मम मनः मृगः क्षतम् अस्ति त्वत्लोचनानां प्रचुरबाणानां कारणात्
वियोगाग्नौ दह्यमानोऽहं न शक्तोऽस्मि त्राणम्
अहं भवतः आह्वानेन न आगतः, अहं तत्र दह्यमानः आसम्, अतः अहम् अत्र आगतः।731.
कृष्णमुद्दिश्य राधावाक् |
स्वय्या
कविः श्यामः कथयति यत् राधा उवाच हे कृष्ण! अहं भवता सह आनन्देन क्रीडन् भ्रमन् च आसम्
अहं जनोपहासं सहन् त्वां विहाय अन्यं न ज्ञातवान्
अहं त्वयि एव प्रेम्णः लीनः आसम्, परन्तु त्वया मम प्रेम्णः त्यक्त्वा तादृशावस्थां नीतवती
त्वया अन्यस्त्रीः प्रियाः इति वदन् राधा दीर्घं निःश्वसति, तस्याः नेत्रेषु अश्रुपातः च अभवत्।७३२।
कृष्णस्य भाषणम् : १.
स्वय्या
हे मम प्रिय राधा ! अहं केवलं त्वां प्रेम करोमि न तु अन्येभ्यः गोपिभ्यः
यदि त्वं मया सह तिष्ठसि तर्हि अहं त्वां पश्यामि यदि च त्वं न तिष्ठसि तर्हि अहं तव छायां पश्यामि,
इत्युक्त्वा कृष्णः राधाबाहुं गृहीत्वा प्राह वनं गत्वा सुखेन तिष्ठामः
शपथं करोमि, शपथं करोमि, गच्छामः, किन्तु राधा अवदत्, शपथं करोमि, अहं न गमिष्यामि .733.
एवं वदन् त्रैलोक्यस्य रागप्रणयभोक्ता, राधाबाहुं गृहीतवान्
श्रीकृष्णस्य कटिसिंहवत् कृशं चन्द्रकोटिमुखं च सुन्दरम्
(अथ) एवं उक्तवान्, सर्वगोपीनां मनःमोहिनी मया सह आगच्छतु।
गोपीनां मनः प्रलोभयन् कृष्णोऽब्रवीत् त्वं मया सह गच्छ, किमर्थमिदं करोषि। प्रार्थयामि यत् ते मनसि सर्वं ब्रूहि ॥७३४॥
हे मम प्रिय राधा ! किमर्थं मया सह व्यङ्ग्यं भवति ? केवलं भवतः प्रति मम प्रेम अस्ति
वृथा त्वं माया पतितः, चण्डर्भागविषये मम मनसि किमपि नास्ति
तस्मादर्पं परित्यज्य यमुनातीरे क्रीडन् मया सह गच्छ
निष्ठा राधा कृष्णं न आज्ञापयति, यदा कृष्णः विरहेन अतिकृतः तां आह्वयति।735।
हे प्रिये ! अभिमानं त्यक्त्वा आगच्छ, वयं द्वौ अपि वनं गच्छामः