श्री दसम् ग्रन्थः

पुटः - 1213


ਇਹ ਛਲ ਸੌ ਤਾ ਸੌ ਸਦਾ ਨਿਸੁ ਦਿਨ ਕਰਤ ਬਿਹਾਰ ॥
इह छल सौ ता सौ सदा निसु दिन करत बिहार ॥

अनेन युक्त्या सः तया (राजकुमारी) सह दिवारात्रौ क्रीडति स्म ।

ਦਿਨ ਦੇਖਤ ਸਭ ਕੋ ਛਲੈ ਕੋਊ ਨ ਸਕੈ ਬਿਚਾਰ ॥੧੫॥
दिन देखत सभ को छलै कोऊ न सकै बिचार ॥१५॥

सः दिवा सर्वेषां पुरतः लुब्धः भवति स्म (किन्तु एतत् रहस्यं कोऽपि चिन्तयितुं न शक्नोति स्म)। १५.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੰਕਰ ਦੇਵ ਨ ਤਾਹਿ ਪਛਾਨੈ ॥
संकर देव न ताहि पछानै ॥

(राजा) सङ्कर देवः तं न परिचिनोत्

ਦੁਹਿਤਾ ਕੀ ਗਾਇਨ ਤਿਹ ਮਾਨੈ ॥
दुहिता की गाइन तिह मानै ॥

तां च पुत्रदानं मन्यते स्म।

ਅਤਿ ਸ੍ਯਾਨਪ ਤੇ ਕੈਫਨ ਖਾਵੈ ॥
अति स्यानप ते कैफन खावै ॥

सः अतीव बुद्धिपूर्वकं मादकद्रव्याणां प्रयोगं करोति स्म

ਮਹਾ ਮੂੜ ਨਿਤਿ ਮੂੰਡ ਮੁੰਡਾਵੈ ॥੧੬॥
महा मूड़ निति मूंड मुंडावै ॥१६॥

महामूर्खश्च (राजा) नित्यं वञ्चितः आसीत्। 16.

ਕਹਾ ਭਯੋ ਜੋ ਚਤੁਰ ਕਹਾਇਸਿ ॥
कहा भयो जो चतुर कहाइसि ॥

यत् घटितं (यदि सः) चतुरः इति उच्यते स्म।

ਭੂਲਿ ਭਾਗ ਭੌਦੂ ਨ ਚੜਾਇਸਿ ॥
भूलि भाग भौदू न चड़ाइसि ॥

(सः) भोण्डुं विस्मृत्य अपि भङ्गं न पिबति स्म।

ਅਮਲੀ ਭਲੋ ਖਤਾ ਜੁ ਨ ਖਾਵੈ ॥
अमली भलो खता जु न खावै ॥

व्यावहारिकः श्रेष्ठः (तस्मात्) यः दोषं (पापं वा) न करोति।

ਮੂੰਡ ਮੂੰਡ ਸੋਫਿਨ ਕੋ ਜਾਵੈ ॥੧੭॥
मूंड मूंड सोफिन को जावै ॥१७॥

तथा ठग् ठग् सोफीस् गृह्णाति। १७.

ਸੰਕਰ ਸੈਨ ਨ੍ਰਿਪਹਿ ਅਸ ਛਲਾ ॥
संकर सैन न्रिपहि अस छला ॥

एवं संकर सन राजे वञ्चितः

ਕਹ ਕਿਯ ਚਰਿਤ ਸੰਕਰਾ ਕਲਾ ॥
कह किय चरित संकरा कला ॥

(अस्याः शैल्याः च) सङ्कर कला लक्षणम् ।

ਤਿਹ ਗਾਇਨ ਕੀ ਦੁਹਿਤਾ ਗਨਿਯੋ ॥
तिह गाइन की दुहिता गनियो ॥

(राजा) तां पुत्रदानं मन्यते स्म।

ਮੂਰਖ ਭੇਦ ਅਭੇਦ ਨ ਜਨਿਯੋ ॥੧੮॥
मूरख भेद अभेद न जनियो ॥१८॥

(सः) मूर्खः (अस्य विषयस्य) रहस्यं न अवगच्छत्। १८.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਛਿਹਤਰਿ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੭੬॥੫੩੩੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ छिहतरि चरित्र समापतम सतु सुभम सतु ॥२७६॥५३३४॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य २७६तमं चरित्रं समाप्तं, सर्वं शुभम्। २७६.५३३४ इति । गच्छति

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਸਹਿਰ ਮੁਰਾਦਾਬਾਦ ਮੁਗਲ ਕੀ ਚੰਚਲਾ ॥
सहिर मुरादाबाद मुगल की चंचला ॥

मुरादाबादनगरे (क) मुगलस्त्री आसीत्

ਹੀਨ ਕਰੀ ਜਿਹ ਰੂਪ ਚੰਦ੍ਰਮਾ ਕੀ ਕਲਾ ॥
हीन करी जिह रूप चंद्रमा की कला ॥

येन चन्द्रस्य कला विरूपिता आसीत्।

ਰੂਪ ਮਤੀ ਤਾ ਕੇ ਸਮ ਸੋਈ ਜਾਨਿਯੈ ॥
रूप मती ता के सम सोई जानियै ॥

तं तादृशं रूपं चिन्तयतु

ਹੋ ਤਿਹ ਸਮਾਨ ਤਿਹੁ ਲੋਕ ਨ ਔਰ ਪ੍ਰਮਾਨਿਯੈ ॥੧॥
हो तिह समान तिहु लोक न और प्रमानियै ॥१॥

न च तस्य सदृशं कञ्चित् जनत्रयेषु मन्यताम्। १.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਦੂਸਰਿ ਏਕ ਤਿਸੀ ਕੀ ਨਾਰੀ ॥
दूसरि एक तिसी की नारी ॥

तस्य (मुगलस्य) अन्यः भार्या आसीत् ।

ਤਿਹ ਸਮ ਹੋਤ ਨ ਤਾਹਿ ਪਿਯਾਰੀ ॥
तिह सम होत न ताहि पियारी ॥

परन्तु सा तस्य प्रियः नासीत् ।

ਤਿਨ ਇਹ ਜਾਨਿ ਰੋਸ ਜਿਯ ਠਾਨੋ ॥
तिन इह जानि रोस जिय ठानो ॥

एतत् ज्ञात्वा तस्य हृदये क्रोधः अभवत्

ਔਰ ਪੁਰਖ ਸੰਗ ਕੀਯਾ ਯਰਾਨੋ ॥੨॥
और पुरख संग कीया यरानो ॥२॥

अन्येन पुरुषेण सह ऋणं च व्यवस्थापितवान्। २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜੈਸੇ ਵਾ ਤ੍ਰਿਯ ਕੀ ਹੁਤੀ ਸਵਤਿਨ ਕੀ ਅਨੁਹਾਰਿ ॥
जैसे वा त्रिय की हुती सवतिन की अनुहारि ॥

यथा सा (स्त्री) निद्रां करोति स्म,

ਤੈਸੋ ਈ ਤਿਨ ਖੋਜਿ ਨਰ ਤਿਹ ਸੰਗ ਕੀਯਾ ਪ੍ਯਾਰ ॥੩॥
तैसो ई तिन खोजि नर तिह संग कीया प्यार ॥३॥

सा स्वसदृशं मुखं पुरुषं प्राप्य तस्य प्रेम्णः आरम्भं कृतवती । ३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤ੍ਰਿਯ ਇਕ ਦਿਨ ਤਿਹ ਧਾਮ ਬੁਲਾਇਸਿ ॥
त्रिय इक दिन तिह धाम बुलाइसि ॥

सा स्त्रिया तं (पुरुषं) (तस्याः) गृहे आमन्त्रितवती

ਕਾਮ ਕੇਲ ਤਿਹ ਸੰਗ ਕਮਾਇਸਿ ॥
काम केल तिह संग कमाइसि ॥

तेन सह च क्रीडति स्म।

ਸਵਤਿਹ ਫਾਸਿ ਡਾਰਿ ਗਰ ਮਾਰਿਯੋ ॥
सवतिह फासि डारि गर मारियो ॥

सोनकस्य कण्ठे पाशं स्थापयित्वा मारितः

ਜਾਇ ਮੁਗਲ ਤਨ ਐਸ ਉਚਾਰਿਯੋ ॥੪॥
जाइ मुगल तन ऐस उचारियो ॥४॥

मुगलं च गत्वा एवं उक्तवान्। ४.

ਅਦਭੁਤ ਬਾਤ ਨਾਥ ਇਕ ਭਈ ॥
अदभुत बात नाथ इक भई ॥

हे भगवन् ! विचित्रं वस्तु घटितम् अस्ति।

ਤੁਮਰੀ ਨਾਰ ਪੁਰਖੁ ਹ੍ਵੈ ਗਈ ॥
तुमरी नार पुरखु ह्वै गई ॥

तव स्त्री पुरुषः अभवत्।

ਐਸੀ ਬਾਤ ਸੁਨੀ ਨਹਿ ਹੇਰੀ ॥
ऐसी बात सुनी नहि हेरी ॥

तव भार्यायाः किं जातम्, .

ਜੋ ਗਤਿ ਭਈ ਨਾਰਿ ਕੀ ਤੇਰੀ ॥੫॥
जो गति भई नारि की तेरी ॥५॥

तादृशं वस्तु न चक्षुषा न श्रुतं न दृष्टम्। ५.

ਸੁਨਿ ਏ ਬਚਨ ਚਕ੍ਰਿਤ ਜੜ ਭਯੋ ॥
सुनि ए बचन चक्रित जड़ भयो ॥

(सः) मूर्खस्य (मुगलस्य) वार्तालापं श्रुत्वा आश्चर्यचकितः अभवत्

ਉਠਿ ਤਿਹ ਆਪੁ ਬਿਲੋਕਨ ਗਯੋ ॥
उठि तिह आपु बिलोकन गयो ॥

स च उत्थाय तं द्रष्टुम् अगच्छत्।

ਤਾ ਕੇ ਲਿੰਗ ਛੋਰਿ ਜੌ ਲਹਾ ॥
ता के लिंग छोरि जौ लहा ॥

तस्य लिङ्गं यदा उद्घाटितं दृष्टं च ।

ਕਹਿਯੋ ਭਯੋ ਜੋ ਮੁਹਿ ਤ੍ਰਿਯ ਕਹਾ ॥੬॥
कहियो भयो जो मुहि त्रिय कहा ॥६॥

तदा सः वक्तुं आरब्धवान् यत् (स्त्रिया) यत् उक्तं तत् सत्यं जातम्। ६.

ਅਤਿ ਚਿੰਤਾਤੁਰ ਚਿਤ ਮਹਿ ਭਯੋ ॥
अति चिंतातुर चित महि भयो ॥

सः चिते अतीव चिन्तितः अभवत्

ਬੂਡਿ ਸੋਕ ਸਾਗਰ ਮਹਿ ਗਯੋ ॥
बूडि सोक सागर महि गयो ॥

शोकसागरे च मज्जितः।

ਐ ਇਲਾਹ ਤੈਂ ਇਹ ਕਸ ਕੀਨਾ ॥
ऐ इलाह तैं इह कस कीना ॥

(कहन्) हे अल्लाह! त्वया किं कृतम् ?

ਇਸਤ੍ਰੀ ਕੌ ਮਾਨਸ ਕਰ ਦੀਨਾ ॥੭॥
इसत्री कौ मानस कर दीना ॥७॥

केन स्त्रियं पुरुषः कृतः। ७.

ਯਹ ਮੋ ਕੋ ਥੀ ਅਧਿਕ ਪਿਯਾਰੀ ॥
यह मो को थी अधिक पियारी ॥

मम अतीव प्रियम् आसीत् ।

ਅਬ ਇਹ ਦੈਵ ਪੁਰਖ ਕਰਿ ਡਾਰੀ ॥
अब इह दैव पुरख करि डारी ॥

अहो देव ! (भवता) इदानीं पुरुषः कृतः।

ਦੂਸਰ ਨਾਰਿ ਇਸੈ ਦੇ ਡਾਰੂੰ ॥
दूसर नारि इसै दे डारूं ॥

(तत् मन्ये) द्वितीया पत्नी तस्मै दातव्या

ਭੇਦ ਨ ਦੂਸਰ ਪਾਸ ਉਚਾਰੂੰ ॥੮॥
भेद न दूसर पास उचारूं ॥८॥

न च तस्य रहस्यं कस्यचित् सह भागं कुर्वन्तु।8.

ਨਿਸਚੈ ਬਾਤ ਇਹੈ ਠਹਰਈ ॥
निसचै बात इहै ठहरई ॥

सः एतत् निश्चयं कृतवान्

ਪਹਿਲੀ ਨਾਰਿ ਤਿਸੈ ਲੈ ਦਈ ॥
पहिली नारि तिसै लै दई ॥

प्रथममहिला च तस्मै दत्तवती।

ਭੇਦ ਅਭੇਦ ਜੜ ਕਛੂ ਨ ਪਾਯੋ ॥
भेद अभेद जड़ कछू न पायो ॥

सः मूर्खः भेदं न अवगच्छत्।

ਇਹ ਛਲ ਅਪਨੋ ਮੂੰਡ ਮੁੰਡਾਯੋ ॥੯॥
इह छल अपनो मूंड मुंडायो ॥९॥

अनेन युक्त्या आत्मानं वञ्चितवान् । ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪੁਰਖ ਭਈ ਨਿਜੁ ਨਾਰਿ ਲਹਿ ਤਾਹਿ ਦਈ ਨਿਜੁ ਨਾਰਿ ॥
पुरख भई निजु नारि लहि ताहि दई निजु नारि ॥

भार्यां पुरुषरूपं दृष्ट्वा स्व(द्वितीयां) भार्यां च ददौ ।

ਭੇਦ ਅਭੇਦ ਕੀ ਬਾਤ ਕੌ ਸਕਾ ਨ ਮੂੜ ਬਿਚਾਰਿ ॥੧੦॥
भेद अभेद की बात कौ सका न मूड़ बिचारि ॥१०॥

स मूर्खः विरहप्रकरणं न अवगन्तुं शक्तवान् । १०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਇਸਤ੍ਰੀ ਪੁਰਖ ਭਈ ਠਹਿਰਾਈ ॥
इसत्री पुरख भई ठहिराई ॥

स्त्री पुरुषः इति मन्यते स्म

ਇਸਤ੍ਰੀ ਤਾ ਕਹ ਦਈ ਬਨਾਈ ॥
इसत्री ता कह दई बनाई ॥

(तस्य द्वितीया) भार्या च तं अलङ्कृतवती।

ਦੁਤਿਯ ਨ ਪੁਰਖਹਿ ਭੇਦ ਜਤਾਯੋ ॥
दुतिय न पुरखहि भेद जतायो ॥

तस्य विषये अन्यस्मै मा कथयतु।

ਇਹ ਛਲ ਅਪਨੋ ਮੂੰਡ ਮੁੰਡਾਯੋ ॥੧੧॥
इह छल अपनो मूंड मुंडायो ॥११॥

अनेन युक्त्या शिरः मुण्डितवान्। ११.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਸਤਹਤਰਿ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੭੭॥੫੩੪੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ सतहतरि चरित्र समापतम सतु सुभम सतु ॥२७७॥५३४५॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रियाचरितस्य मन्त्री भूप साम्बदस्य २७७तमस्य चरितस्य समाप्तिः, सर्वं शुभम्। २७७.५३४५ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਹਰ ਜਹਾਨਾਬਾਦ ਬਸਤ ਜਹ ॥
सहर जहानाबाद बसत जह ॥

यत्र पूर्वं जहानाबाद-नगरं निवसति स्म,

ਸਾਹਿਜਹਾ ਜੂ ਰਾਜ ਕਰਤ ਤਹ ॥
साहिजहा जू राज करत तह ॥

तत्र शाहजहानः शासनं कुर्वन् आसीत् ।

ਦੁਹਿਤ ਰਾਇ ਰੌਸਨਾ ਤਾ ਕੇ ॥
दुहित राइ रौसना ता के ॥

तस्य पुत्र्याः नाम रोशनराय इति आसीत् ।

ਔਰ ਨਾਰਿ ਸਮ ਰੂਪ ਨ ਵਾ ਕੇ ॥੧॥
और नारि सम रूप न वा के ॥१॥

तस्याः सदृशी अन्यः महिला नासीत् । १.

ਸਾਹਿਜਹਾ ਜਬ ਹੀ ਮਰਿ ਗਏ ॥
साहिजहा जब ही मरि गए ॥

यदा शाहजहानः मृतः तथा...

ਔਰੰਗ ਸਾਹ ਪਾਤਿਸਾਹ ਭਏ ॥
औरंग साह पातिसाह भए ॥

औरङ्गजेबः सम्राट् अभवत् ।

ਸੈਫਦੀਨ ਸੰਗ ਯਾ ਕੋ ਪ੍ਯਾਰਾ ॥
सैफदीन संग या को प्यारा ॥

सा सैफदीन (पीर) इत्यस्य प्रेम्णि अभवत्, ।

ਪੀਰ ਅਪਨ ਕਰਿ ਤਾਹਿ ਬਿਚਾਰਾ ॥੨॥
पीर अपन करि ताहि बिचारा ॥२॥

परन्तु सः स्वस्य पीरं कृत्वा (जनानाम्) अवदत्। २.