श्री दसम् ग्रन्थः

पुटः - 708


ਰਸਨਾ ਸਹਸ ਸਦਾ ਲੌ ਪਾਵੈ ॥
रसना सहस सदा लौ पावै ॥

जिह्वासहस्रं च शाश्वतं प्राप्नुयात्।

ਸਹੰਸ ਜੁਗਨ ਲੌ ਕਰੇ ਬਿਚਾਰਾ ॥
सहंस जुगन लौ करे बिचारा ॥

युगसहस्रं चिन्तयन्, २.

ਤਦਪਿ ਨ ਪਾਵਤ ਪਾਰ ਤੁਮਾਰਾ ॥੩੩੭॥
तदपि न पावत पार तुमारा ॥३३७॥

यदि आयुः सहस्रवर्षेण वर्धते, यदि जिह्वासहस्राणि लभ्यन्ते, प्रतिबिम्बं च वर्षसहस्राणि कृतं चेत्, तदापि भगवन्! भवतः सीमाः ज्ञातुं न शक्यन्ते।110.337.

ਤੇਰੇ ਜੋਰਿ ਗੁੰਗਾ ਕਹਤਾ ॥
तेरे जोरि गुंगा कहता ॥

मूकः तव सामर्थ्येन वदति :

ਬਿਆਸ ਪਰਾਸਰ ਅਉ ਰਿਖਿ ਘਨੇ ॥
बिआस परासर अउ रिखि घने ॥

(भवन्ति) बह्वीः ऋषयः ब्यासः पराशरादयः।

ਸਿੰਗੀ ਰਿਖਿ ਬਕਦਾਲਭ ਭਨੇ ॥
सिंगी रिखि बकदालभ भने ॥

व्यासः, प्रशर्, श्रृङ्गी इत्यादयः बहवः ऋषयः अस्य उल्लेखं कृतवन्तः

ਸਹੰਸ ਮੁਖਨ ਕਾ ਬ੍ਰਹਮਾ ਦੇਖਾ ॥
सहंस मुखन का ब्रहमा देखा ॥

सहस्रवक्त्रेण ब्रह्मणा दृष्टम्,

ਤਊ ਨ ਤੁਮਰਾ ਅੰਤੁ ਬਿਸੇਖਾ ॥੩੩੮॥
तऊ न तुमरा अंतु बिसेखा ॥३३८॥

सहस्रवदनानां ब्रह्मा दृष्टं न तु तव सीमां ज्ञातुम्।।111।338।।

ਤੇਰਾ ਜੋਰੁ ॥
तेरा जोरु ॥

तव शक्तिः

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਿੰਧੁ ਸੁਭਟ ਸਾਵੰਤ ਸਭ ਮੁਨਿ ਗੰਧਰਬ ਮਹੰਤ ॥
सिंधु सुभट सावंत सभ मुनि गंधरब महंत ॥

समुद्रा योद्धा सेनापतयः सर्वे ऋषयः गन्धरा महन्ताः (भूताः |

ਕੋਟਿ ਕਲਪ ਕਲਪਾਤ ਭੇ ਲਹ੍ਯੋ ਨ ਤੇਰੋ ਅੰਤ ॥੩੩੯॥
कोटि कलप कलपात भे लह्यो न तेरो अंत ॥३३९॥

महासागरः, अनेके वीराः, ऋषयः, गन्धर्वाः, महन्ताः इत्यादयः कोटि-कोटि-आल्पानां (युगानां) आरभ्य व्याकुलाः भवन्ति, परन्तु ते सर्वे तव सीमां ज्ञातुं न शक्तवन्तः।112.339।

ਤੇਰੇ ਜੋਰ ਸੋ ਕਹੋ ॥
तेरे जोर सो कहो ॥

अहं तव सामर्थ्येन वदामि :

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਸੁਨੋ ਰਾਜ ਸਾਰਦੂਲ ਉਚਰੋ ਪ੍ਰਬੋਧੰ ॥
सुनो राज सारदूल उचरो प्रबोधं ॥

अहो बाबर सिंह इव ! शृणु राजा (परासनाथ) (अहं) सम्यक् ज्ञानं वक्तुं प्रवृत्तः अस्मि।

ਸੁਨੋ ਚਿਤ ਦੈ ਕੈ ਨ ਕੀਜੈ ਬਿਰੋਧੰ ॥
सुनो चित दै कै न कीजै बिरोधं ॥

हे सिंहरूपे नृप ! यत्किमपि वदामि तत् सावधानतया शृणुत मा विरोधं कुरु

ਸੁ ਸ੍ਰੀ ਆਦ ਪੁਰਖੰ ਅਨਾਦੰ ਸਰੂਪੰ ॥
सु स्री आद पुरखं अनादं सरूपं ॥

सः श्री आदि पुरुष अनादिः, ९.

ਅਜੇਅੰ ਅਭੇਅੰ ਅਦਗੰ ਅਰੂਪੰ ॥੩੪੦॥
अजेअं अभेअं अदगं अरूपं ॥३४०॥

स प्राइमल पुरुषेश्वरः, अनादयः, अजेयः, अगुप्तः, अदह्यः, अरूपः च अस्ति।113.340।

ਅਨਾਮੰ ਅਧਾਮੰ ਅਨੀਲੰ ਅਨਾਦੰ ॥
अनामं अधामं अनीलं अनादं ॥

अनामदेशरहितः स अविनाशी, .

ਅਜੈਅੰ ਅਭੈਅੰ ਅਵੈ ਨਿਰ ਬਿਖਾਦੰ ॥
अजैअं अभैअं अवै निर बिखादं ॥

अनारम्भः अजेयः निर्भयः निर्द्वेषः |

ਅਨੰਤੰ ਮਹੰਤੰ ਪ੍ਰਿਥੀਸੰ ਪੁਰਾਣੰ ॥
अनंतं महंतं प्रिथीसं पुराणं ॥

अनन्त स्वामी विश्वस्य च प्राचीनतमः |

ਸੁ ਭਬ੍ਰਯੰ ਭਵਿਖ੍ਯੰ ਅਵੈਯੰ ਭਵਾਣੰ ॥੩੪੧॥
सु भब्रयं भविख्यं अवैयं भवाणं ॥३४१॥

सः वर्तमानः भविष्यत्भूतः च अस्ति।114.341.

ਜਿਤੇ ਸਰਬ ਜੋਗੀ ਜਟੀ ਜੰਤ੍ਰ ਧਾਰੀ ॥
जिते सरब जोगी जटी जंत्र धारी ॥

यावन्तः योगिनः, जटाधारी, जंत्रधारकाः, जलाः च सन्ति

ਜਲਾਸ੍ਰੀ ਜਵੀ ਜਾਮਨੀ ਜਗਕਾਰੀ ॥
जलास्री जवी जामनी जगकारी ॥

तेन इह लोके सर्वान् योगिनः, जटान्यासीः, यज्ञकर्तारः, जलवासिनः निशाचराः इत्यादयः जिताः

ਜਤੀ ਜੋਗ ਜੁਧੀ ਜਕੀ ਜ੍ਵਾਲ ਮਾਲੀ ॥
जती जोग जुधी जकी ज्वाल माली ॥

जाति जोगी योधजकी (हाथी, अग्निपु वा) अग्निधूपदाहकाः |

ਪ੍ਰਮਾਥੀ ਪਰੀ ਪਰਬਤੀ ਛਤ੍ਰਪਾਲੀ ॥੩੪੨॥
प्रमाथी परी परबती छत्रपाली ॥३४२॥

ब्रह्मचारिणः योगिनः योद्धाः कण्ठेषु अग्निज्वालाधारिणः महाबलाः पर्वतसार्वभौमान् च वशीकृतवान्।।११५।३४२।।

ਤੇਰਾ ਜੋਰੁ ॥
तेरा जोरु ॥

तव शक्तिः

ਸਬੈ ਝੂਠੁ ਮਾਨੋ ਜਿਤੇ ਜੰਤ੍ਰ ਮੰਤ੍ਰੰ ॥
सबै झूठु मानो जिते जंत्र मंत्रं ॥

सर्वान् यन्त्रमन्त्रान् मिथ्या इति मत्वा तान् सर्वान् धर्मान् खोटान् मत्वा ।

ਸਬੈ ਫੋਕਟੰ ਧਰਮ ਹੈ ਭਰਮ ਤੰਤ੍ਰੰ ॥
सबै फोकटं धरम है भरम तंत्रं ॥

ये तन्त्रविद्यया मोहिताः भवन्ति

ਬਿਨਾ ਏਕ ਆਸੰ ਨਿਰਾਸੰ ਸਬੈ ਹੈ ॥
बिना एक आसं निरासं सबै है ॥

तस्मिन् एकस्मिन् भगवतः आशां विना सर्वतः निराशः भविष्यसि

ਬਿਨਾ ਏਕ ਨਾਮ ਨ ਕਾਮੰ ਕਬੈ ਹੈ ॥੩੪੩॥
बिना एक नाम न कामं कबै है ॥३४३॥

भगवतः एकनाम विना अन्यत् किमपि प्रयोजनं न भविष्यति।116.343।

ਕਰੇ ਮੰਤ੍ਰ ਜੰਤ੍ਰੰ ਜੁ ਪੈ ਸਿਧ ਹੋਈ ॥
करे मंत्र जंत्रं जु पै सिध होई ॥

यदि मन्त्रः साक्षात् मन्त्रैः (मनसि) प्राप्तुं शक्यते स्म ।

ਦਰੰ ਦ੍ਵਾਰ ਭਿਛ੍ਰਯਾ ਭ੍ਰਮੈ ਨਾਹਿ ਕੋਈ ॥
दरं द्वार भिछ्रया भ्रमै नाहि कोई ॥

यदि मन्त्रयन्त्राणां माध्यमेन शक्तिः साक्षात्कृता भवति तर्हि द्वारे द्वारे कोऽपि न भ्रमति

ਧਰੇ ਏਕ ਆਸਾ ਨਿਰਾਸੋਰ ਮਾਨੈ ॥
धरे एक आसा निरासोर मानै ॥

एकस्य आशां (मनसि) धारय (अन्ये सर्वे) असत् ('निरसोर') (अर्थ - अन्यान् शून्यान् मन्यताम्)।

ਬਿਨਾ ਏਕ ਕਰਮੰ ਸਬੈ ਭਰਮ ਜਾਨੈ ॥੩੪੪॥
बिना एक करमं सबै भरम जानै ॥३४४॥

मनसि एकमेव आशां कल्पयित्वा भगवन्ध्यानैककर्म विना सर्वतः सर्वतः ध्यानं दूरं कुरु अन्यत् सर्वं माया इति मन्यताम्।११७।३४४।

ਸੁਨ੍ਯੋ ਜੋਗਿ ਬੈਨੰ ਨਰੇਸੰ ਨਿਧਾਨੰ ॥
सुन्यो जोगि बैनं नरेसं निधानं ॥

राजा (परासनाथः) निधिनाथः जोगीस्य (मचिन्द्रस्य) वचनं श्रुतवान्।

ਭ੍ਰਮਿਯੋ ਭੀਤ ਚਿਤੰ ਕੁਪ੍ਰਯੋ ਜੇਮ ਪਾਨੰ ॥
भ्रमियो भीत चितं कुप्रयो जेम पानं ॥

योगिनः वचनं श्रुत्वा राजा जलदोलन इव मनसि भीतः अभवत्

ਤਜੀ ਸਰਬ ਆਸੰ ਨਿਰਾਸੰ ਚਿਤਾਨੰ ॥
तजी सरब आसं निरासं चितानं ॥

(सः) सर्वान् आशां त्यक्त्वा चिते निराशः अभवत्।

ਪੁਨਿਰ ਉਚਰੇ ਬਾਚ ਬੰਧੀ ਬਿਧਾਨੰ ॥੩੪੫॥
पुनिर उचरे बाच बंधी बिधानं ॥३४५॥

सर्वान् आशानिराशां मनसा विहाय वाक्यं तस्मै महायोगिने ॥११८.३४५॥

ਤੇਰਾ ਜੋਰੁ ॥
तेरा जोरु ॥

तव शक्तिः

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਸੁਨੋ ਮੋਨ ਰਾਜੰ ॥
सुनो मोन राजं ॥

हे मुनि राज ! शृणोतु,

ਸਦਾ ਸਿਧ ਸਾਜੰ ॥
सदा सिध साजं ॥

हे महामुने ! त्वं सर्वशक्तयः प्रदत्तः असि

ਕਛ ਦੇਹ ਮਤੰ ॥
कछ देह मतं ॥

(मम) किमपि पाठयतु।

ਕਹੋ ਤੋਹਿ ਬਤੰ ॥੩੪੬॥
कहो तोहि बतं ॥३४६॥

अहं भवन्तं प्रार्थयामि यत् भवन्तः मां मार्गदर्शनं कुर्वन्तु।119.346.

ਦੋਊ ਜੋਰ ਜੁਧੰ ॥
दोऊ जोर जुधं ॥

उभौ अपि भृशं युद्धं कृतवन्तौ।

ਹਠੀ ਪਰਮ ਕ੍ਰੁਧੰ ॥
हठी परम क्रुधं ॥

उभयपक्षयोः योद्धाः धीराः क्रुद्धाः च ।

ਸਦਾ ਜਾਪ ਕਰਤਾ ॥
सदा जाप करता ॥

ते सदा जपन्ति