श्री दसम् ग्रन्थः

पुटः - 664


ਹਠਵੰਤ ਬ੍ਰਤੀ ਰਿਖਿ ਅਤ੍ਰ ਸੂਅੰ ॥੩੫੬॥
हठवंत ब्रती रिखि अत्र सूअं ॥३५६॥

तस्य इदानीं सिद्धः शरीरं विशिष्टं च निष्ठावान् व्रतवान् अत्रिमुनिपुत्रवत् ॥३५६॥

ਅਵਿਲੋਕਿ ਸਰੰ ਕਰਿ ਧਿਆਨ ਜੁਤੰ ॥
अविलोकि सरं करि धिआन जुतं ॥

एवं प्रकारेण बाणकारः जाट्-मयः भवति

ਰਹਿ ਰੀਝ ਜਟੀ ਹਠਵੰਤ ਬ੍ਰਤੰ ॥
रहि रीझ जटी हठवंत ब्रतं ॥

तस्य शरान् ध्यानं च दृष्ट्वा दत्त मुनिः, अतीव प्रसन्नः अभवत्

ਗੁਰੁ ਮਾਨਿਸ ਪੰਚਦਸ੍ਵੋ ਪ੍ਰਬਲੰ ॥
गुरु मानिस पंचदस्वो प्रबलं ॥

अङ्गीकृतः (तमः) पञ्चदशः महागुरुः मनसि।

ਹਠ ਛਾਡਿ ਸਬੈ ਤਿਨ ਪਾਨ ਪਰੰ ॥੩੫੭॥
हठ छाडि सबै तिन पान परं ॥३५७॥

पञ्चदशं गुरुं दत्त्वा सर्वान् दृढतां त्यक्त्वा तं मोचकत्वेन स्वीकृतवान्।३५७।

ਇਮਿ ਨਾਹ ਸੌ ਜੋ ਨਰ ਨੇਹ ਕਰੈ ॥
इमि नाह सौ जो नर नेह करै ॥

यदि ईश्वरं ('नः') एवं प्रकारेण प्रेम करोति तर्हि

ਭਵ ਧਾਰ ਅਪਾਰਹਿ ਪਾਰ ਪਰੈ ॥
भव धार अपारहि पार परै ॥

एवं यो भगवन्तं प्रेम करोति, स एतदन्तं अस्तित्वसमुद्रं लङ्घयति

ਤਨ ਕੇ ਮਨ ਕੇ ਭ੍ਰਮ ਪਾਸਿ ਧਰੇ ॥
तन के मन के भ्रम पासि धरे ॥

शरीरमनसयोः भ्रमान् पार्श्वे स्थापयतु।

ਕਰਿ ਪੰਦ੍ਰਸਵੋ ਗੁਰੁ ਪਾਨ ਪਰੇ ॥੩੫੮॥
करि पंद्रसवो गुरु पान परे ॥३५८॥

शरीरस्य मनसः भ्रमान् अपसारयन् दत्तः पञ्चदशगुरुपादयोः एवं प्रकारेण पतितः।३५८।

ਇਤਿ ਪੰਦ੍ਰਸਵ ਗੁਰੂ ਬਾਨਗਰ ਸਮਾਪਤੰ ॥੧੫॥
इति पंद्रसव गुरू बानगर समापतं ॥१५॥

एकस्य बाणकारस्य पञ्चदशगुरुत्वेन स्वीकारस्य वर्णनस्य समाप्तिः।

ਅਥ ਚਾਵਡਿ ਸੋਰਵੋ ਗੁਰੁ ਕਥਨੰ ॥
अथ चावडि सोरवो गुरु कथनं ॥

अधुना गृध्रस्य षोडशगुरुत्वेन ग्रहणस्य वर्णनं आरभ्यते

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਮੁਖ ਬਿਭੂਤ ਭਗਵੇ ਭੇਸ ਬਰੰ ॥
मुख बिभूत भगवे भेस बरं ॥

(दत्तस्य) मुखे विभूतिः अस्ति।

ਸੁਭ ਸੋਭਤ ਚੇਲਕ ਸੰਗ ਨਰੰ ॥
सुभ सोभत चेलक संग नरं ॥

ऋषिः शिष्यैः सह भस्मना लेप्य ओचरवस्त्रं धारयन् आसीत्

ਗੁਨ ਗਾਵਤ ਗੋਬਿੰਦ ਏਕ ਮੁਖੰ ॥
गुन गावत गोबिंद एक मुखं ॥

मुखेन गोबिन्दस्य पुण्यं गायन्ति।

ਬਨ ਡੋਲਤ ਆਸ ਉਦਾਸ ਸੁਖੰ ॥੩੫੯॥
बन डोलत आस उदास सुखं ॥३५९॥

मुखेन भगवतः स्तुतिं गायति स्म सर्वकामैः असक्तः चरति स्म।३५९।

ਸੁਭ ਸੂਰਤਿ ਪੂਰਤ ਨਾਦ ਨਵੰ ॥
सुभ सूरति पूरत नाद नवं ॥

सुन्दररूपः मुनिः (दत्तः) जपति।

ਅਤਿ ਉਜਲ ਅੰਗ ਬਿਭੂਤ ਰਿਖੰ ॥
अति उजल अंग बिभूत रिखं ॥

मुखेन विविधाः शब्दाः निर्मिताः, दत्तस्य मुनिस्य शरीरं बहुविधं भव्यतायाः सह सङ्गतम् आसीत्

ਨਹੀ ਬੋਲਤ ਡੋਲਤ ਦੇਸ ਦਿਸੰ ॥
नही बोलत डोलत देस दिसं ॥

न वदति (मुखात् किमपि), देशान्तरेषु भ्रमति।

ਗੁਨ ਚਾਰਤ ਧਾਰਤ ਧ੍ਯਾਨ ਹਰੰ ॥੩੬੦॥
गुन चारत धारत ध्यान हरं ॥३६०॥

दूरसमीपस्थेषु नानादेशेषु मौनेन ध्यायन्मानसः ॥३६०॥

ਅਵਿਲੋਕਯ ਚਾਵੰਡਿ ਚਾਰੁ ਪ੍ਰਭੰ ॥
अविलोकय चावंडि चारु प्रभं ॥

(सः) एकं सुन्दरं दीप्तिमत् ईलम् (चवद्) दृष्टवान्।

ਗ੍ਰਿਹਿ ਜਾਤ ਉਡੀ ਗਹਿ ਮਾਸੁ ਮੁਖੰ ॥
ग्रिहि जात उडी गहि मासु मुखं ॥

तत्र गृध्रं मुखे मांसखण्डं धारयन् उड्डीयमानम्

ਲਖਿ ਕੈ ਪਲ ਚਾਵੰਡਿ ਚਾਰ ਚਲੀ ॥
लखि कै पल चावंडि चार चली ॥

(सः) सुन्दरी ईलः अन्येन मांसखण्डं वहन् दृष्टः

ਤਿਹ ਤੇ ਅਤਿ ਪੁਸਟ ਪ੍ਰਮਾਥ ਬਲੀ ॥੩੬੧॥
तिह ते अति पुसट प्रमाथ बली ॥३६१॥

दृष्ट्वा चत्वारः गृध्राः प्रबलतराः अग्रे गतवन्तः।३६१।

ਅਵਿਲੋਕਿਸ ਮਾਸ ਅਕਾਸ ਉਡੀ ॥
अविलोकिस मास अकास उडी ॥

मांसखण्डेन सह आकाशे उड्डीयमानं दृष्ट्वा।

ਅਤਿ ਜੁਧੁ ਤਹੀ ਤਿਹੰ ਸੰਗ ਮੰਡੀ ॥
अति जुधु तही तिहं संग मंडी ॥

आकाशे उड्डीय तत्र तेन गृध्रेण सह युद्धं प्रारब्धाः |

ਤਜਿ ਮਾਸੁ ਚੜਾ ਉਡਿ ਆਪ ਚਲੀ ॥
तजि मासु चड़ा उडि आप चली ॥

बलवान् इति ज्ञात्वा सुन्दरी ईलः ('चदा') मांसखण्डं छिनत्ति स्म

ਲਹਿ ਕੈ ਚਿਤ ਚਾਵੰਡਿ ਚਾਰ ਬਲੀ ॥੩੬੨॥
लहि कै चित चावंडि चार बली ॥३६२॥

एतान् वीर्यान् गृध्रान् दृष्ट्वा मांसखण्डं पातयित्वा उड्डीय गतः।३६२।

ਅਵਿਲੋਕਿ ਸੁ ਚਾਵੰਡਿ ਚਾਰ ਪਲੰ ॥
अविलोकि सु चावंडि चार पलं ॥

तं रम्यं मांसखण्डं ('पालं') दृष्ट्वा ।

ਤਜਿ ਤ੍ਰਾਸ ਭਾਈ ਥਿਰ ਭੂਮਿ ਥਲੰ ॥
तजि त्रास भाई थिर भूमि थलं ॥

तानि चत्वारि गृध्राणि दृष्ट्वा अधः पृथिवी अपि तान् दृष्ट्वा भयात् स्थिरा अभवत् ।

ਲਖਿ ਤਾਸੁ ਮਨੰ ਮੁਨਿ ਚਉਕ ਰਹ੍ਯੋ ॥
लखि तासु मनं मुनि चउक रह्यो ॥

तं दृष्ट्वा मुनिः (दत्तः) मनसि स्तब्धः भवति।

ਚਿਤ ਸੋਰ੍ਰਹਸਵੇ ਗੁਰੁ ਤਾਸੁ ਕਹ੍ਯੋ ॥੩੬੩॥
चित सोर्रहसवे गुरु तासु कह्यो ॥३६३॥

मुनिः स्तब्धः सन् तान् (तत्) षोडशगुरुत्वेन स्वीकृतवान्।३६३।

ਕੋਊ ਐਸ ਤਜੈ ਜਬ ਸਰਬ ਧਨੰ ॥
कोऊ ऐस तजै जब सरब धनं ॥

एवं सर्वधनं यदा त्यजति (दुःखस्य कारणं विज्ञाय)।

ਕਰਿ ਕੈ ਬਿਨੁ ਆਸ ਉਦਾਸ ਮਨੰ ॥
करि कै बिनु आस उदास मनं ॥

यदि कश्चित् सर्वकामैः असक्तः भवति, सर्वसम्पत्त्याः त्यजति

ਤਬ ਪਾਚਉ ਇੰਦ੍ਰੀ ਤਿਆਗ ਰਹੈ ॥
तब पाचउ इंद्री तिआग रहै ॥

ततः पञ्चेन्द्रियाणि परित्यज्य निश्चलानि भवन्ति।

ਇਨ ਚੀਲਨ ਜਿਉ ਸ੍ਰੁਤ ਐਸ ਕਹੈ ॥੩੬੪॥
इन चीलन जिउ स्रुत ऐस कहै ॥३६४॥

अथ तपस्वी एव मन्तव्यः गृध्रा इव तस्यावबोधं कुरु।३६४।।

ਇਤਿ ਸੋਰ੍ਰਹਵੋ ਗੁਰੂ ਚਾਵੰਡਿ ਸਮਾਪਤੰ ॥੧੬॥
इति सोर्रहवो गुरू चावंडि समापतं ॥१६॥

एकस्य गृध्रस्य षड्षोडशगुरुत्वेन दत्तकग्रहणस्य वर्णनस्य समाप्तिः।

ਅਥ ਦੁਧੀਰਾ ਸਤਾਰਵੋ ਗੁਰੂ ਕਥਨੰ ॥
अथ दुधीरा सतारवो गुरू कथनं ॥

अधुना मत्स्यपक्षिणः सप्तदशगुरुत्वेन स्वीकरणस्य वर्णनं आरभ्यते

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਕਰਿ ਸੋਰਸਵੋ ਰਿਖਿ ਤਾਸੁ ਗੁਰੰ ॥
करि सोरसवो रिखि तासु गुरं ॥

तं षोडशं गुरुं कृत्वा

ਉਠਿ ਚਲੀਆ ਬਾਟ ਉਦਾਸ ਚਿਤੰ ॥
उठि चलीआ बाट उदास चितं ॥

असक्तमनसा गृध्रं सप्तदशगुरुत्वेन स्वीकृत्य दत्तः पुनः स्वमार्गं प्रस्थितवान्

ਮੁਖਿ ਪੂਰਤ ਨਾਦਿ ਨਿਨਾਦ ਧੁਨੰ ॥
मुखि पूरत नादि निनाद धुनं ॥

(तस्य) मुखं निरन्तरवाचरागेण पूरितम् आसीत्।

ਸੁਨਿ ਰੀਝਤ ਗੰਧ੍ਰਬ ਦੇਵ ਨਰੰ ॥੩੬੫॥
सुनि रीझत गंध्रब देव नरं ॥३६५॥

सः मुखात् विविधान् शब्दान् जनयति स्म तथा च तदेव श्रुत्वा देवाः गन्धर्वाः स्त्रीपुरुषाः सर्वे प्रसन्नाः भवन्ति स्म।३६५।

ਚਲਿ ਜਾਤ ਭਏ ਸਰਿਤਾ ਨਿਕਟੰ ॥
चलि जात भए सरिता निकटं ॥

गच्छन् सः नदीतीरम् उपसृत्य

ਹਠਵੰਤ ਰਿਖੰ ਤਪਸਾ ਬਿਕਟ ॥
हठवंत रिखं तपसा बिकट ॥

यः हठः तपस्वी तपस्वी मुनिः आसीत् |

ਅਵਿਲੋਕ ਦੁਧੀਰਯਾ ਏਕ ਤਹਾ ॥
अविलोक दुधीरया एक तहा ॥

(सः) तत्र 'दुद्धिर' पक्षिणं दृष्टवान्,

ਉਛਰੰਤ ਹੁਤੇ ਨਦਿ ਮਛ ਜਹਾ ॥੩੬੬॥
उछरंत हुते नदि मछ जहा ॥३६६॥

स्थिरः तपस्वी ऋषिः एकस्याः धारासमीपं प्राप्तवान्, यत्र सः कूर्दमानमत्स्यस्य समीपे 'महिग्गीर्' इति उड्डयनपक्षीम् अपश्यत्।३६६।

ਥਰਕੰਤ ਹੁਤੋ ਇਕ ਚਿਤ ਨਭੰ ॥
थरकंत हुतो इक चित नभं ॥

(सः पक्षी) शान्तावस्थायां आकाशे विस्फुरति स्म।