श्री दसम् ग्रन्थः

पुटः - 60


ਜੇ ਜੇ ਬਾਦਿ ਕਰਤ ਹੰਕਾਰਾ ॥
जे जे बादि करत हंकारा ॥

अभिमानेन ये वितर्कयन्ति, .

ਤਿਨ ਤੇ ਭਿੰਨ ਰਹਤ ਕਰਤਾਰਾ ॥
तिन ते भिंन रहत करतारा ॥

अहङ्कारेण कलहं कुर्वन्ति, ते भगवतः दूरं भवन्ति।

ਬੇਦ ਕਤੇਬ ਬਿਖੈ ਹਰਿ ਨਾਹੀ ॥
बेद कतेब बिखै हरि नाही ॥

वेदेषु देवः नास्ति।

ਜਾਨ ਲੇਹੁ ਹਰਿ ਜਨ ਮਨ ਮਾਹੀ ॥੬੧॥
जान लेहु हरि जन मन माही ॥६१॥

हे ईश्वरस्य पुरुषाः ! वेदकटेबेषु भगवान् न वसति इति एतत् अवगच्छ। ६१.

ਆਂਖ ਮੂੰਦਿ ਕੋਊ ਡਿੰਭ ਦਿਖਾਵੈ ॥
आंख मूंदि कोऊ डिंभ दिखावै ॥

यदि निमीलितनेत्रेण पाखण्डं करोति ।

ਆਂਧਰ ਕੀ ਪਦਵੀ ਕਹ ਪਾਵੈ ॥
आंधर की पदवी कह पावै ॥

नेत्रनिमीलने पाषण्डं प्रदर्शयति स अन्धत्वमवाप्नोति।

ਆਂਖਿ ਮੀਚ ਮਗੁ ਸੂਝਿ ਨ ਜਾਈ ॥
आंखि मीच मगु सूझि न जाई ॥

नेत्रसंकुचनेन (यदा) मार्गः न दृश्यते

ਤਾਹਿ ਅਨੰਤ ਮਿਲੈ ਕਿਮ ਭਾਈ ॥੬੨॥
ताहि अनंत मिलै किम भाई ॥६२॥

नेत्रनिमीलनेन मार्गं ज्ञातुं न शक्यते, कथं तर्हि भ्रात! अनन्तेश्वरं स मिलति?62.

ਬਹੁ ਬਿਸਥਾਰ ਕਹ ਲਉ ਕੋਈ ਕਹੈ ॥
बहु बिसथार कह लउ कोई कहै ॥

न कश्चित् विस्तरेण वक्तुं शक्नोति

ਸਮਝਤ ਬਾਤਿ ਥਕਤਿ ਹੁਐ ਰਹੈ ॥
समझत बाति थकति हुऐ रहै ॥

कियत्पर्यन्तं विवरणं दातव्यम् ? यदा कश्चन अवगच्छति तदा सः श्रान्तः भवति ।

ਰਸਨਾ ਧਰੈ ਕਈ ਜੋ ਕੋਟਾ ॥
रसना धरै कई जो कोटा ॥

कोटिजिह्वां यदि कल्पयेत् ।

ਤਦਪਿ ਗਨਤ ਤਿਹ ਪਰਤ ਸੁ ਤੋਟਾ ॥੬੩॥
तदपि गनत तिह परत सु तोटा ॥६३॥

कोटिजिह्वाभ्यां धन्यः चेत् तदापि ताः अल्पसंख्यया अनुभवति, (भगवतः स्तुतिं गायन्)६३।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਬ ਆਇਸੁ ਪ੍ਰਭ ਕੋ ਭਯੋ ਜਨਮੁ ਧਰਾ ਜਗ ਆਇ ॥
जब आइसु प्रभ को भयो जनमु धरा जग आइ ॥

यदा भगवता इच्छा अभवत् तदा अहं अस्मिन् पृथिव्यां जातः।

ਅਬ ਮੈ ਕਥਾ ਸੰਛੇਪ ਤੇ ਸਬਹੂੰ ਕਹਤ ਸੁਨਾਇ ॥੬੪॥
अब मै कथा संछेप ते सबहूं कहत सुनाइ ॥६४॥

इदानीं संक्षेपेण स्वकथां कथयिष्यामि ॥६४॥

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਮਮ ਆਗਿਆ ਕਾਲ ਜਗ ਪ੍ਰਵੇਸ ਕਰਨੰ ਨਾਮ ਖਸਟਮੋ ਧਯਾਇ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੬॥੨੭੯॥
इति स्री बचित्र नाटक ग्रंथे मम आगिआ काल जग प्रवेस करनं नाम खसटमो धयाइ समापतम सतु सुभम सतु ॥६॥२७९॥

BACHITTAR NATAK इत्यस्य षष्ठस्य अध्यायस्य समाप्तिः यस्य शीर्षकं The Command of Supreme KAL to Me for Coming into the World.6.279.

ਅਥ ਕਬਿ ਜਨਮ ਕਥਨੰ ॥
अथ कबि जनम कथनं ॥

अत्र कविजन्मनिरूपणं आरभ्यते ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮੁਰ ਪਿਤ ਪੂਰਬਿ ਕਿਯਸਿ ਪਯਾਨਾ ॥
मुर पित पूरबि कियसि पयाना ॥

मम पिता (अर्थात् गुरु तेगबहादुर) पूर्वम् अगच्छत्

ਭਾਤਿ ਭਾਤਿ ਕੇ ਤੀਰਥਿ ਨ੍ਰਹਾਨਾ ॥
भाति भाति के तीरथि न्रहाना ॥

पिता पूर्वदिशि गत्वा अनेकानि तीर्थस्थानानि गतवान् ।

ਜਬ ਹੀ ਜਾਤਿ ਤ੍ਰਿਬੇਣੀ ਭਏ ॥
जब ही जाति त्रिबेणी भए ॥

यदा ते त्रिवेणी (प्रयाग) प्राप्तवन्तः तदा

ਪੁੰਨ ਦਾਨ ਦਿਨ ਕਰਤ ਬਿਤਏ ॥੧॥
पुंन दान दिन करत बितए ॥१॥

त्रिवेणी (प्रयाग) गत्वा दानकर्मणि दिवसान् यापयति स्म।१।

ਤਹੀ ਪ੍ਰਕਾਸ ਹਮਾਰਾ ਭਯੋ ॥
तही प्रकास हमारा भयो ॥

तत्रैव वयं जातः (अर्थात् गर्भधारणम्)।

ਪਟਨਾ ਸਹਰ ਬਿਖੈ ਭਵ ਲਯੋ ॥
पटना सहर बिखै भव लयो ॥

अहं तत्र गर्भं प्राप्य पटनायां प्रसवम् अकरोम्।

ਮਦ੍ਰ ਦੇਸ ਹਮ ਕੋ ਲੇ ਆਏ ॥
मद्र देस हम को ले आए ॥

(पूर्वतः) अस्मान् मद्रदेशं (पञ्जाबं) आनयत्।

ਭਾਤਿ ਭਾਤਿ ਦਾਈਅਨ ਦੁਲਰਾਏ ॥੨॥
भाति भाति दाईअन दुलराए ॥२॥

यतः अहं मद्रदेश (पञ्जाब) नीतः, यत्र अहं विविधैः परिचारिकाभिः लाडितः अभवम्।2

ਕੀਨੀ ਅਨਿਕ ਭਾਤਿ ਤਨ ਰਛਾ ॥
कीनी अनिक भाति तन रछा ॥

(मम) शरीरं बहुधा रक्षितम् आसीत्

ਦੀਨੀ ਭਾਤਿ ਭਾਤਿ ਕੀ ਸਿਛਾ ॥
दीनी भाति भाति की सिछा ॥

नाना प्रकारेण शारीरिकसंरक्षणं दत्तं, नानाविधशिक्षा च दत्ता ।

ਜਬ ਹਮ ਧਰਮ ਕਰਮ ਮੋ ਆਇ ॥
जब हम धरम करम मो आइ ॥

यदा वयं धर्मकर्म (अवगन्तुं) समर्थाः अभवम

ਦੇਵ ਲੋਕਿ ਤਬ ਪਿਤਾ ਸਿਧਾਏ ॥੩॥
देव लोकि तब पिता सिधाए ॥३॥

यदा अहं धर्मं कर्तुं प्रवृत्तः तदा पिता स्वर्गं प्रति प्रस्थितः।।3.

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕਬਿ ਜਨਮ ਬਰਨਨੰ ਨਾਮ ਸਪਤਮੋ ਧਿਆਇ ਸਮਾਤਪਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੭॥੨੮੨॥
इति स्री बचित्र नाटक ग्रंथे कबि जनम बरननं नाम सपतमो धिआइ समातपम सतु सुभम सतु ॥७॥२८२॥

बचित्तर नाटकस्य कविवर्णनम् इति सप्तमस्य अध्यायस्य समाप्तिः।7.282

ਅਥ ਰਾਜ ਸਾਜ ਕਥਨੰ ॥
अथ राज साज कथनं ॥

अत्र अधिकारस्य भव्यतायाः वर्णनम् आरभ्यते-

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰਾਜ ਸਾਜ ਹਮ ਪਰ ਜਬ ਆਯੋ ॥
राज साज हम पर जब आयो ॥

गुर्गादी (राज) के उत्तरदायित्व यदा अस्माकं उपरि पतितम्

ਜਥਾ ਸਕਤਿ ਤਬ ਧਰਮੁ ਚਲਾਯੋ ॥
जथा सकति तब धरमु चलायो ॥

उत्तरदायित्वपदं प्राप्य यथाशक्ति धर्मं कृतवान् ।

ਭਾਤਿ ਭਾਤਿ ਬਨਿ ਖੇਲਿ ਸਿਕਾਰਾ ॥
भाति भाति बनि खेलि सिकारा ॥

बुन्-नगरे विविधाः प्रकाराः मृगया: क्रियन्ते स्म

ਮਾਰੇ ਰੀਛ ਰੋਝ ਝੰਖਾਰਾ ॥੧॥
मारे रीछ रोझ झंखारा ॥१॥

अहं वने विविधान् पशून् मृगयाम् अकरोम्, ऋक्षान्, नीलगैस् (नीलवृषभान्) एल्कान् च मारितवान्।१।

ਦੇਸ ਚਾਲ ਹਮ ਤੇ ਪੁਨਿ ਭਈ ॥
देस चाल हम ते पुनि भई ॥

ततः अस्माभिः देशात् (आनन्दपुर) निर्गन्तुम् अभवत् ।

ਸਹਰ ਪਾਵਟਾ ਕੀ ਸੁਧਿ ਲਈ ॥
सहर पावटा की सुधि लई ॥

ततः गृहं त्यक्त्वा पाओन्ता नाम स्थानं गतः।

ਕਾਲਿੰਦ੍ਰੀ ਤਟਿ ਕਰੇ ਬਿਲਾਸਾ ॥
कालिंद्री तटि करे बिलासा ॥

(तत्र) जम्नदीतीरे (बहु) कौटकाः कृताः

ਅਨਿਕ ਭਾਤਿ ਕੇ ਪੇਖਿ ਤਮਾਸਾ ॥੨॥
अनिक भाति के पेखि तमासा ॥२॥

कालिन्द्रस्य (यमुना) तटे वासं कृत्वा नानाविधविनोदं दृष्टवान्2।

ਤਹ ਕੇ ਸਿੰਘ ਘਨੇ ਚੁਨਿ ਮਾਰੇ ॥
तह के सिंघ घने चुनि मारे ॥

ततः (वनात्) बहवः सिंहाः चयनिताः हताः च

ਰੋਝ ਰੀਛ ਬਹੁ ਭਾਤਿ ਬਿਦਾਰੇ ॥
रोझ रीछ बहु भाति बिदारे ॥

तत्र मे सिंहान् नीलगैश्च ऋक्षान् च हतवान् |

ਫਤੇ ਸਾਹ ਕੋਪਾ ਤਬਿ ਰਾਜਾ ॥
फते साह कोपा तबि राजा ॥

तदा दैवशाहराजः क्रुद्धः (अस्माभिः सह),

ਲੋਹ ਪਰਾ ਹਮ ਸੋ ਬਿਨੁ ਕਾਜਾ ॥੩॥
लोह परा हम सो बिनु काजा ॥३॥

एतस्मिन् राजा फतेहशाहः क्रुद्धः भूत्वा मया सह अकारणं युद्धं कृतवान्।3.

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਤਹਾ ਸਾਹ ਸ੍ਰੀਸਾਹ ਸੰਗ੍ਰਾਮ ਕੋਪੇ ॥
तहा साह स्रीसाह संग्राम कोपे ॥

युद्धे साङ्गोशाहमहोदयः क्रुद्धः अभवत्

ਪੰਚੋ ਬੀਰ ਬੰਕੇ ਪ੍ਰਿਥੀ ਪਾਇ ਰੋਪੇ ॥
पंचो बीर बंके प्रिथी पाइ रोपे ॥

तत्र श्रीशाहः (सङ्गोशाहः) क्रुद्धः भूत्वा पञ्च योद्धाः सर्वे रणक्षेत्रे दृढतया स्थिताः।

ਹਠੀ ਜੀਤਮਲੰ ਸੁ ਗਾਜੀ ਗੁਲਾਬੰ ॥
हठी जीतमलं सु गाजी गुलाबं ॥

जीत माल हट्टी योद्धा गुलाब (राय) परम योद्धा आसीत् ।

ਰਣੰ ਦੇਖੀਐ ਰੰਗ ਰੂਪੰ ਸਹਾਬੰ ॥੪॥
रणं देखीऐ रंग रूपं सहाबं ॥४॥

जिद्दी जित माल, निराश नायकः गुलाब, यस्य मुखं क्रोधेन रक्तं क्षेत्रे, सहितम्।4.

ਹਠਿਯੋ ਮਾਹਰੀਚੰਦਯੰ ਗੰਗਰਾਮੰ ॥
हठियो माहरीचंदयं गंगरामं ॥

महरी चन्दः गंगारामः च कठिनं युद्धं कृतवन्तौ,

ਜਿਨੇ ਕਿਤੀਯੰ ਜਿਤੀਯੰ ਫੌਜ ਤਾਮੰ ॥
जिने कितीयं जितीयं फौज तामं ॥

बहुबलं पराजितवन्तौ दृढं महरीचन्दं गंगारामं च।

ਕੁਪੇ ਲਾਲ ਚੰਦੰ ਕੀਏ ਲਾਲ ਰੂਪੰ ॥
कुपे लाल चंदं कीए लाल रूपं ॥

लालचन्दः क्रुद्धः सन् कृष्णरक्तः अभवत्

ਜਿਨੈ ਗੰਜੀਯੰ ਗਰਬ ਸਿੰਘ ਅਨੂਪੰ ॥੫॥
जिनै गंजीयं गरब सिंघ अनूपं ॥५॥

लालचन्दः क्रोधेन रक्तः आसीत्, यः अनेकानाम् सिंहसदृशानां नायकानां अभिमानं भग्नवान् आसीत्।5.

ਕੁਪਿਯੋ ਮਾਹਰੂ ਕਾਹਰੂ ਰੂਪ ਧਾਰੇ ॥
कुपियो माहरू काहरू रूप धारे ॥

महरीचन्दः क्रुद्धः भूत्वा घोरं रूपं धारितवान्

ਜਿਨੈ ਖਾਨ ਖਾਵੀਨੀਯੰ ਖੇਤ ਮਾਰੇ ॥
जिनै खान खावीनीयं खेत मारे ॥

महारुः क्रुद्धः भूत्वा भयङ्करव्यञ्जनेन शूरखानान् युद्धक्षेत्रे मारितवान् ।

ਕੁਪਿਓ ਦੇਵਤੇਸੰ ਦਯਾਰਾਮ ਜੁਧੰ ॥
कुपिओ देवतेसं दयाराम जुधं ॥

दया राम ब्राह्मणः अपि युद्धे अतीव क्रुद्धः अभवत्

ਕੀਯੰ ਦ੍ਰੋਣ ਕੀ ਜਿਉ ਮਹਾ ਜੁਧ ਸੁਧੰ ॥੬॥
कीयं द्रोण की जिउ महा जुध सुधं ॥६॥

द्रोणाचार्यवत् क्षेत्रे महावीरेण महाक्रोधसंपूर्णः देवता दयारामः।६।

ਕ੍ਰਿਪਾਲ ਕੋਪੀਯੰ ਕੁਤਕੋ ਸੰਭਾਰੀ ॥
क्रिपाल कोपीयं कुतको संभारी ॥

(महन्त) कृपाल दासः क्रुद्धः सन् यष्टिं गृहीतवान्

ਹਠੀ ਖਾਨ ਹਯਾਤ ਕੇ ਸੀਸ ਝਾਰੀ ॥
हठी खान हयात के सीस झारी ॥

किर्पालः क्रुद्धः गदाभिः त्वरितम् आगत्य दृढस्य हयातखानस्य शिरसि प्रहारं कृतवान् ।

ਉਠੀ ਛਿਛਿ ਇਛੰ ਕਢਾ ਮੇਝ ਜੋਰੰ ॥
उठी छिछि इछं कढा मेझ जोरं ॥

यस्य बलेन सः फलं (हयातखानस्य) अपसारितवान्, तस्य पादौ एवम् उत्थितः

ਮਨੋ ਮਾਖਨੰ ਮਟਕੀ ਕਾਨ੍ਰਹ ਫੋਰੰ ॥੭॥
मनो माखनं मटकी कान्रह फोरं ॥७॥

सः सर्वशक्त्या तस्य शिरसा मज्जां प्रवहति स्म, या कृष्णेश्वरभग्नघृतकुम्भात् घृतं सिञ्चति स्म।।7।

ਤਹਾ ਨੰਦ ਚੰਦੰ ਕੀਯੋ ਕੋਪ ਭਾਰੋ ॥
तहा नंद चंदं कीयो कोप भारो ॥

तत्र (तत्कालीनः दीवानः) नन्दचन्दः अतीव क्रुद्धः आसीत्

ਲਗਾਈ ਬਰਛੀ ਕ੍ਰਿਪਾਣੰ ਸੰਭਾਰੋ ॥
लगाई बरछी क्रिपाणं संभारो ॥

अथ नामदचन्दः खड्गं प्रहरन् उग्रक्रोधेन बलेन तं प्रहृतवान्।

ਤੁਟੀ ਤੇਗ ਤ੍ਰਿਖੀ ਕਢੇ ਜਮਦਢੰ ॥
तुटी तेग त्रिखी कढे जमदढं ॥

(युद्धं युद्धं च) तीक्ष्णः खड्गः भग्नः स खड्गं बहिः कृतवान्।

ਹਠੀ ਰਾਖੀਯੰ ਲਜ ਬੰਸੰ ਸਨਢੰ ॥੮॥
हठी राखीयं लज बंसं सनढं ॥८॥

परन्तु भग्नम् अभवत्। ततः खड्गं आकृष्य दृढः योद्धा सोधिगोत्रस्य गौरवं रक्षितवान्।8।

ਤਹਾ ਮਾਤਲੇਯੰ ਕ੍ਰਿਪਾਲੰ ਕ੍ਰੁਧੰ ॥
तहा मातलेयं क्रिपालं क्रुधं ॥

तदा मामा कृपालः क्रुद्धः अभवत्

ਛਕਿਯੋ ਛੋਭ ਛਤ੍ਰੀ ਕਰਿਯੋ ਜੁਧ ਸੁਧੰ ॥
छकियो छोभ छत्री करियो जुध सुधं ॥

ततः मातुलः किर्पालः महता क्रोधेन सच्चिदानन्दक्षत्रियवत् युद्धपराक्रमान् प्रकटितवान्।

ਸਹੇ ਦੇਹ ਆਪੰ ਮਹਾਬੀਰ ਬਾਣੰ ॥
सहे देह आपं महाबीर बाणं ॥

स महावीरः शरीरे बाणान् वहन् |

ਕਰਿਯੋ ਖਾਨ ਬਾਨੀਨ ਖਾਲੀ ਪਲਾਣੰ ॥੯॥
करियो खान बानीन खाली पलाणं ॥९॥

महावीरः बाणेन आहतः, परन्तु सः शूरं खानः काष्ठात् पतनं कृतवान्।9.

ਹਠਿਯੋ ਸਾਹਿਬੰ ਚੰਦ ਖੇਤੰ ਖਤ੍ਰਿਆਣੰ ॥
हठियो साहिबं चंद खेतं खत्रिआणं ॥

हाथी साहिब चन्द (युद्धं च युद्धं च) पूर्ण साहसेन।

ਹਨੇ ਖਾਨ ਖੂਨੀ ਖੁਰਾਸਾਨ ਭਾਨੰ ॥
हने खान खूनी खुरासान भानं ॥

साहिबचन्दः वीरक्षत्रीयः खोरासनस्य एकं रक्तरंजितं खानं मारितवान् ।