अडिगः : १.
(कुंवरः पृच्छितुं आरब्धवान्) कथयतु, देवस्त्री, राक्षसस्त्री वा किन्नरी वा त्वं कोऽसि?
कः नारी नग्निः पहारनः (च) मनसि किम्?
गन्धर्बी वा अपाछरा वा, तेषु कः विचारणीयः?
अथ वा सूर्यचन्द्र इन्द्रस्य शिवस्य वा पारमार्थिकतां विचारयामः। २६.
तां दृष्ट्वा राजकुमारः मुग्धः अभवत् ।
तस्य समीपं गत्वा पृच्छतु
पुंस्त्री गिरिस्त्रीमध्ये का त्वं ।
(त्वम्) कः त्वं, सत्यं वद, अस्य भूमिराजं देहि (अर्थ - अस्य भूमिस्य पुत्री वा। 'कह्यो सता तै इति भू') २७।
द्वयम् : १.
तव प्रतिबिम्बं दृष्ट्वा मनसा वचनकर्मणि मोहितः अभवम् ।
इदानीं मम (भार्या) भूत्वा मम गृहे निवसन्तु। २८.
अडिगः : १.
सा (स्त्री) अर्धकालं 'न न न' इति अवदत्।
परन्तु दुर्दृढता तादृशी आसीत् यत् तत् कर्तुं न शक्यते स्म।
अन्ते कुँवरः यत् उक्तवान् तत् स्वीकृतवान् ।
प्रथमं पतिपुत्रौ हत्वा (ततः) कनिष्ठं पुत्रं (तस्य) कपटेन प्रियं कृतवान्। २९.
अत्र श्रीचरितोपख्यानस्य त्रियचरितस्य मन्त्री भूप साम्बदस्य २५९तमं चरित्रं समाप्तं, सर्वं शुभम्। २५९.४९१७ इति । गच्छति
चतुर्विंशतिः : १.
मस्त करणं नाम महाराजः ।
यः सूर्यसदृशः तेजस्वी बलवान् तपस्वी |
कज्रच मतिः तस्य पत्नी आसीत्
पार्बत्याः अवतारः यः कल्प्यते। १.
अडिगः : १.
राजा मस्त करणः प्रतिदिनं शिवस्य पूजां करोति स्म
नानाध्यानानि च कृत्वा गुरुचरणयोः पतति स्म।
सः तपसा अहोरात्रं यापयति स्म
स च राज्ञ्याः गृहम् आगन्तुम् अपि न विस्मरति स्म। २.
राज्ञी पुरुषे प्रेम्णा पतिता ।
सा तस्य सह अतीव तीक्ष्णतया नृत्यति स्म ।
(सा भर्तारं राजानम् अवदत्, अहं) सुप्तः आसम् यदा शिवः स्वप्ने दर्शनं दत्तवान्
मुखात् हसन् च मां वचनमब्रवीत्। ३.
शिव उवाच।
त्वं सघने बन्ने एकः आगच्छसि
भजस्व मां प्रीणयतु।
अहं तव ज्वाला मम सह मिश्रयिष्यामि
अहं च त्वां जीवनं मुक्तं कृत्वा जगति दर्शयिष्यामि। ४.
अतः हे पति देव ! अहं भवतः अनुज्ञां प्राप्य तत्र गच्छामि।
शिवं पूजयित्वा अहं (तमं) बहु सुखी करोमि।
अहं शिवेन मुक्तः सदा भविष्यामि।
(यस्य फलतः) पितृणां पितामहानां च सप्त गोत्राः तिरोहिताः भविष्यन्ति। ५.
द्वयम् : १.
शिवनाम गृहीत्वा सा राज्ञः अनुज्ञां प्राप्य प्रस्थिता ।
पतिः चिन्तयति स्म यत् जीवनं स्वतन्त्रं जातम्, परन्तु सः मित्रस्य गृहे निवासं कर्तुं गतः। ६.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २६० अध्यायस्य समापनम्, सर्वं शुभम्। २६०.४९२३ इति । गच्छति
चतुर्विंशतिः : १.
तत्र अहि धुज् नाम महान् राजा निवसति स्म।
यथा द्वितीयः सूर्यः (आविर्भूतः) लोके।