निरन्तरयुद्धं कृत्वा स्वसैन्यसङ्ग्रहं कृत्वा पतन्ति, तत्र तत्र विविधदिशि धावन्ति।४४०।
संगीत भुजंग प्रयात स्तंजा
राजा (संभलस्य) क्रुद्धः भवति।
अलार्मः ध्वनितवान् अस्ति।
गजाः पलायिताः सन्ति।
राजा कम्पितः, घोराः युद्धदुन्दुभिः ध्वनितवन्तः, गजाः नियन्त्रणात् बहिः गतवन्तः, योद्धाः परस्परं युद्धं कृतवन्तः।४४१।
घण्टाः ध्वनिन्ते।
योद्धाः 'ताडित-ताडनम्' इति वदन्ति।
रक्तमार्गाः (योद्धाः) पतन्ति।
तुरङ्गाः ध्वनिताः योद्धाः च हताः, रक्ता योद्धवः पतिताः, तेषां उत्साहः द्विगुणः अभवत्।४४२।
सिद्ध (युद्धं दृष्ट्वा जनाः हसन्ति)।
महायोधाः ('बृधाम्') पलायन्ते।
बाणाः मुक्ताः आगच्छन्ति।
निपुणाः हसन्ति योद्धा समूहाः पलायिताः, बाणाः विसर्जिताः, योद्धाः परस्परं युद्धं कृतवन्तः।४४३।
बाणाः 'कुः कुः' इति गच्छन्ति।
ध्वजाः तरङ्गिताः भवन्ति।
घण्टाः ध्वनिन्ते।
तत्र बाणध्वनिः तुरहीनादः, केतलीवाद्यः, सेनाः च भ्रमन्ति स्म।४४४।
द्राकुल जनाः कम्पन्ते।
हता (तोबा टोबा) दृश्यन्ते।
शीघ्रं धावतु
कायराः कम्पिताः युद्धक्षेत्रे हताः, बहवः शीघ्रं पलायिताः, मनसि लज्जाम् अनुभवन्ति स्म। ४४५ इति ।
(कल्किः सम्भलराजं मुक्तवान्)।
(तस्य) सेना पलायिता अस्ति।