श्रुतः, समुद्रस्य पारं निवसति।
अस्य (एकः) कन्या अस्ति अवधूता मतिः, ९.
न विद्यते अन्यः प्रहरः यस्य सदृशः विधातः अस्ति।7.
प्रथमं त्वं तं मम परिचयं करोषि।
तदनन्तरं मम सदृशं पतिं प्राप्नुत।
तथापि यदि त्वया कोटिशः उपायाः कृताः ।
तदापि त्वं मया सह प्रेमं कर्तुं न शक्ष्यसि। ८.
तथा सखी गत्वा तं प्राह।
(यत् श्रुत्वा) कुमारी मनसा वाक् च विस्मितः |
सः मनसि अतीव चञ्चलः आसीत्,
यस्मात् कारणात् अनिद्रा क्षुधा सर्वे गता:। ९.
(यावत्) समुद्रः लङ्घितः, २.
तावत् कुमारी शान्तिं न प्राप्नोति।
(कुमारी) तत्र गन्तुं सज्जः अभवत्
पितरं च तीर्थयात्रायां गन्तुम् अवदत्। १०.
यन्त्रस्य सर्वाणि सज्जीकरणं सम्पन्नवान्
सा च अश्वमारुह्य।
(सा) सेतबन्धं रामेश्वरं प्राप्तवती
मनसि च एवं चिन्तयितुं आरब्धवान्। ११.
ततः विमानं आरुह्य
सिङ्गलादीपं च प्राप्य।
यत्र राज्ञः प्रासादः श्रूयते स्म,
सा स्त्री तत्र गता। १२.
तत्र विविधानि अलङ्काराणि स्थापयति स्म
पुरुषवेषं च गतः।
यदा अवधूतमातिः तं दृष्टवान्
अतः सः कस्यचित् (देशस्य) राजा इति मन्यते स्म । १३.
तं दृष्ट्वा राज कुमारी प्रेम्णा पतितः।
तस्य अङ्गानि अपाङ्गानि आसन्।
चित् इत्येव एव इति वक्तुं आरब्धवान्, .
अन्यथा अहं छूरेण म्रियमाणः भविष्यामि। १४.
सा शिरः अधः कृत्वा अन्वेष्टुं आरब्धा।
अतः सा महिला अवसरं गृहीत्वा अत्र आगता।
अश्वं धावित्वा तत्र प्राप्तः
यथा सिंहिका मृगं गृहीतवती। १५.
खिडक्याः झटकेन (तम्) गृहीतवान्
पृष्ठे च बद्धः।
सर्वे जनाः निःश्वसन्ति श्रान्ताः च,
परन्तु कोऽपि रक्षकः तं तारयितुं न शक्तवान् । 16.
तं पृष्ठे बद्ध्वा (स्त्री) अश्वं विसृजति स्म।
(यः) प्रहृत्य, एकेन बाणेन तं जघान।
सा विजयं प्राप्य तं गृहम् आनयत्।
ततः सखी राजकुमारस्य गृहं प्रति प्रेषिता। १७.
(इति च प्रेषितवान्) यत् त्वया उक्तम्,
तत् कार्यं कृतवन्तः। अहो प्रिये !
इदानीं त्वं वचनं पूरयसि। प्रथमं मां विवाहयतु
तदनन्तरं भवन्तः तत् प्राप्नुवन्ति। १८.
राजकुमारः तदा एव तत्र आगतः