(राजां दृष्ट्वा) सोमः पूर्वं अन्धः आसीत्,
इन्द्रस्य (हृदयस्य) प्रयुक्तं ताडयति स्म, २.
शेषनागः पशून् (पृथिव्याः) ताडयति स्म ।
चन्द्रस्तस्य सन्निधौ विस्मयविष्टः स्थितः, इन्द्रस्य हृदयं प्रचण्डं स्फुरति स्म, गणाः नष्टाः, पर्वताः अपि पलायिताः।।101।।
संयुक्ता स्तन्जा
सर्वे श्रुत्वा सफलतां (राजस्य) स्थाने देशे।
सर्वे शत्रुगणाः प्रणामम् अकरोत्।
(सः) लोके सुयज्ञं व्यवस्थापयति स्म
सर्वे तस्य स्तुतिं बहुषु स्थानेषु श्रुत्वा शत्रवः तस्य स्तुतिं श्रुत्वा भयभीताः भूत्वा मानसिकपीडां प्राप्नुयुः, सः सुन्दररीत्या यज्ञं कृत्वा दीनानां प्रतिसर्गान् अपसारयति स्म।१०२।
राज्ञः ययातिमृत्युविषये वर्णनान्तः |
अधुना राजा बेन् इत्यस्य शासनविषये वर्णनं आरभ्यते
संयुक्ता स्तन्जा
अथ बेनुः पृथिव्याः राजा अभवत्
यः स्वयं कस्मात् अपि दण्डं न गृहीतवान् आसीत्।
सर्वे प्राणिनः मनुष्याः च प्रसन्नाः आसन्
तदा बेन् पृथिव्याः राजा अभवत्, सः कदापि कस्मात् अपि करं न गृह्णाति स्म, जीवाः नानाप्रकारेण सुखिनः आसन्, कस्यचित् तस्मिन् गर्वः नासीत्।१०३।
सर्वे प्राणिनः प्रसन्नाः दृश्यन्ते स्म।
न कश्चित् आहतः इव आसीत् ।
सर्वत्र पृथिवी सर्वत्र सुनिवसिता आसीत् ।
भूतानि नानाप्रकारेण सुखिनः आसन् वृक्षाणामपि दुःखं न दृश्यते स्म, भूमौ सर्वत्र राज्ञः स्तुतिः आसीत्।१०४।
एवं राज्यार्जनेन
सर्वदेशं च सुखेन निवेश्य
दीनः (अजीजः) जनानां बहूनां दुःखानां नाशं कृतवान् ।
एवं सर्वदेशं सुखी कृत्वा राजा नीचानां बहूनि दुःखानि दूरीकृत्य तस्य तेजः दृष्ट्वा सर्वे देवाः अपि तं प्रशंसन्ति स्म।१०५।
दीर्घकालं यावत् राज्यसमाजम् अर्जयित्वा
शिरसि छत्रं च कृत्वा
तस्य ज्वाला ज्वालायां (विभुस्य) विलीयते स्म।
अतीव दीर्घकालं यावत् शासनं कृत्वा तस्य शिरसि वितानं डुलयित्वा तस्य महाबलस्य राजा बेनस्य आत्मायाः प्रकाशः भगवतः परमप्रकाशे विलीनः अभवत्।१०६।
यावन्तः राजानः निर्दोषाः, ।
(ते) राज्यं कृत्वा अन्ते (ईश्वरे) विलीनाः अभवन्।
किं कविः तेषां नामानि गणयितुं शक्नोति,
सर्वे अमलराजाः अन्ते स्वशासनानन्तरं भगवति विलीनाः अभवन्, तेषां नामानि कः कविः परिगणयितुं शक्नोति? अतः मया केवलं तेषां विषये संकेतः कृतः।107.
राजा बेन् इत्यस्य मृत्युविषये च वर्णनस्य अन्तः।
इदानीं भूतानि मान्धतशासनविषये वर्णनम्
दोधक स्तन्जा
यावन्तः राजानः पृथिव्यां आसन्, ।
कः कविः तेषां नाम गणयितुं शक्नोति।
मम प्रज्ञाबलेन पठन् (तेषां नामानि) ।
ये भूमौ राज्यं कृतवन्तः सर्वे राजानः कः कविः तेषां नामानि वर्णयितुं शक्नोति । तेषां नामकथनेन अस्य खण्डवृद्धेः भयं मम।१०८।
(यदा) बेन् जगत् शासनं कुर्वन् गतः,
बेनस्य शासनानन्तरं मान्धतः राजा अभवत्
यदा सः इन्द्रान् ('बसव') जनान् गतवान्, ।
इन्द्रदेशं गतोऽर्धासनं ददौ शक्रः ॥१०९॥
ततः क्रुद्धो मन्धातः (राज्ञः मनसि) ।
राजा मान्धतः क्रोधपूर्णः तं आह्वानं कुर्वन् खड्गं हस्ते धारयति स्म
यदा क्रोधेन शक्रं हन्तुं प्रवृत्तः ।
यदा क्रोधेन इन्द्रं प्रहर्तुं प्रवृत्तः तदा बृहस्पतिः सद्यः तस्य हस्तं गृहीतवान्।110।
(उवाच) हे राजन् ! इन्द्रं मा नाशयतु।