अभिमानेन ये वितर्कयन्ति, .
अहङ्कारेण कलहं कुर्वन्ति, ते भगवतः दूरं भवन्ति।
वेदेषु देवः नास्ति।
हे ईश्वरस्य पुरुषाः ! वेदकटेबेषु भगवान् न वसति इति एतत् अवगच्छ। ६१.
यदि निमीलितनेत्रेण पाखण्डं करोति ।
नेत्रनिमीलने पाषण्डं प्रदर्शयति स अन्धत्वमवाप्नोति।
नेत्रसंकुचनेन (यदा) मार्गः न दृश्यते
नेत्रनिमीलनेन मार्गं ज्ञातुं न शक्यते, कथं तर्हि भ्रात! अनन्तेश्वरं स मिलति?62.
न कश्चित् विस्तरेण वक्तुं शक्नोति
कियत्पर्यन्तं विवरणं दातव्यम् ? यदा कश्चन अवगच्छति तदा सः श्रान्तः भवति ।
कोटिजिह्वां यदि कल्पयेत् ।
कोटिजिह्वाभ्यां धन्यः चेत् तदापि ताः अल्पसंख्यया अनुभवति, (भगवतः स्तुतिं गायन्)६३।
दोहरा
यदा भगवता इच्छा अभवत् तदा अहं अस्मिन् पृथिव्यां जातः।
इदानीं संक्षेपेण स्वकथां कथयिष्यामि ॥६४॥
BACHITTAR NATAK इत्यस्य षष्ठस्य अध्यायस्य समाप्तिः यस्य शीर्षकं The Command of Supreme KAL to Me for Coming into the World.6.279.
अत्र कविजन्मनिरूपणं आरभ्यते ।
चौपाई
मम पिता (अर्थात् गुरु तेगबहादुर) पूर्वम् अगच्छत्
पिता पूर्वदिशि गत्वा अनेकानि तीर्थस्थानानि गतवान् ।
यदा ते त्रिवेणी (प्रयाग) प्राप्तवन्तः तदा
त्रिवेणी (प्रयाग) गत्वा दानकर्मणि दिवसान् यापयति स्म।१।
तत्रैव वयं जातः (अर्थात् गर्भधारणम्)।
अहं तत्र गर्भं प्राप्य पटनायां प्रसवम् अकरोम्।
(पूर्वतः) अस्मान् मद्रदेशं (पञ्जाबं) आनयत्।
यतः अहं मद्रदेश (पञ्जाब) नीतः, यत्र अहं विविधैः परिचारिकाभिः लाडितः अभवम्।2
(मम) शरीरं बहुधा रक्षितम् आसीत्
नाना प्रकारेण शारीरिकसंरक्षणं दत्तं, नानाविधशिक्षा च दत्ता ।
यदा वयं धर्मकर्म (अवगन्तुं) समर्थाः अभवम
यदा अहं धर्मं कर्तुं प्रवृत्तः तदा पिता स्वर्गं प्रति प्रस्थितः।।3.
बचित्तर नाटकस्य कविवर्णनम् इति सप्तमस्य अध्यायस्य समाप्तिः।7.282
अत्र अधिकारस्य भव्यतायाः वर्णनम् आरभ्यते-
चौपाई
गुर्गादी (राज) के उत्तरदायित्व यदा अस्माकं उपरि पतितम्
उत्तरदायित्वपदं प्राप्य यथाशक्ति धर्मं कृतवान् ।
बुन्-नगरे विविधाः प्रकाराः मृगया: क्रियन्ते स्म
अहं वने विविधान् पशून् मृगयाम् अकरोम्, ऋक्षान्, नीलगैस् (नीलवृषभान्) एल्कान् च मारितवान्।१।
ततः अस्माभिः देशात् (आनन्दपुर) निर्गन्तुम् अभवत् ।
ततः गृहं त्यक्त्वा पाओन्ता नाम स्थानं गतः।
(तत्र) जम्नदीतीरे (बहु) कौटकाः कृताः
कालिन्द्रस्य (यमुना) तटे वासं कृत्वा नानाविधविनोदं दृष्टवान्2।
ततः (वनात्) बहवः सिंहाः चयनिताः हताः च
तत्र मे सिंहान् नीलगैश्च ऋक्षान् च हतवान् |
तदा दैवशाहराजः क्रुद्धः (अस्माभिः सह),
एतस्मिन् राजा फतेहशाहः क्रुद्धः भूत्वा मया सह अकारणं युद्धं कृतवान्।3.
भुजंग प्रयात स्तन्जा
युद्धे साङ्गोशाहमहोदयः क्रुद्धः अभवत्
तत्र श्रीशाहः (सङ्गोशाहः) क्रुद्धः भूत्वा पञ्च योद्धाः सर्वे रणक्षेत्रे दृढतया स्थिताः।
जीत माल हट्टी योद्धा गुलाब (राय) परम योद्धा आसीत् ।
जिद्दी जित माल, निराश नायकः गुलाब, यस्य मुखं क्रोधेन रक्तं क्षेत्रे, सहितम्।4.
महरी चन्दः गंगारामः च कठिनं युद्धं कृतवन्तौ,
बहुबलं पराजितवन्तौ दृढं महरीचन्दं गंगारामं च।
लालचन्दः क्रुद्धः सन् कृष्णरक्तः अभवत्
लालचन्दः क्रोधेन रक्तः आसीत्, यः अनेकानाम् सिंहसदृशानां नायकानां अभिमानं भग्नवान् आसीत्।5.
महरीचन्दः क्रुद्धः भूत्वा घोरं रूपं धारितवान्
महारुः क्रुद्धः भूत्वा भयङ्करव्यञ्जनेन शूरखानान् युद्धक्षेत्रे मारितवान् ।
दया राम ब्राह्मणः अपि युद्धे अतीव क्रुद्धः अभवत्
द्रोणाचार्यवत् क्षेत्रे महावीरेण महाक्रोधसंपूर्णः देवता दयारामः।६।
(महन्त) कृपाल दासः क्रुद्धः सन् यष्टिं गृहीतवान्
किर्पालः क्रुद्धः गदाभिः त्वरितम् आगत्य दृढस्य हयातखानस्य शिरसि प्रहारं कृतवान् ।
यस्य बलेन सः फलं (हयातखानस्य) अपसारितवान्, तस्य पादौ एवम् उत्थितः
सः सर्वशक्त्या तस्य शिरसा मज्जां प्रवहति स्म, या कृष्णेश्वरभग्नघृतकुम्भात् घृतं सिञ्चति स्म।।7।
तत्र (तत्कालीनः दीवानः) नन्दचन्दः अतीव क्रुद्धः आसीत्
अथ नामदचन्दः खड्गं प्रहरन् उग्रक्रोधेन बलेन तं प्रहृतवान्।
(युद्धं युद्धं च) तीक्ष्णः खड्गः भग्नः स खड्गं बहिः कृतवान्।
परन्तु भग्नम् अभवत्। ततः खड्गं आकृष्य दृढः योद्धा सोधिगोत्रस्य गौरवं रक्षितवान्।8।
तदा मामा कृपालः क्रुद्धः अभवत्
ततः मातुलः किर्पालः महता क्रोधेन सच्चिदानन्दक्षत्रियवत् युद्धपराक्रमान् प्रकटितवान्।
स महावीरः शरीरे बाणान् वहन् |
महावीरः बाणेन आहतः, परन्तु सः शूरं खानः काष्ठात् पतनं कृतवान्।9.
हाथी साहिब चन्द (युद्धं च युद्धं च) पूर्ण साहसेन।
साहिबचन्दः वीरक्षत्रीयः खोरासनस्य एकं रक्तरंजितं खानं मारितवान् ।