अनेन युक्त्या सः तया (राजकुमारी) सह दिवारात्रौ क्रीडति स्म ।
सः दिवा सर्वेषां पुरतः लुब्धः भवति स्म (किन्तु एतत् रहस्यं कोऽपि चिन्तयितुं न शक्नोति स्म)। १५.
चतुर्विंशतिः : १.
(राजा) सङ्कर देवः तं न परिचिनोत्
तां च पुत्रदानं मन्यते स्म।
सः अतीव बुद्धिपूर्वकं मादकद्रव्याणां प्रयोगं करोति स्म
महामूर्खश्च (राजा) नित्यं वञ्चितः आसीत्। 16.
यत् घटितं (यदि सः) चतुरः इति उच्यते स्म।
(सः) भोण्डुं विस्मृत्य अपि भङ्गं न पिबति स्म।
व्यावहारिकः श्रेष्ठः (तस्मात्) यः दोषं (पापं वा) न करोति।
तथा ठग् ठग् सोफीस् गृह्णाति। १७.
एवं संकर सन राजे वञ्चितः
(अस्याः शैल्याः च) सङ्कर कला लक्षणम् ।
(राजा) तां पुत्रदानं मन्यते स्म।
(सः) मूर्खः (अस्य विषयस्य) रहस्यं न अवगच्छत्। १८.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य २७६तमं चरित्रं समाप्तं, सर्वं शुभम्। २७६.५३३४ इति । गच्छति
अडिगः : १.
मुरादाबादनगरे (क) मुगलस्त्री आसीत्
येन चन्द्रस्य कला विरूपिता आसीत्।
तं तादृशं रूपं चिन्तयतु
न च तस्य सदृशं कञ्चित् जनत्रयेषु मन्यताम्। १.
चतुर्विंशतिः : १.
तस्य (मुगलस्य) अन्यः भार्या आसीत् ।
परन्तु सा तस्य प्रियः नासीत् ।
एतत् ज्ञात्वा तस्य हृदये क्रोधः अभवत्
अन्येन पुरुषेण सह ऋणं च व्यवस्थापितवान्। २.
द्वयम् : १.
यथा सा (स्त्री) निद्रां करोति स्म,
सा स्वसदृशं मुखं पुरुषं प्राप्य तस्य प्रेम्णः आरम्भं कृतवती । ३.
चतुर्विंशतिः : १.
सा स्त्रिया तं (पुरुषं) (तस्याः) गृहे आमन्त्रितवती
तेन सह च क्रीडति स्म।
सोनकस्य कण्ठे पाशं स्थापयित्वा मारितः
मुगलं च गत्वा एवं उक्तवान्। ४.
हे भगवन् ! विचित्रं वस्तु घटितम् अस्ति।
तव स्त्री पुरुषः अभवत्।
तव भार्यायाः किं जातम्, .
तादृशं वस्तु न चक्षुषा न श्रुतं न दृष्टम्। ५.
(सः) मूर्खस्य (मुगलस्य) वार्तालापं श्रुत्वा आश्चर्यचकितः अभवत्
स च उत्थाय तं द्रष्टुम् अगच्छत्।
तस्य लिङ्गं यदा उद्घाटितं दृष्टं च ।
तदा सः वक्तुं आरब्धवान् यत् (स्त्रिया) यत् उक्तं तत् सत्यं जातम्। ६.
सः चिते अतीव चिन्तितः अभवत्
शोकसागरे च मज्जितः।
(कहन्) हे अल्लाह! त्वया किं कृतम् ?
केन स्त्रियं पुरुषः कृतः। ७.
मम अतीव प्रियम् आसीत् ।
अहो देव ! (भवता) इदानीं पुरुषः कृतः।
(तत् मन्ये) द्वितीया पत्नी तस्मै दातव्या
न च तस्य रहस्यं कस्यचित् सह भागं कुर्वन्तु।8.
सः एतत् निश्चयं कृतवान्
प्रथममहिला च तस्मै दत्तवती।
सः मूर्खः भेदं न अवगच्छत्।
अनेन युक्त्या आत्मानं वञ्चितवान् । ९.
द्वयम् : १.
भार्यां पुरुषरूपं दृष्ट्वा स्व(द्वितीयां) भार्यां च ददौ ।
स मूर्खः विरहप्रकरणं न अवगन्तुं शक्तवान् । १०.
चतुर्विंशतिः : १.
स्त्री पुरुषः इति मन्यते स्म
(तस्य द्वितीया) भार्या च तं अलङ्कृतवती।
तस्य विषये अन्यस्मै मा कथयतु।
अनेन युक्त्या शिरः मुण्डितवान्। ११.
अत्र श्रीचरितोपख्यानस्य त्रियाचरितस्य मन्त्री भूप साम्बदस्य २७७तमस्य चरितस्य समाप्तिः, सर्वं शुभम्। २७७.५३४५ इति । गच्छति
चतुर्विंशतिः : १.
यत्र पूर्वं जहानाबाद-नगरं निवसति स्म,
तत्र शाहजहानः शासनं कुर्वन् आसीत् ।
तस्य पुत्र्याः नाम रोशनराय इति आसीत् ।
तस्याः सदृशी अन्यः महिला नासीत् । १.
यदा शाहजहानः मृतः तथा...
औरङ्गजेबः सम्राट् अभवत् ।
सा सैफदीन (पीर) इत्यस्य प्रेम्णि अभवत्, ।
परन्तु सः स्वस्य पीरं कृत्वा (जनानाम्) अवदत्। २.