महासागरः, अनेके वीराः, ऋषयः, गन्धर्वाः, महन्ताः इत्यादयः कोटि-कोटि-आल्पानां (युगानां) आरभ्य व्याकुलाः भवन्ति, परन्तु ते सर्वे तव सीमां ज्ञातुं न शक्तवन्तः।112.339।
अहं तव सामर्थ्येन वदामि :
भुजंग प्रयात स्तन्जा
अहो बाबर सिंह इव ! शृणु राजा (परासनाथ) (अहं) सम्यक् ज्ञानं वक्तुं प्रवृत्तः अस्मि।
हे सिंहरूपे नृप ! यत्किमपि वदामि तत् सावधानतया शृणुत मा विरोधं कुरु
सः श्री आदि पुरुष अनादिः, ९.
स प्राइमल पुरुषेश्वरः, अनादयः, अजेयः, अगुप्तः, अदह्यः, अरूपः च अस्ति।113.340।
अनामदेशरहितः स अविनाशी, .
अनारम्भः अजेयः निर्भयः निर्द्वेषः |
अनन्त स्वामी विश्वस्य च प्राचीनतमः |
सः वर्तमानः भविष्यत्भूतः च अस्ति।114.341.
यावन्तः योगिनः, जटाधारी, जंत्रधारकाः, जलाः च सन्ति
तेन इह लोके सर्वान् योगिनः, जटान्यासीः, यज्ञकर्तारः, जलवासिनः निशाचराः इत्यादयः जिताः
जाति जोगी योधजकी (हाथी, अग्निपु वा) अग्निधूपदाहकाः |
ब्रह्मचारिणः योगिनः योद्धाः कण्ठेषु अग्निज्वालाधारिणः महाबलाः पर्वतसार्वभौमान् च वशीकृतवान्।।११५।३४२।।
तव शक्तिः
सर्वान् यन्त्रमन्त्रान् मिथ्या इति मत्वा तान् सर्वान् धर्मान् खोटान् मत्वा ।
ये तन्त्रविद्यया मोहिताः भवन्ति
तस्मिन् एकस्मिन् भगवतः आशां विना सर्वतः निराशः भविष्यसि
भगवतः एकनाम विना अन्यत् किमपि प्रयोजनं न भविष्यति।116.343।
यदि मन्त्रः साक्षात् मन्त्रैः (मनसि) प्राप्तुं शक्यते स्म ।
यदि मन्त्रयन्त्राणां माध्यमेन शक्तिः साक्षात्कृता भवति तर्हि द्वारे द्वारे कोऽपि न भ्रमति
एकस्य आशां (मनसि) धारय (अन्ये सर्वे) असत् ('निरसोर') (अर्थ - अन्यान् शून्यान् मन्यताम्)।
मनसि एकमेव आशां कल्पयित्वा भगवन्ध्यानैककर्म विना सर्वतः सर्वतः ध्यानं दूरं कुरु अन्यत् सर्वं माया इति मन्यताम्।११७।३४४।
राजा (परासनाथः) निधिनाथः जोगीस्य (मचिन्द्रस्य) वचनं श्रुतवान्।
योगिनः वचनं श्रुत्वा राजा जलदोलन इव मनसि भीतः अभवत्
(सः) सर्वान् आशां त्यक्त्वा चिते निराशः अभवत्।
सर्वान् आशानिराशां मनसा विहाय वाक्यं तस्मै महायोगिने ॥११८.३४५॥
तव शक्तिः
रसावल स्तन्जा
हे मुनि राज ! शृणोतु,
हे महामुने ! त्वं सर्वशक्तयः प्रदत्तः असि
(मम) किमपि पाठयतु।
अहं भवन्तं प्रार्थयामि यत् भवन्तः मां मार्गदर्शनं कुर्वन्तु।119.346.
उभौ अपि भृशं युद्धं कृतवन्तौ।
उभयपक्षयोः योद्धाः धीराः क्रुद्धाः च ।
ते सदा जपन्ति