कविना अतीव आकर्षकरूपेण एतत् दृश्यं वर्णितम्।,
तस्य मते ओचर-पर्वतवर्णः वर्षाकाले द्रवति भूमौ पतति च।156.,
क्रोधपूर्णा चण्डिका रक्तविजेन सह युद्धक्षेत्रे घोरयुद्धं कृतवान् ।,
सा क्षणमात्रेण दैत्यसैन्यं निपीडयति स्म, यथा तिलात् तैलं निपीडयति।,
रञ्जकस्य वर्णपात्रं यथा स्रवति तथा वर्णः प्रसरति तथा रक्तं पृथिव्यां स्रवति।,
राक्षसानां व्रणाः पात्रेषु दीपाः इव स्फुरन्ति।157.,
यत्र यत्र रक्तविजस्य रक्तं पतितं तत्र तत्र बहवः रक्तविजाः उत्थिताः।,
चण्डी उग्रं धनुषं गृहीत्वा सर्वान् बाणैः जघान ।,
सर्वेषां नवजातानां रक्तविजानां माध्यमेन हताः, अद्यापि अधिकाः रक्तविजाः उत्थिताः, चण्डी तान् सर्वान् मारितवान्।
ते सर्वे म्रियन्ते पुनर्जन्मः यथा वर्षा उत्पन्नाः बुदबुदाः ततः सद्यः विलुप्ताः भवन्ति।158.,
रक्तविजस्य रक्तबिन्दवः भूमौ पतन्ति तावत् रक्तविजाः भवन्ति ।,
उच्चैः उद्घोष्य तां हहि, हहि , ते राक्षसाः चण्डी इत्यस्य पुरतः धावन्ति।,
तस्मिन् एव क्षणे एतत् दृश्यं दृष्ट्वा कविः एतां तुलनां कल्पितवान् ।
काच-प्रासादे एकमेव आकृतिं गुणयित्वा एवं दृश्यते इति।१५९.,
बहवः रक्तविजाः उत्तिष्ठन्ति क्रुद्धाः च युद्धं कुर्वन्ति।,
चण्डीस्य उग्रधनुः सूर्यकिरण इव बाणाः ।,
चण्डी तान् हत्वा नाशयति स्म, परन्तु ते पुनः उत्तिष्ठन्ति स्म, देवी तान् हन्ति स्म यथा काष्ठमुसलेन मर्दितं धानम्।
चण्डी द्विधातुना खड्गेन तेषां शिरः विभक्तवती यथा मार्मेलसफलं वृक्षात् विच्छिद्यते।160.,
उत्थाय बहवः रक्तविजाः खड्गहस्ताः एवं चण्डीम् प्रति गतवन्तः। रुधिरबिन्दोदयमानाः तादृशाः राक्षसाः वर्षा इव बाणवृष्टिं कुर्वन्ति।,
रुधिरबिन्दोदयमानाः तादृशाः राक्षसाः वर्षा इव बाणवृष्टिं कुर्वन्ति।,
चण्डी पुनः क्रूरं धनुः हस्ते गृहीत्वा बाणानां वॉली निहता सर्वान्।,
रुधिरात् उत्तिष्ठन्ति राक्षसाः शीतऋतौ केशाः इव।।१६१।,
अनेकाः रक्तविजाः समागताः बलेन च वेगेन चण्डीम्।,
देवीसिंहौ मिलित्वा एतानि सर्वाणि राक्षसबलानि हतानि।,
दानवाः पुनः उत्थाय तादृशं उच्चैः स्वरं जनयन्ति स्म यत् ऋषीणां चिन्तनं भङ्गयति स्म।,
देव्याः सर्वे प्रयत्नाः नष्टाः, परन्तु रक्तविजस्य गौरवः न न्यूनीकृतः।162.,
दोहरा, ९.
एवं चण्डिका राक्तविजेन सह चतुर्थः, २.
राक्षसा असंख्याता भूत्वा देव्या क्रोधः निष्फलः | १६३., ९.
स्वय्या, ९.
दशदिक्षु बहूनां राक्षसान् दृष्ट्वा कोपेन रक्ता चण्डीः शक्तिशालिनः ।,
शत्रून् सर्वान् गुलामदल इव खड्गेन छिनत्।,
एको रक्तबिन्दुः देव्याः शरीरे पतितः, कविना तस्य तुलना एवं कल्पिता,
सुवर्णमन्दिरे रत्नकारः अलङ्कारेण रक्तरत्नं स्तम्भितवान् अस्ति।164.,
क्रोधेन चण्डी दीर्घं युद्धं कृतवान्, यस्य सदृशं पूर्वं विष्णुना मधु., राक्षसैः सह चतुर्थं कृतम् आसीत्।
राक्षसानां नाशार्थं देवी ललाटात् अग्निज्वालाम् आकृष्य।,
तस्मात् ज्वालाद् काली प्रकटिता, कायरेषु भयवत् प्रसृता महिमा।,
सुमेरुशिखरं भङ्ग्य यमुना पतितः इव भासते .१६५.,
सुमेरुः कम्पितः स्वर्गः भयभीतः अभवत् तथा च बृहत् पर्वताः सर्वेषु दशदिशेषु शीघ्रं गन्तुम् आरब्धवन्तः।,
चतुर्दशलोकेषु सर्वेषु महाकोलाहलोऽभवद्ब्रह्मस्य मनसि महती माया ।,
शिवस्य ध्यानावस्था भग्नं भूमौ च विस्फोटिता यदा महाबलेन काली उच्चैः उद्घोषयति स्म।,
राक्षसानां वधार्थं काली मृत्युरूपं खड्गं हस्ते गृहीतवती।।166।,
दोहरा, ९.
चण्डी च काली च मिलित्वा एतत् निर्णयं कृतवन्तौ,
अहं राक्षसान् हनिष्यामि त्वं च तेषां रक्तं पिबसि, एवं वयं सर्वान् शत्रून् हन्ति १६७।
स्वय्या, ९.
कलिं सिंहं च गृहीत्वा चण्डी सर्वान् रक्तविजान् वने इव वने।,
चण्डीबाणबलेन दानवाः भट्टे इष्टका इव दग्धाः ।,