श्री दसम् ग्रन्थः

पुटः - 368


ਨੈਨਨ ਕੇ ਕਰਿ ਭਾਵ ਘਨੇ ਸਰ ਸੋ ਹਮਰੋ ਮਨੂਆ ਮ੍ਰਿਗ ਘਾਯੋ ॥
नैनन के करि भाव घने सर सो हमरो मनूआ म्रिग घायो ॥

मम मनः मृगः क्षतम् अस्ति त्वत्लोचनानां प्रचुरबाणानां कारणात्

ਤਾ ਬਿਰਹਾਗਨਿ ਸੋ ਸੁਨੀਯੈ ਬਲਿ ਅੰਗ ਜਰਿਯੋ ਸੁ ਗਯੋ ਨ ਬਚਾਯੋ ॥
ता बिरहागनि सो सुनीयै बलि अंग जरियो सु गयो न बचायो ॥

वियोगाग्नौ दह्यमानोऽहं न शक्तोऽस्मि त्राणम्

ਤੇਰੇ ਬੁਲਾਯੋ ਨ ਆਯੋ ਹੋ ਰੀ ਤਿਹ ਠਉਰ ਜਰੇ ਕਹੁ ਸੇਕਿਨਿ ਆਯੋ ॥੭੩੧॥
तेरे बुलायो न आयो हो री तिह ठउर जरे कहु सेकिनि आयो ॥७३१॥

अहं भवतः आह्वानेन न आगतः, अहं तत्र दह्यमानः आसम्, अतः अहम् अत्र आगतः।731.

ਰਾਧੇ ਬਾਚ ਕਾਨ੍ਰਹ ਸੋ ॥
राधे बाच कान्रह सो ॥

कृष्णमुद्दिश्य राधावाक् |

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੰਗ ਫਿਰੀ ਤੁਮਰੇ ਹਰਿ ਖੇਲਤ ਸ੍ਯਾਮ ਕਹੇ ਕਬਿ ਆਨੰਦ ਭੀਨੀ ॥
संग फिरी तुमरे हरि खेलत स्याम कहे कबि आनंद भीनी ॥

कविः श्यामः कथयति यत् राधा उवाच हे कृष्ण! अहं भवता सह आनन्देन क्रीडन् भ्रमन् च आसम्

ਲੋਗਨ ਕੋ ਉਪਹਾਸ ਸਹਿਯੋ ਤੁਹਿ ਮੂਰਤਿ ਚੀਨ ਕੈ ਅਉਰ ਨ ਚੀਨੀ ॥
लोगन को उपहास सहियो तुहि मूरति चीन कै अउर न चीनी ॥

अहं जनोपहासं सहन् त्वां विहाय अन्यं न ज्ञातवान्

ਹੇਤ ਕਰਿਯੋ ਅਤਿ ਹੀ ਤੁਮ ਸੋ ਤੁਮ ਹੂੰ ਤਜਿ ਹੇਤ ਦਸਾ ਇਹ ਕੀਨੀ ॥
हेत करियो अति ही तुम सो तुम हूं तजि हेत दसा इह कीनी ॥

अहं त्वयि एव प्रेम्णः लीनः आसम्, परन्तु त्वया मम प्रेम्णः त्यक्त्वा तादृशावस्थां नीतवती

ਪ੍ਰੀਤਿ ਕਰੀ ਸੰਗ ਅਉਰ ਤ੍ਰੀਯਾ ਕਹਿ ਸਾਸ ਲਯੋ ਅਖੀਯਾ ਭਰ ਲੀਨੀ ॥੭੩੨॥
प्रीति करी संग अउर त्रीया कहि सास लयो अखीया भर लीनी ॥७३२॥

त्वया अन्यस्त्रीः प्रियाः इति वदन् राधा दीर्घं निःश्वसति, तस्याः नेत्रेषु अश्रुपातः च अभवत्।७३२।

ਕਾਨ੍ਰਹ ਜੂ ਬਾਚ ॥
कान्रह जू बाच ॥

कृष्णस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮੇਰੋ ਘਨੋ ਹਿਤ ਹੈ ਤੁਮ ਸੋ ਸਖੀ ਅਉਰ ਕਿਸੀ ਨਹਿ ਗ੍ਵਾਰਨਿ ਮਾਹੀ ॥
मेरो घनो हित है तुम सो सखी अउर किसी नहि ग्वारनि माही ॥

हे मम प्रिय राधा ! अहं केवलं त्वां प्रेम करोमि न तु अन्येभ्यः गोपिभ्यः

ਤੇਰੇ ਖਰੇ ਤੁਹਿ ਦੇਖਤ ਹੋ ਬਿਨ ਤ੍ਵੈ ਤੁਹਿ ਮੂਰਤਿ ਕੀ ਪਰਛਾਹੀ ॥
तेरे खरे तुहि देखत हो बिन त्वै तुहि मूरति की परछाही ॥

यदि त्वं मया सह तिष्ठसि तर्हि अहं त्वां पश्यामि यदि च त्वं न तिष्ठसि तर्हि अहं तव छायां पश्यामि,

ਯੌ ਕਹਿ ਕਾਨ੍ਰਹ ਗਹੀ ਬਹੀਯਾ ਚਲੀਯੈ ਹਮ ਸੋ ਬਨ ਮੈ ਸੁਖ ਪਾਹੀ ॥
यौ कहि कान्रह गही बहीया चलीयै हम सो बन मै सुख पाही ॥

इत्युक्त्वा कृष्णः राधाबाहुं गृहीत्वा प्राह वनं गत्वा सुखेन तिष्ठामः

ਹ ਹਾ ਚਲੁ ਮੇਰੀ ਸਹੁੰ ਮੇਰੀ ਸਹੁੰ ਮੇਰੀ ਸਹੁੰ ਤੇਰੀ ਸਹੁੰ ਤੇਰੀ ਸਹੁੰ ਨਾਹੀ ਜੂ ਨਾਹੀ ॥੭੩੩॥
ह हा चलु मेरी सहुं मेरी सहुं मेरी सहुं तेरी सहुं तेरी सहुं नाही जू नाही ॥७३३॥

शपथं करोमि, शपथं करोमि, गच्छामः, किन्तु राधा अवदत्, शपथं करोमि, अहं न गमिष्यामि .733.

ਯੌ ਕਹਿ ਕਾਨ੍ਰਹ ਗਹੀ ਬਿਹੀਯਾ ਤਿਹੂ ਲੋਗਨ ਕੋ ਭੁਗੀਯਾ ਰਸ ਜੋ ਹੈ ॥
यौ कहि कान्रह गही बिहीया तिहू लोगन को भुगीया रस जो है ॥

एवं वदन् त्रैलोक्यस्य रागप्रणयभोक्ता, राधाबाहुं गृहीतवान्

ਕੇਹਰਿ ਸੀ ਜਿਹ ਕੀ ਕਟਿ ਹੈ ਜਿਹ ਆਨਨ ਪੈ ਸਸਿ ਕੋਟਿਕ ਕੋ ਹੈ ॥
केहरि सी जिह की कटि है जिह आनन पै ससि कोटिक को है ॥

श्रीकृष्णस्य कटिसिंहवत् कृशं चन्द्रकोटिमुखं च सुन्दरम्

ਐਸੋ ਕਹਿਯੋ ਚਲੀਯੈ ਹਮਰੇ ਸੰਗਿ ਜੋ ਸਭ ਗ੍ਵਾਰਨਿ ਕੋ ਮਨ ਮੋਹੈ ॥
ऐसो कहियो चलीयै हमरे संगि जो सभ ग्वारनि को मन मोहै ॥

(अथ) एवं उक्तवान्, सर्वगोपीनां मनःमोहिनी मया सह आगच्छतु।

ਯੌ ਕਹਿ ਕਾਹੇ ਕਰੋ ਬਿਨਤੀ ਸੁਨ ਕੈ ਤੁਹਿ ਲਾਲ ਹੀਐ ਮਧਿ ਜੋ ਹੈ ॥੭੩੪॥
यौ कहि काहे करो बिनती सुन कै तुहि लाल हीऐ मधि जो है ॥७३४॥

गोपीनां मनः प्रलोभयन् कृष्णोऽब्रवीत् त्वं मया सह गच्छ, किमर्थमिदं करोषि। प्रार्थयामि यत् ते मनसि सर्वं ब्रूहि ॥७३४॥

ਕਾਹੇ ਉਰਾਹਨ ਦੇਤ ਸਖੀ ਕਹਿਯੋ ਪ੍ਰੀਤ ਘਨੀ ਹਮਰੀ ਸੰਗ ਤੇਰੇ ॥
काहे उराहन देत सखी कहियो प्रीत घनी हमरी संग तेरे ॥

हे मम प्रिय राधा ! किमर्थं मया सह व्यङ्ग्यं भवति ? केवलं भवतः प्रति मम प्रेम अस्ति

ਨਾਹਕ ਤੂੰ ਭਰਮੀ ਮਨ ਮੈ ਕਛੁ ਬਾਤ ਨ ਚੰਦ੍ਰਭਗਾ ਮਨਿ ਮੇਰੇ ॥
नाहक तूं भरमी मन मै कछु बात न चंद्रभगा मनि मेरे ॥

वृथा त्वं माया पतितः, चण्डर्भागविषये मम मनसि किमपि नास्ति

ਤਾ ਤੇ ਉਠੋ ਤਜਿ ਮਾਨ ਸਭੈ ਚਲਿ ਖੇਲਹਿਾਂ ਪੈ ਜਮੁਨਾ ਤਟਿ ਕੇਰੇ ॥
ता ते उठो तजि मान सभै चलि खेलहिां पै जमुना तटि केरे ॥

तस्मादर्पं परित्यज्य यमुनातीरे क्रीडन् मया सह गच्छ

ਮਾਨਤ ਹੈ ਨਹਿ ਬਾਤ ਹਠੀ ਬਿਰਹਾਤੁਰ ਹੈ ਬਿਰਹੀ ਜਨ ਟੇਰੇ ॥੭੩੫॥
मानत है नहि बात हठी बिरहातुर है बिरही जन टेरे ॥७३५॥

निष्ठा राधा कृष्णं न आज्ञापयति, यदा कृष्णः विरहेन अतिकृतः तां आह्वयति।735।

ਤ੍ਯਾਗ ਕਹਿਯੋ ਅਬ ਮਾਨ ਸਖੀ ਹਮ ਹੂੰ ਤੁਮ ਹੂੰ ਬਨ ਬੀਚ ਪਧਾਰੈ ॥
त्याग कहियो अब मान सखी हम हूं तुम हूं बन बीच पधारै ॥

हे प्रिये ! अभिमानं त्यक्त्वा आगच्छ, वयं द्वौ अपि वनं गच्छामः