श्री दसम् ग्रन्थः

पुटः - 622


ਚਚਕਤ ਚੰਦ ॥
चचकत चंद ॥

(राजां दृष्ट्वा) सोमः पूर्वं अन्धः आसीत्,

ਧਧਕਤ ਇੰਦ ॥
धधकत इंद ॥

इन्द्रस्य (हृदयस्य) प्रयुक्तं ताडयति स्म, २.

ਫਨਿਮਨ ਫਟੰਤ ॥
फनिमन फटंत ॥

शेषनागः पशून् (पृथिव्याः) ताडयति स्म ।

ਭੂਅਧਰ ਭਜੰਤ ॥੧੦੧॥
भूअधर भजंत ॥१०१॥

चन्द्रस्तस्य सन्निधौ विस्मयविष्टः स्थितः, इन्द्रस्य हृदयं प्रचण्डं स्फुरति स्म, गणाः नष्टाः, पर्वताः अपि पलायिताः।।101।।

ਸੰਜੁਤਾ ਛੰਦ ॥
संजुता छंद ॥

संयुक्ता स्तन्जा

ਜਸ ਠੌਰ ਠੌਰ ਸਬੋ ਸੁਨ੍ਯੋ ॥
जस ठौर ठौर सबो सुन्यो ॥

सर्वे श्रुत्वा सफलतां (राजस्य) स्थाने देशे।

ਅਰਿ ਬ੍ਰਿੰਦ ਸੀਸ ਸਬੋ ਧੁਨ੍ਰਯੋ ॥
अरि ब्रिंद सीस सबो धुन्रयो ॥

सर्वे शत्रुगणाः प्रणामम् अकरोत्।

ਜਗ ਜਗ ਸਾਜ ਭਲੇ ਕਰੇ ॥
जग जग साज भले करे ॥

(सः) लोके सुयज्ञं व्यवस्थापयति स्म

ਦੁਖ ਪੁੰਜ ਦੀਨਨ ਕੇ ਹਰੇ ॥੧੦੨॥
दुख पुंज दीनन के हरे ॥१०२॥

सर्वे तस्य स्तुतिं बहुषु स्थानेषु श्रुत्वा शत्रवः तस्य स्तुतिं श्रुत्वा भयभीताः भूत्वा मानसिकपीडां प्राप्नुयुः, सः सुन्दररीत्या यज्ञं कृत्वा दीनानां प्रतिसर्गान् अपसारयति स्म।१०२।

ਇਤਿ ਜੁਜਾਤਿ ਰਾਜਾ ਮ੍ਰਿਤ ਬਸਿ ਹੋਤ ਭਏ ॥੫॥੫॥
इति जुजाति राजा म्रित बसि होत भए ॥५॥५॥

राज्ञः ययातिमृत्युविषये वर्णनान्तः |

ਅਥ ਬੇਨ ਰਾਜੇ ਕੋ ਰਾਜ ਕਥਨੰ ॥
अथ बेन राजे को राज कथनं ॥

अधुना राजा बेन् इत्यस्य शासनविषये वर्णनं आरभ्यते

ਸੰਜੁਤਾ ਛੰਦ ॥
संजुता छंद ॥

संयुक्ता स्तन्जा

ਪੁਨਿ ਬੇਣੁ ਰਾਜ ਮਹੇਸ ਭਯੋ ॥
पुनि बेणु राज महेस भयो ॥

अथ बेनुः पृथिव्याः राजा अभवत्

ਨਿਜਿ ਡੰਡ ਕਾਹੂੰ ਤੇ ਨ ਲਯੋ ॥
निजि डंड काहूं ते न लयो ॥

यः स्वयं कस्मात् अपि दण्डं न गृहीतवान् आसीत्।

ਜੀਅ ਭਾਤਿ ਭਾਤਿ ਸੁਖੀ ਨਰਾ ॥
जीअ भाति भाति सुखी नरा ॥

सर्वे प्राणिनः मनुष्याः च प्रसन्नाः आसन्

ਅਤਿ ਗਰਬ ਸ੍ਰਬ ਛੁਟਿਓ ਧਰਾ ॥੧੦੩॥
अति गरब स्रब छुटिओ धरा ॥१०३॥

तदा बेन् पृथिव्याः राजा अभवत्, सः कदापि कस्मात् अपि करं न गृह्णाति स्म, जीवाः नानाप्रकारेण सुखिनः आसन्, कस्यचित् तस्मिन् गर्वः नासीत्।१०३।

ਜੀਅ ਜੰਤ ਸਬ ਦਿਖਿਯਤ ਸੁਖੀ ॥
जीअ जंत सब दिखियत सुखी ॥

सर्वे प्राणिनः प्रसन्नाः दृश्यन्ते स्म।

ਤਰਿ ਦ੍ਰਿਸਟਿ ਆਵਤ ਨ ਦੁਖੀ ॥
तरि द्रिसटि आवत न दुखी ॥

न कश्चित् आहतः इव आसीत् ।

ਸਬ ਠੌਰ ਠੌਰ ਪ੍ਰਿਥੀ ਬਸੀ ॥
सब ठौर ठौर प्रिथी बसी ॥

सर्वत्र पृथिवी सर्वत्र सुनिवसिता आसीत् ।

ਜਨੁ ਭੂਮਿ ਰਾਜ ਸਿਰੀ ਲਸੀ ॥੧੦੪॥
जनु भूमि राज सिरी लसी ॥१०४॥

भूतानि नानाप्रकारेण सुखिनः आसन् वृक्षाणामपि दुःखं न दृश्यते स्म, भूमौ सर्वत्र राज्ञः स्तुतिः आसीत्।१०४।

ਇਹ ਭਾਤਿ ਰਾਜ ਕਮਾਇ ਕੈ ॥
इह भाति राज कमाइ कै ॥

एवं राज्यार्जनेन

ਸੁਖ ਦੇਸ ਸਰਬ ਬਸਾਇ ਕੈ ॥
सुख देस सरब बसाइ कै ॥

सर्वदेशं च सुखेन निवेश्य

ਬਹੁ ਦੋਖ ਦੀਨਨ ਕੇ ਦਹੇ ॥
बहु दोख दीनन के दहे ॥

दीनः (अजीजः) जनानां बहूनां दुःखानां नाशं कृतवान् ।

ਸੁਨਿ ਥਕਤ ਦੇਵ ਸਮਸਤ ਭਏ ॥੧੦੫॥
सुनि थकत देव समसत भए ॥१०५॥

एवं सर्वदेशं सुखी कृत्वा राजा नीचानां बहूनि दुःखानि दूरीकृत्य तस्य तेजः दृष्ट्वा सर्वे देवाः अपि तं प्रशंसन्ति स्म।१०५।

ਬਹੁ ਰਾਜ ਸਾਜ ਕਮਾਇ ਕੈ ॥
बहु राज साज कमाइ कै ॥

दीर्घकालं यावत् राज्यसमाजम् अर्जयित्वा

ਸਿਰਿ ਅਤ੍ਰਪਤ੍ਰ ਫਿਰਾਇ ਕੈ ॥
सिरि अत्रपत्र फिराइ कै ॥

शिरसि छत्रं च कृत्वा

ਪੁਨਿ ਜੋਤਿ ਜੋਤਿ ਬਿਖੈ ਮਿਲੀ ॥
पुनि जोति जोति बिखै मिली ॥

तस्य ज्वाला ज्वालायां (विभुस्य) विलीयते स्म।

ਅਰਿ ਛੈਨੁ ਬੇਨੁ ਮਹਾਬਲੀ ॥੧੦੬॥
अरि छैनु बेनु महाबली ॥१०६॥

अतीव दीर्घकालं यावत् शासनं कृत्वा तस्य शिरसि वितानं डुलयित्वा तस्य महाबलस्य राजा बेनस्य आत्मायाः प्रकाशः भगवतः परमप्रकाशे विलीनः अभवत्।१०६।

ਅਬਿਕਾਰ ਭੂਪ ਜਿਤੇ ਭਏ ॥
अबिकार भूप जिते भए ॥

यावन्तः राजानः निर्दोषाः, ।

ਕਰਿ ਰਾਜ ਅੰਤ ਸਮੈ ਗਏ ॥
करि राज अंत समै गए ॥

(ते) राज्यं कृत्वा अन्ते (ईश्वरे) विलीनाः अभवन्।

ਕਬਿ ਕੌਨ ਨਾਮ ਤਿਨੈ ਗਨੈ ॥
कबि कौन नाम तिनै गनै ॥

किं कविः तेषां नामानि गणयितुं शक्नोति,

ਸੰਕੇਤ ਕਰਿ ਇਤੇ ਭਨੈ ॥੧੦੭॥
संकेत करि इते भनै ॥१०७॥

सर्वे अमलराजाः अन्ते स्वशासनानन्तरं भगवति विलीनाः अभवन्, तेषां नामानि कः कविः परिगणयितुं शक्नोति? अतः मया केवलं तेषां विषये संकेतः कृतः।107.

ਇਤਿ ਬੇਨੁ ਰਾਜਾ ਮ੍ਰਿਤ ਬਸ ਹੋਤ ਭਏ ॥੬॥੫॥
इति बेनु राजा म्रित बस होत भए ॥६॥५॥

राजा बेन् इत्यस्य मृत्युविषये च वर्णनस्य अन्तः।

ਅਥ ਮਾਨਧਾਤਾ ਕੋ ਰਾਜੁ ਕਥਨੰ
अथ मानधाता को राजु कथनं

इदानीं भूतानि मान्धतशासनविषये वर्णनम्

ਦੋਧਕ ਛੰਦ ॥
दोधक छंद ॥

दोधक स्तन्जा

ਜੇਤਕ ਭੂਪ ਭਏ ਅਵਨੀ ਪਰ ॥
जेतक भूप भए अवनी पर ॥

यावन्तः राजानः पृथिव्यां आसन्, ।

ਨਾਮ ਸਕੈ ਤਿਨ ਕੇ ਕਵਿ ਕੋ ਧਰਿ ॥
नाम सकै तिन के कवि को धरि ॥

कः कविः तेषां नाम गणयितुं शक्नोति।

ਨਾਮ ਜਥਾਮਤਿ ਭਾਖਿ ਸੁਨਾਊ ॥
नाम जथामति भाखि सुनाऊ ॥

मम प्रज्ञाबलेन पठन् (तेषां नामानि) ।

ਚਿਤ ਤਊ ਅਪਨੇ ਡਰ ਪਾਊ ॥੧੦੮॥
चित तऊ अपने डर पाऊ ॥१०८॥

ये भूमौ राज्यं कृतवन्तः सर्वे राजानः कः कविः तेषां नामानि वर्णयितुं शक्नोति । तेषां नामकथनेन अस्य खण्डवृद्धेः भयं मम।१०८।

ਬੇਨੁ ਗਏ ਜਗ ਤੇ ਨ੍ਰਿਪਤਾ ਕਰਿ ॥
बेनु गए जग ते न्रिपता करि ॥

(यदा) बेन् जगत् शासनं कुर्वन् गतः,

ਮਾਨਧਾਤ ਭਏ ਬਸੁਧਾ ਧਰਿ ॥
मानधात भए बसुधा धरि ॥

बेनस्य शासनानन्तरं मान्धतः राजा अभवत्

ਬਾਸਵ ਲੋਗ ਗਏ ਜਬ ਹੀ ਵਹ ॥
बासव लोग गए जब ही वह ॥

यदा सः इन्द्रान् ('बसव') जनान् गतवान्, ।

ਉਠਿ ਦਯੋ ਅਰਧਾਸਨ ਬਾਸਵ ਤਿਹ ॥੧੦੯॥
उठि दयो अरधासन बासव तिह ॥१०९॥

इन्द्रदेशं गतोऽर्धासनं ददौ शक्रः ॥१०९॥

ਰੋਸ ਭਰ੍ਯੋ ਤਬ ਮਾਨ ਮਹੀਧਰ ॥
रोस भर्यो तब मान महीधर ॥

ततः क्रुद्धो मन्धातः (राज्ञः मनसि) ।

ਹਾਕਿ ਗਹ੍ਰਯੋ ਕਰਿ ਖਗ ਭਯੰਕਰ ॥
हाकि गह्रयो करि खग भयंकर ॥

राजा मान्धतः क्रोधपूर्णः तं आह्वानं कुर्वन् खड्गं हस्ते धारयति स्म

ਮਾਰਨ ਲਾਗ ਜਬੈ ਰਿਸ ਇੰਦ੍ਰਹਿ ॥
मारन लाग जबै रिस इंद्रहि ॥

यदा क्रोधेन शक्रं हन्तुं प्रवृत्तः ।

ਬਾਹ ਗਹੀ ਤਤਕਾਲ ਦਿਜਿੰਦ੍ਰਹਿ ॥੧੧੦॥
बाह गही ततकाल दिजिंद्रहि ॥११०॥

यदा क्रोधेन इन्द्रं प्रहर्तुं प्रवृत्तः तदा बृहस्पतिः सद्यः तस्य हस्तं गृहीतवान्।110।

ਨਾਸ ਕਰੋ ਜਿਨਿ ਬਾਸਵ ਕੋ ਨ੍ਰਿਪ ॥
नास करो जिनि बासव को न्रिप ॥

(उवाच) हे राजन् ! इन्द्रं मा नाशयतु।