आगमनसमये कृष्णः पुरतः स्थितं कुब्जं मिलितवान् |
कुब्जः कृष्णस्य मनोहरं रूपं दृष्टवती, सा राज्ञः कृते मलमं हरति स्म, सा मनसि चिन्तितवती यत् यदि सा तत् मलम् के शरीरे लेपनस्य अवसरं प्राप्नोति तर्हि अतीव उत्तमम् भविष्यति
यदा कृष्णः तस्याः प्रेम कल्पितवान् तदा सः स्वयमेव अवदत् यत् एतत् आनय मयि प्रयोजयतु इति
तत् दृश्यं कविना वर्णितम् अस्ति।828।
यादवराजस्य वचनं पालयित्वा सा तं मलमं शरीरे प्रयोजयति स्म
कृष्णस्य सौन्दर्यं दृष्ट्वा कविः श्यामः अत्यन्तं सुखं प्राप्तवान् अस्ति
स एव भगवान्, तं स्तुवन् ब्रह्मा अपि तस्य रहस्यं ज्ञातुं न शक्तवान्
इयं भृत्यः अतीव भाग्यवती, या स्वहस्तेन कृष्णस्य शरीरं स्पृष्टवती।।८२९।
कृष्णः कुब्जस्य पादे पादं स्थापयित्वा तस्याः हस्ते हस्ते गृहीतवान्
सः तत् कुब्जपृष्ठं ऋजुं कृतवान् तथा च एतत् कर्तुं शक्तिः जगति अन्येन सह नास्ति
यो बकासुरं हन्ति स इदानीं कंसं मथुराराजं हन्ति |
अस्य कूर्दनपृष्ठस्य भाग्यं प्रशंसनीयं, यस्य भगवता एव वैद्यः कृतः।८३०।
उत्तरे भाषणम् : १.
स्वय्या
कुब्ज उवाच श्रीकृष्णं भगवन् ! अधुना मम गृहं गच्छामः।
कुब्जः भगवन्तं तया सह स्वगृहं गन्तुम् अपृच्छत्, सा कृष्णस्य मुखं दृष्ट्वा मुग्धा अभवत्, परन्तु सा राज्ञः अपि भयम् अनुभवति स्म
श्रीकृष्णः (इदं) मम (प्रेम) धामभूतम् इति अवगत्य धूर्ततया अवदत्-
कृष्णः मन्यते स्म यत् सा तं दृष्ट्वा मोहिता अस्ति, परन्तु तां मायायां स्थापयन् भगवान् (कृष्णः) अवदत्- कंसं हत्वा अहं भवतः इच्छां पूरयिष्यामि इति।८३१।
कुब्जकार्यं समाप्य श्रीकृष्णः पुरदर्शने लीनः |
यत्र स्त्रियः स्थिताः आसन्, तत्र सः तान् द्रष्टुं गतः
राज्ञः गुप्तचराः कृष्णं निषिद्धवन्तः, परन्तु सः क्रोधपूर्णः आसीत्
सः बलेन धनुषः कर्षितवान् तस्य ध्वनिना च राज्ञः स्त्रियः भयेन जागरिताः।८३२।
क्रुद्धः कृष्णः भयं सृष्ट्वा तस्मिन्नेव स्थाने स्थितः |
सः स्थितः सिंहः इव क्रोधेन नेत्राणि विसृजति स्म, यः तं दृष्टवान् सः भूमौ पतितः
दृष्ट्वा ब्रह्मा इन्द्रोऽपि भयपूर्णौ |
धनुषं भङ्ग्य कृष्णः तीक्ष्णैः खण्डैः सह हन्तुम् आरब्धवान्।८३३।
कवि का भाषण : दोहरा
कृष्णकथाहेतो मया धनुर्बलमुक्तम् |
हे भगवन् ! मया महतीं भ्रष्टं क्षमस्व मम ॥८३४॥
स्वय्या
धनुर्खण्डं हस्ते गृहीत्वा कृष्णः तत्र महावीरान् हन्तुम् आरब्धवान्
तत्र ते वीरा अपि कृष्णे महाक्रोधाः पतिताः |
कृष्णोऽपि युद्धमग्नोऽपि तान् मारयितुं प्रवृत्तः |
तत्र तादृशो महान् कोलाहलः आसीत् यत् तदेव श्रुत्वा शिवोऽपि उत्थाय पलायितः।८३५।।
कबिट्
यत्र महान् योद्धा दृढतया स्थिताः तत्र कृष्णः अतीव क्रुद्धः युध्यति
योधाः पतन्ति यथा वृक्षाः काष्ठकारेण छिन्नाः |
तत्र योद्धानां प्लावः शिरः खड्गाः च रक्तं प्रवहन्ति
शिवगौरी च श्वेतवृषभमारुह्य आगतौ, अत्र तु रक्तवर्णितौ।८३६।
कृष्णः बलरामः च महाक्रोधेन युद्धं कृतवन्तौ, येन सर्वे योद्धाः पलायिताः
धनुर्खण्डैः आहताः योद्धाः पतिताः, कंसराजस्य सर्वा सेना भूमौ पतिता इव भासते स्म
उत्थाय बहवो योद्धा पलायिताः बहवः पुनः युद्धे लीनाः अभवन्
भगवान् श्रीकृष्णः अपि वने उष्णजलवत् क्रोधेन दहितुं आरब्धवान्, गजकन्देभ्यः रक्तस्य स्फुरणं भवति, सर्वं आकाशं रक्तस्फुटवत् रक्तवर्णं दृश्यते।८३७
दोहरा
श्रीकृष्णबलरामः सर्वं शत्रुसैन्यं धनुर्बिट्भिर्नाशयन् |
स्वसेनावधं श्रुत्वा कंसः पुनः तत्र अधिकान् योद्धान् प्रेषितवान्।८३८।
स्वय्या
चतुरङ्गसैन्यं कृष्णः धनुर्बिट्भिः जघान |