श्री दसम् ग्रन्थः

पुटः - 462


ਕਾ ਕੇ ਕਹੇ ਹਮ ਸੋ ਹਰਿ ਜੂ ਸਮੁਹਾਇ ਭਯੋ ਨ ਫਿਰਿਓ ਰਨ ਹੇਰੇ ॥
का के कहे हम सो हरि जू समुहाइ भयो न फिरिओ रन हेरे ॥

हे कृष्ण ! केन त्वां मया सह युद्धं कर्तुं प्रेरितम्?, युद्धक्षेत्रात् च न पलायते

ਮਾਰੋ ਕਹਾ ਅਬ ਤੋ ਕਹੁ ਹਉ ਕਰੁਨਾ ਅਤਿ ਹੀ ਜੀਯ ਆਵਤ ਮੇਰੇ ॥
मारो कहा अब तो कहु हउ करुना अति ही जीय आवत मेरे ॥

इदानीं किं त्वां हनिष्यामि ? मम हृदयं बहु दुःखितं (भवतः कृते)।

ਤੋ ਕਉ ਮਰਿਓ ਸੁਨਿ ਕੈ ਛਿਨ ਮੈ ਮਰਿ ਜੈ ਹੈ ਸਖਾ ਹਰਿ ਜੇਤਕ ਤੇਰੇ ॥੧੬੪੭॥
तो कउ मरिओ सुनि कै छिन मै मरि जै है सखा हरि जेतक तेरे ॥१६४७॥

“हृदये दया उत्पन्ना तस्मादहं किं त्वां हन्ति । तव मृत्युं श्रुत्वा सर्वे मित्राणि अपि क्षणमात्रेण म्रियन्ते” १६४७ ।

ਹਰਿ ਇਉ ਸੁਨਿ ਕੈ ਧਨੁ ਬਾਨ ਲਯੋ ਰਿਸਿ ਕੈ ਖੜਗੇਸ ਕੇ ਸਾਮੁਹੇ ਧਾਯੋ ॥
हरि इउ सुनि कै धनु बान लयो रिसि कै खड़गेस के सामुहे धायो ॥

इति श्रुत्वा श्रीकृष्णः धनुषं बाणं च गृहीत्वा क्रुद्धः भूत्वा खरागसिंहस्य पुरतः स्थितवान्।

ਆਵਤ ਹੀ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਘਟਿਕਾ ਜੁਗ ਬਾਨਨ ਜੁਧੁ ਮਚਾਯੋ ॥
आवत ही कबि स्याम भनै घटिका जुग बानन जुधु मचायो ॥

एतादृशं वार्तालापं श्रुत्वा कृष्णः क्रुद्धः खड़गसिंहस्य उपरि पतितः, कविस्य मते सः गृहद्वयं (अति अल्पकालं) यावत् युद्धं निरन्तरं कृतवान् ।

ਸ੍ਯਾਮ ਗਿਰਾਵਤ ਭਯੋ ਨ੍ਰਿਪ ਕਉ ਨ੍ਰਿਪ ਹੂੰ ਰਥ ਤੇ ਹਰਿ ਭੂਮਿ ਗਿਰਾਯੋ ॥
स्याम गिरावत भयो न्रिप कउ न्रिप हूं रथ ते हरि भूमि गिरायो ॥

क्वचिदपि कृष्णेन क्वचिच्च राजा परं रथात् पतितम् |

ਕਉਤਕ ਹੇਰਿ ਸਰਾਹਤ ਭੇ ਭਟ ਸ੍ਰੀ ਹਰਿ ਕੋ ਨ੍ਰਿਪ ਕੋ ਜਸੁ ਗਾਯੋ ॥੧੬੪੮॥
कउतक हेरि सराहत भे भट स्री हरि को न्रिप को जसु गायो ॥१६४८॥

दृष्ट्वा वादकाः राजानं कृष्णं च स्तुवन् ॥१६४८॥

ਇਤਿ ਸ੍ਯਾਮ ਚਢਿਯੋ ਰਥ ਆਪਨ ਪੈ ਰਥ ਪੈ ਉਤ ਸ੍ਰੀ ਖੜਗੇਸ ਚਢਿਓ ॥
इति स्याम चढियो रथ आपन पै रथ पै उत स्री खड़गेस चढिओ ॥

अस्मिन् पार्श्वे कृष्णः रथम् आरुह्य अपरतः राजा खड़गसिंहः स्वयानम् आरुह्य

ਅਤਿ ਕੋਪ ਬਢਾਇ ਮਹਾ ਚਿਤ ਮੈ ਤਿਹ ਮਯਾਨਹੁ ਤੇ ਕਰਵਾਰ ਕਢਿਓ ॥
अति कोप बढाइ महा चित मै तिह मयानहु ते करवार कढिओ ॥

राजा क्रुद्धः खड्गं स्कन्धात् बहिः आकृष्य

ਸੁ ਘਨੋ ਦਲ ਪੰਡੁ ਕੇ ਪੁਤ੍ਰਨ ਕੋ ਰਿਸਿ ਤੇਜ ਕੀ ਪਾਵਕ ਸੰਗ ਡਢਿਓ ॥
सु घनो दल पंडु के पुत्रन को रिसि तेज की पावक संग डढिओ ॥

पाण्डवसेना च क्रोधात् प्रज्वलिता ।

ਧੁਨਿ ਬੇਦ ਕੀ ਅਸਤ੍ਰਨਿ ਸਸਤ੍ਰਨਿ ਕੀ ਬਿਧਿ ਮਾਨਹੁ ਪਾਰਥ ਸਾਥ ਪਢਿਓ ॥੧੬੪੯॥
धुनि बेद की असत्रनि ससत्रनि की बिधि मानहु पारथ साथ पढिओ ॥१६४९॥

अस्त्रबाहुशब्दो वेदमन्त्रपाठ इति भासते ॥१६४९॥

ਸ੍ਰੀ ਦੁਰਜੋਧਨ ਕੇ ਦਲ ਕੋ ਲਖਿ ਭੂਪ ਤਬੈ ਅਤਿ ਬਾਨ ਚਲਾਏ ॥
स्री दुरजोधन के दल को लखि भूप तबै अति बान चलाए ॥

दुर्योधनस्य सैन्यं दृष्ट्वा राजा बाणवृष्टिम् अकरोत् |

ਬਾਕੇ ਕੀਏ ਬਿਰਥੀ ਤਹ ਬੀਰ ਘਨੇ ਤਬ ਹੀ ਜਮ ਧਾਮਿ ਪਠਾਏ ॥
बाके कीए बिरथी तह बीर घने तब ही जम धामि पठाए ॥

बहून् योद्धान् रथान् हर्त्वा प्रसृत्य यमालयम् |

ਭੀਖਮ ਦ੍ਰਉਣ ਤੇ ਆਦਿਕ ਸੂਰ ਭਜੇ ਰਣ ਮੈ ਨ ਕੋਊ ਠਹਰਾਏ ॥
भीखम द्रउण ते आदिक सूर भजे रण मै न कोऊ ठहराए ॥

भीष्म पिता द्रोणाचार्यादयः योद्धा युद्धात् पलायिताः, न कश्चित् तिष्ठति (राजस्य पुरतः)।

ਜੀਤ ਕੀ ਆਸ ਤਜੀ ਬਹੁਰੋ ਖੜਗੇਸ ਕੇ ਸਾਮੁਹੇ ਨਾਹਿਨ ਆਏ ॥੧੬੫੦॥
जीत की आस तजी बहुरो खड़गेस के सामुहे नाहिन आए ॥१६५०॥

भीष्म, द्रोण इत्यादयः योद्धाः युद्धक्षेत्रात् पलायिताः, विजयस्य सर्वान् आशां त्यक्त्वा, ते पुनः खरागसिंहस्य पुरतः न आगतवन्तः।१६५०।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦ੍ਰਉਣਜ ਭਾਨੁਜ ਕ੍ਰਿਪਾ ਭਜਿ ਗਏ ਨ ਬਾਧੀ ਧੀਰ ॥
द्रउणज भानुज क्रिपा भजि गए न बाधी धीर ॥

द्रोणाचार्यस्य पुत्रः (अश्वस्थमः) कर्णः ('भानुज') कृपाचार्यः च पलायिताः न कश्चित् सहितवान्।

ਭੂਰਸ੍ਰਵਾ ਕੁਰਰਾਜ ਸਬ ਟਰੇ ਲਖੀ ਰਨ ਭੀਰ ॥੧੬੫੧॥
भूरस्रवा कुरराज सब टरे लखी रन भीर ॥१६५१॥

तेषां सहनशक्तिं त्यक्त्वा द्रोणपुत्रः सूर्यकृपाचार्यपुत्रः घोरं युद्धं दृष्ट्वा भूर्श्र्वादुर्योधनमपि पलायितवान्।1651।।1651।।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭਾਜੇ ਸਬੈ ਲਖਿ ਕੈ ਸੁ ਜੁਧਿਸਟਰਿ ਸ੍ਰੀਪਤਿ ਕੇ ਤਟਿ ਐਸੇ ਉਚਾਰਿਓ ॥
भाजे सबै लखि कै सु जुधिसटरि स्रीपति के तटि ऐसे उचारिओ ॥

सर्वान् पलायमानान् दृष्ट्वा युधिष्ठरो श्रीकृष्णं गत्वा अवदत्।

ਭੂਪ ਬਡੋ ਬਲਵੰਤ ਕ੍ਰਿਪਾਨਿਧਿ ਕਾਹੂੰ ਤੇ ਪੈਗ ਟਰਿਓ ਨਹੀ ਟਾਰਿਓ ॥
भूप बडो बलवंत क्रिपानिधि काहूं ते पैग टरिओ नही टारिओ ॥

तान् सर्वान् पलायमानान् दृष्ट्वा युधिष्ठरः कृष्णं प्राह – “अयं राजा अतीव शक्तिशालिनः, न केनापि न निवर्तते

ਭਾਨੁਜ ਭੀਖਮ ਦ੍ਰਉਣ ਕ੍ਰਿਪਾ ਹਮ ਪਾਰਥ ਭੀਮ ਘਨੋ ਰਨ ਪਾਰਿਓ ॥
भानुज भीखम द्रउण क्रिपा हम पारथ भीम घनो रन पारिओ ॥

कर्ण, भीष्म पीताम, द्रोणाचार्य, कृपाचार्य, अर्जन तथा भीम सैन आदि हम (सर्व) महायुद्ध किया।

ਸੋ ਨਹਿ ਨੈਕੁ ਟਰੈ ਰਨ ਤੇ ਹਮ ਹੂੰ ਸਬ ਹੂੰ ਪ੍ਰਭ ਪਉਰਖ ਹਾਰਿਓ ॥੧੬੫੨॥
सो नहि नैकु टरै रन ते हम हूं सब हूं प्रभ पउरख हारिओ ॥१६५२॥

“अस्माभिः तेन सह घोरं युद्धं कृतम्, करणं, भीषं, द्रोणं, कृपाचार्यम्, अर्जुनं, भीमम् इत्यादीन् स्वेन सह नीतवन्तः परन्तु सः युद्धात् किञ्चित् अपि न विमुखः अभवत् अतः अस्माभिः सर्वैः आत्मसमर्पणं कर्तव्यम् आसीत्।१६५२।

ਭੀਖਮ ਭਾਨੁਜ ਅਉ ਦੁਰਜੋਧਨ ਭੀਮ ਘਨੋ ਹਠਿ ਜੁਧ ਮਚਾਯੋ ॥
भीखम भानुज अउ दुरजोधन भीम घनो हठि जुध मचायो ॥

भीष्मः कर्णः दुर्योधनः भीमसेनः च बहु युद्धं कृतवन्तः।

ਸ੍ਰੀ ਮੁਸਲੀ ਬਰਮਾਕ੍ਰਿਤ ਸਾਤਕਿ ਕੋਪ ਘਨੋ ਚਿਤ ਮਾਝ ਬਢਾਯੋ ॥
स्री मुसली बरमाक्रित सातकि कोप घनो चित माझ बढायो ॥

“भीषं, करण, दुर्योधन, भीम इत्यादयः निरन्तरम् अकुर्वन् बलरामः, क्रात्वर्मा, सत्यक इत्यादयः अपि तेषां मनसि अत्यन्तं क्रुद्धाः अभवन्

ਹਾਰ ਰਹੇ ਰਨਧੀਰ ਸਬੈ ਅਬ ਕਾ ਪ੍ਰਭ ਜੂ ਤੁਮਰੇ ਮਨ ਆਯੋ ॥
हार रहे रनधीर सबै अब का प्रभ जू तुमरे मन आयो ॥

“सर्वे योद्धाः पराजिताः भवन्ति

ਭਾਗਤ ਪੈਗੁ ਨ ਸੋ ਰਨ ਤੇ ਤਿਹ ਸੋ ਹਮਰੋ ਸੁ ਕਛੂ ਨ ਬਸਾਯੋ ॥੧੬੫੩॥
भागत पैगु न सो रन ते तिह सो हमरो सु कछू न बसायो ॥१६५३॥

हे भगवन् ! किं तव मनसि इदानीं, यत् त्वं कर्तुम् इच्छसि? इदानीं सर्वे योद्धाः पलायन्ते, अधुना अस्माकं नियन्त्रणं नास्ति”1653.

ਰੁਦ੍ਰ ਤੇ ਆਦਿ ਜਿਤੇ ਗਨ ਦੇਵ ਤਿਤੇ ਮਿਲਿ ਕੈ ਨ੍ਰਿਪ ਊਪਰ ਧਾਏ ॥
रुद्र ते आदि जिते गन देव तिते मिलि कै न्रिप ऊपर धाए ॥

रुद्रादीनां गणाः सर्वे ये तत्र आसन् अन्ये च सर्वे देवाः ये आसन्, ते सर्वे मिलित्वा राजा खड़गसिंहस्य उपरि पतितवन्तः

ਤੇ ਸਬ ਆਵਤ ਦੇਖਿ ਬਲੀ ਧਨੁ ਤਾਨ ਕੈ ਬਾਨ ਹਕਾਰਿ ਲਗਾਏ ॥
ते सब आवत देखि बली धनु तान कै बान हकारि लगाए ॥

आगच्छन्तः सर्वान् दृष्ट्वा अयं योद्धा महाबलः धनुषः आकृष्य सर्वान्

ਏਕ ਗਿਰੇ ਤਹ ਘਾਇਲ ਹ੍ਵੈ ਇਕ ਤ੍ਰਾਸ ਭਰੇ ਤਜਿ ਜੁਧ ਪਰਾਏ ॥
एक गिरे तह घाइल ह्वै इक त्रास भरे तजि जुध पराए ॥

क्षतविक्षताः केचन पतिताः केचन भयभीताः पलायिताः

ਏਕ ਲਰੇ ਨ ਡਰੇ ਬਲਵਾਨ ਨਿਦਾਨ ਸੋਊ ਨ੍ਰਿਪ ਮਾਰਿ ਗਿਰਾਏ ॥੧੬੫੪॥
एक लरे न डरे बलवान निदान सोऊ न्रिप मारि गिराए ॥१६५४॥

अभयेन युद्धं कृतवन्तः योद्धाः अन्ते राज्ञा हताः।1654।

ਜੀਤਿ ਸੁਰੇਸ ਧਨੇਸ ਖਗੇਸ ਗਨੇਸ ਕੋ ਘਾਇਲ ਕੈ ਮੁਰਛਾਯੋ ॥
जीति सुरेस धनेस खगेस गनेस को घाइल कै मुरछायो ॥

सूर्य-कुबेर-गरुड-आदिषु विजयं प्राप्य राजा गणेशं क्षतम् अकरोत्, अचेतनं च कृतवान्

ਭੂਮਿ ਪਰਿਯੋ ਬਿਸੰਭਾਰਿ ਨਿਹਾਰਿ ਜਲੇਸ ਦਿਨੇਸ ਨਿਸੇਸ ਪਰਾਯੋ ॥
भूमि परियो बिसंभारि निहारि जलेस दिनेस निसेस परायो ॥

गणेशं भूमौ पतितं दृष्ट्वा वरुणसूर्यचन्द्रमा पलायितौ |

ਬੀਰ ਮਹੇਸ ਤੇ ਆਦਿਕ ਭਾਜ ਗਏ ਇਹ ਸਾਮੁਹੇ ਏਕ ਨ ਆਯੋ ॥
बीर महेस ते आदिक भाज गए इह सामुहे एक न आयो ॥

शिवसदृशः वीरः अपि जगाम राज्ञः पुरतः न आगतः |

ਕੋਪ ਕ੍ਰਿਪਾਨਿਧਿ ਆਵਤ ਜੋ ਸੁ ਚਪੇਟ ਸੋ ਮਾਰ ਕੈ ਭੂਮਿ ਗਿਰਾਯੋ ॥੧੬੫੫॥
कोप क्रिपानिधि आवत जो सु चपेट सो मार कै भूमि गिरायो ॥१६५५॥

यः कश्चित् राज्ञः पुरतः आगतः स क्रुद्धः स राजा हस्तप्रहारेन भूमौ पतितः।1655।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸ੍ਰੀ ਹਰਿ ਸਿਉ ਹਰਿ ਏ ਕਹੀ ਬਾਤ ਧਰਮ ਕੇ ਤਾਤ ॥
स्री हरि सिउ हरि ए कही बात धरम के तात ॥

ब्रह्मा कृष्णं प्राह त्वं धर्मस्य स्वामी

ਤਿਹੀ ਸਮੈ ਸਿਵ ਜੂ ਕਹਿਯੋ ਬ੍ਰਹਮੇ ਸਿਉ ਮੁਸਕਾਤ ॥੧੬੫੬॥
तिही समै सिव जू कहियो ब्रहमे सिउ मुसकात ॥१६५६॥

” तस्मिन्नेव काले च शिवः ब्रह्माणं स्मितमब्रवीत्,१६५६

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਆਪਨ ਸੋ ਸਬ ਹੀ ਭਟ ਜੂਝਿ ਰਹੈ ਕਰ ਕੈ ਨ ਮਰੈ ਨ੍ਰਿਪ ਮਾਰਿਓ ॥
आपन सो सब ही भट जूझि रहै कर कै न मरै न्रिप मारिओ ॥

“अस्मादृशाः बहवः महाबलाः योद्धवः राज्ञा सह वीरतया युद्धं कृतवन्तः, परन्तु कोऽपि तं मारयितुं न शक्तवान्

ਤਉ ਚਤੁਰਾਨਨ ਸਿਉ ਸਿਵ ਜੂ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਇਹ ਭਾਤਿ ਉਚਾਰਿਓ ॥
तउ चतुरानन सिउ सिव जू कबि स्याम कहै इह भाति उचारिओ ॥

” अथ शिवः ब्रह्माम् अग्रे उक्तवान् ।

ਸਕ੍ਰ ਜਮਾਦਿਕ ਬੀਰ ਜਿਤੇ ਹਮ ਹੂੰ ਇਨ ਸੋ ਅਤਿ ਹੀ ਰਨ ਪਾਰਿਓ ॥
सक्र जमादिक बीर जिते हम हूं इन सो अति ही रन पारिओ ॥

“इन्द्रयमश्चास्माभिः सर्वैः राज्ञा सह घोरं युद्धम्

ਏ ਤੋ ਨਹੀ ਬਲ ਹਾਰਤ ਰੰਚਕ ਚਉਦਹੂੰ ਲੋਕਨਿ ਕੋ ਦਲੁ ਹਾਰਿਓ ॥੧੬੫੭॥
ए तो नही बल हारत रंचक चउदहूं लोकनि को दलु हारिओ ॥१६५७॥

चतुर्दशलोकसेना भयभीता न तु राज्ञः शक्तिः किञ्चिदपि न क्षीणा” १६५७ ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦੋਊ ਕਰਤ ਬਿਚਾਰ ਇਤ ਪੰਕਜ ਪੂਤ ਤ੍ਰਿਨੈਨ ॥
दोऊ करत बिचार इत पंकज पूत त्रिनैन ॥

अत्र ब्रह्मा ('पङ्कज-पुट') शिवः ('त्रिनैन्') च चिन्तयन्ति

ਉਤ ਰਵਿ ਅਸਤਾਚਲਿ ਗਯੋ ਸਸਿ ਪ੍ਰਗਟਿਯੋ ਭਈ ਰੈਨ ॥੧੬੫੮॥
उत रवि असताचलि गयो ससि प्रगटियो भई रैन ॥१६५८॥

एवं ब्रह्मशिवौ परामर्शं कुर्वन्तौ परतः परतः सूर्यास्तं चन्द्रोत्थितः निशा च पतितः।1658।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦੋਊ ਦਲ ਅਤਿ ਹੀ ਅਕੁਲਾਨੇ ॥
दोऊ दल अति ही अकुलाने ॥

उभौ सेनौ अतीव विक्षिप्तौ अभवताम्