श्री दसम् ग्रन्थः

पुटः - 1248


ਸੁਨਿਯਤ ਬਸਤ ਸਮੁਦ ਕੇ ਪਾਰਾ ॥
सुनियत बसत समुद के पारा ॥

श्रुतः, समुद्रस्य पारं निवसति।

ਹੈ ਅਵਧੂਤ ਮਤੀ ਦੁਹਿਤਾ ਤਿਹ ॥
है अवधूत मती दुहिता तिह ॥

अस्य (एकः) कन्या अस्ति अवधूता मतिः, ९.

ਅਵਰ ਨ ਘੜੀ ਬਿਧਾਤਾ ਸਮ ਜਿਹ ॥੭॥
अवर न घड़ी बिधाता सम जिह ॥७॥

न विद्यते अन्यः प्रहरः यस्य सदृशः विधातः अस्ति।7.

ਪ੍ਰਥਮ ਤੂ ਤਿਸੈ ਮੋਹਿ ਮਿਲਾਵੈ ॥
प्रथम तू तिसै मोहि मिलावै ॥

प्रथमं त्वं तं मम परिचयं करोषि।

ਤਾ ਪਾਛੇ ਮੋ ਸੌ ਪਤਿ ਪਾਵੈ ॥
ता पाछे मो सौ पति पावै ॥

तदनन्तरं मम सदृशं पतिं प्राप्नुत।

ਯੌ ਜੋ ਕੋਟਿ ਉਪਾਵ ਬਨੈ ਹੈ ॥
यौ जो कोटि उपाव बनै है ॥

तथापि यदि त्वया कोटिशः उपायाः कृताः ।

ਤੌ ਮੋ ਸੋ ਨਹਿ ਭੋਗਨ ਪੈ ਹੈ ॥੮॥
तौ मो सो नहि भोगन पै है ॥८॥

तदापि त्वं मया सह प्रेमं कर्तुं न शक्ष्यसि। ८.

ਯੌ ਹੀ ਸਖੀ ਜਾਇ ਤਿਹ ਕਹੀ ॥
यौ ही सखी जाइ तिह कही ॥

तथा सखी गत्वा तं प्राह।

ਮਨ ਬਚ ਕੁਅਰਿ ਚਕ੍ਰਿਤ ਹ੍ਵੈ ਰਹੀ ॥
मन बच कुअरि चक्रित ह्वै रही ॥

(यत् श्रुत्वा) कुमारी मनसा वाक् च विस्मितः |

ਚਿਤ ਮੌ ਅਨਿਕ ਚਟਪਟੀ ਲਾਗੀ ॥
चित मौ अनिक चटपटी लागी ॥

सः मनसि अतीव चञ्चलः आसीत्,

ਤਾ ਤੇ ਨੀਂਦ ਭੂਖ ਸਭ ਭਾਗੀ ॥੯॥
ता ते नींद भूख सभ भागी ॥९॥

यस्मात् कारणात् अनिद्रा क्षुधा सर्वे गता:। ९.

ਸਮੁੰਦਰ ਪਾਰ ਜਾਯੋ ਨਹਿ ਜਾਵੈ ॥
समुंदर पार जायो नहि जावै ॥

(यावत्) समुद्रः लङ्घितः, २.

ਤਊ ਕੁਅਰਿ ਕੋ ਸਾਤਿ ਨ ਆਵੈ ॥
तऊ कुअरि को साति न आवै ॥

तावत् कुमारी शान्तिं न प्राप्नोति।

ਸਾਜ ਤਹਾ ਚਲਿਬੇ ਕੋ ਕਰਾ ॥
साज तहा चलिबे को करा ॥

(कुमारी) तत्र गन्तुं सज्जः अभवत्

ਤੀਰਥ ਜਾਤ ਹੌ ਪਿਤਹਿ ਉਚਰਾ ॥੧੦॥
तीरथ जात हौ पितहि उचरा ॥१०॥

पितरं च तीर्थयात्रायां गन्तुम् अवदत्। १०.

ਸਾਜ ਬਾਜ ਸਭ ਕੀਆ ਤ੍ਯਾਰਾ ॥
साज बाज सभ कीआ त्यारा ॥

यन्त्रस्य सर्वाणि सज्जीकरणं सम्पन्नवान्

ਤਹ ਹ੍ਵੈ ਚਲੀ ਬਾਜ ਅਸਵਾਰਾ ॥
तह ह्वै चली बाज असवारा ॥

सा च अश्वमारुह्य।

ਸੇਤਬੰਧ ਰਾਮੇਸ੍ਵਰ ਗਈ ॥
सेतबंध रामेस्वर गई ॥

(सा) सेतबन्धं रामेश्वरं प्राप्तवती

ਇਹ ਬਿਧਿ ਹ੍ਰਿਦੈ ਬਿਚਾਰਤ ਭਈ ॥੧੧॥
इह बिधि ह्रिदै बिचारत भई ॥११॥

मनसि च एवं चिन्तयितुं आरब्धवान्। ११.

ਤਾ ਤੇ ਹ੍ਵੈ ਜਹਾਜ ਅਸਵਾਰਾ ॥
ता ते ह्वै जहाज असवारा ॥

ततः विमानं आरुह्य

ਗਈ ਸਿੰਗਲਾਦੀਪ ਮਝਾਰਾ ॥
गई सिंगलादीप मझारा ॥

सिङ्गलादीपं च प्राप्य।

ਜਹ ਤਿਹ ਸੁਨਾ ਰਾਜ ਕੋ ਧਾਮਾ ॥
जह तिह सुना राज को धामा ॥

यत्र राज्ञः प्रासादः श्रूयते स्म,

ਜਾਤ ਭਈ ਤਹ ਹੀ ਕੌ ਬਾਮਾ ॥੧੨॥
जात भई तह ही कौ बामा ॥१२॥

सा स्त्री तत्र गता। १२.

ਤਹ ਗੀ ਪੁਰਖ ਭੇਸ ਕੋ ਕਰਿ ਕੈ ॥
तह गी पुरख भेस को करि कै ॥

तत्र विविधानि अलङ्काराणि स्थापयति स्म

ਭਾਤਿ ਭਾਤਿ ਕੇ ਭੂਖਨ ਧਰਿ ਕੈ ॥
भाति भाति के भूखन धरि कै ॥

पुरुषवेषं च गतः।

ਜਬ ਅਵਧੂਤ ਮਤੀ ਤਿਹ ਹੇਰਾ ॥
जब अवधूत मती तिह हेरा ॥

यदा अवधूतमातिः तं दृष्टवान्

ਰਾਜ ਕੁਅਰ ਜਾਨ੍ਯੋ ਕਹੂੰ ਕੇਰਾ ॥੧੩॥
राज कुअर जान्यो कहूं केरा ॥१३॥

अतः सः कस्यचित् (देशस्य) राजा इति मन्यते स्म । १३.

ਨਿਰਖਤ ਕੁਅਰਿ ਮਦਨ ਬਸਿ ਭਈ ॥
निरखत कुअरि मदन बसि भई ॥

तं दृष्ट्वा राज कुमारी प्रेम्णा पतितः।

ਅੰਗ ਅੰਗ ਬਿਹਬਲ ਹ੍ਵੈ ਗਈ ॥
अंग अंग बिहबल ह्वै गई ॥

तस्य अङ्गानि अपाङ्गानि आसन्।

ਚਿਤ ਮਹਿ ਕਹਾ ਇਸੀ ਕਹ ਬਰਿ ਹੌ ॥
चित महि कहा इसी कह बरि हौ ॥

चित् इत्येव एव इति वक्तुं आरब्धवान्, .

ਨਾਤਰ ਘਾਇ ਕਟਾਰੀ ਮਰਿ ਹੌ ॥੧੪॥
नातर घाइ कटारी मरि हौ ॥१४॥

अन्यथा अहं छूरेण म्रियमाणः भविष्यामि। १४.

ਦੇਖੈ ਲਗੀ ਸੀਸ ਨਿਹੁਰਾਈ ॥
देखै लगी सीस निहुराई ॥

सा शिरः अधः कृत्वा अन्वेष्टुं आरब्धा।

ਤਿਹ ਤ੍ਰਿਯ ਘਾਤ ਇਹੈ ਕਰ ਆਈ ॥
तिह त्रिय घात इहै कर आई ॥

अतः सा महिला अवसरं गृहीत्वा अत्र आगता।

ਤੁਰੰਗ ਧਵਾਇ ਜਾਤ ਤਹ ਭਈ ॥
तुरंग धवाइ जात तह भई ॥

अश्वं धावित्वा तत्र प्राप्तः

ਸਿੰਘਨਿ ਜਾਨੁ ਮ੍ਰਿਗੀ ਗਹਿ ਲਈ ॥੧੫॥
सिंघनि जानु म्रिगी गहि लई ॥१५॥

यथा सिंहिका मृगं गृहीतवती। १५.

ਝਟਕਿ ਝਰੋਖਾ ਤੇ ਗਹਿ ਲਈ ॥
झटकि झरोखा ते गहि लई ॥

खिडक्याः झटकेन (तम्) गृहीतवान्

ਬਾਧਤ ਸਾਥ ਪ੍ਰਿਸਟ ਕੇ ਭਈ ॥
बाधत साथ प्रिसट के भई ॥

पृष्ठे च बद्धः।

ਹਾਹਾ ਭਾਖਿ ਲੋਗ ਪਚਿ ਹਾਰੇ ॥
हाहा भाखि लोग पचि हारे ॥

सर्वे जनाः निःश्वसन्ति श्रान्ताः च,

ਰਾਖਿ ਨ ਸਕੇ ਤਾਹਿ ਰਖਵਾਰੇ ॥੧੬॥
राखि न सके ताहि रखवारे ॥१६॥

परन्तु कोऽपि रक्षकः तं तारयितुं न शक्तवान् । 16.

ਬਾਧਿ ਪ੍ਰਿਸਟਿ ਤਿਹ ਤੁਰੰਗ ਧਵਾਯੋ ॥
बाधि प्रिसटि तिह तुरंग धवायो ॥

तं पृष्ठे बद्ध्वा (स्त्री) अश्वं विसृजति स्म।

ਏਕੈ ਬਾਨ ਮਿਲਾ ਸੋ ਘਾਯੋ ॥
एकै बान मिला सो घायो ॥

(यः) प्रहृत्य, एकेन बाणेन तं जघान।

ਤਾ ਕਹ ਜੀਤਿ ਧਾਮ ਲੈ ਆਈ ॥
ता कह जीति धाम लै आई ॥

सा विजयं प्राप्य तं गृहम् आनयत्।

ਸਖੀ ਕੁਅਰ ਕੇ ਧਾਮ ਪਠਾਈ ॥੧੭॥
सखी कुअर के धाम पठाई ॥१७॥

ततः सखी राजकुमारस्य गृहं प्रति प्रेषिता। १७.

ਜੋ ਤੁਮ ਕਹਾ ਕਾਜ ਮੈ ਕਿਯਾ ॥
जो तुम कहा काज मै किया ॥

(इति च प्रेषितवान्) यत् त्वया उक्तम्,

ਅਪਨੋ ਬੋਲ ਨਿਬਾਹਹੁ ਪਿਯਾ ॥
अपनो बोल निबाहहु पिया ॥

तत् कार्यं कृतवन्तः। अहो प्रिये !

ਪ੍ਰਥਮ ਬ੍ਯਾਹਿ ਮੋ ਕੌ ਲੈ ਜਾਵੌ ॥
प्रथम ब्याहि मो कौ लै जावौ ॥

इदानीं त्वं वचनं पूरयसि। प्रथमं मां विवाहयतु

ਤਾ ਪਾਛੇ ਯਾ ਕਹ ਤੁਮ ਪਾਵੌ ॥੧੮॥
ता पाछे या कह तुम पावौ ॥१८॥

तदनन्तरं भवन्तः तत् प्राप्नुवन्ति। १८.

ਰਾਜ ਕੁਅਰ ਤਬ ਹੀ ਤਹ ਆਯੋ ॥
राज कुअर तब ही तह आयो ॥

राजकुमारः तदा एव तत्र आगतः