तस्य इदानीं सिद्धः शरीरं विशिष्टं च निष्ठावान् व्रतवान् अत्रिमुनिपुत्रवत् ॥३५६॥
एवं प्रकारेण बाणकारः जाट्-मयः भवति
तस्य शरान् ध्यानं च दृष्ट्वा दत्त मुनिः, अतीव प्रसन्नः अभवत्
अङ्गीकृतः (तमः) पञ्चदशः महागुरुः मनसि।
पञ्चदशं गुरुं दत्त्वा सर्वान् दृढतां त्यक्त्वा तं मोचकत्वेन स्वीकृतवान्।३५७।
यदि ईश्वरं ('नः') एवं प्रकारेण प्रेम करोति तर्हि
एवं यो भगवन्तं प्रेम करोति, स एतदन्तं अस्तित्वसमुद्रं लङ्घयति
शरीरमनसयोः भ्रमान् पार्श्वे स्थापयतु।
शरीरस्य मनसः भ्रमान् अपसारयन् दत्तः पञ्चदशगुरुपादयोः एवं प्रकारेण पतितः।३५८।
एकस्य बाणकारस्य पञ्चदशगुरुत्वेन स्वीकारस्य वर्णनस्य समाप्तिः।
अधुना गृध्रस्य षोडशगुरुत्वेन ग्रहणस्य वर्णनं आरभ्यते
तोटक स्तन्जा
(दत्तस्य) मुखे विभूतिः अस्ति।
ऋषिः शिष्यैः सह भस्मना लेप्य ओचरवस्त्रं धारयन् आसीत्
मुखेन गोबिन्दस्य पुण्यं गायन्ति।
मुखेन भगवतः स्तुतिं गायति स्म सर्वकामैः असक्तः चरति स्म।३५९।
सुन्दररूपः मुनिः (दत्तः) जपति।
मुखेन विविधाः शब्दाः निर्मिताः, दत्तस्य मुनिस्य शरीरं बहुविधं भव्यतायाः सह सङ्गतम् आसीत्
न वदति (मुखात् किमपि), देशान्तरेषु भ्रमति।
दूरसमीपस्थेषु नानादेशेषु मौनेन ध्यायन्मानसः ॥३६०॥
(सः) एकं सुन्दरं दीप्तिमत् ईलम् (चवद्) दृष्टवान्।
तत्र गृध्रं मुखे मांसखण्डं धारयन् उड्डीयमानम्
(सः) सुन्दरी ईलः अन्येन मांसखण्डं वहन् दृष्टः
दृष्ट्वा चत्वारः गृध्राः प्रबलतराः अग्रे गतवन्तः।३६१।
मांसखण्डेन सह आकाशे उड्डीयमानं दृष्ट्वा।
आकाशे उड्डीय तत्र तेन गृध्रेण सह युद्धं प्रारब्धाः |
बलवान् इति ज्ञात्वा सुन्दरी ईलः ('चदा') मांसखण्डं छिनत्ति स्म
एतान् वीर्यान् गृध्रान् दृष्ट्वा मांसखण्डं पातयित्वा उड्डीय गतः।३६२।
तं रम्यं मांसखण्डं ('पालं') दृष्ट्वा ।
तानि चत्वारि गृध्राणि दृष्ट्वा अधः पृथिवी अपि तान् दृष्ट्वा भयात् स्थिरा अभवत् ।
तं दृष्ट्वा मुनिः (दत्तः) मनसि स्तब्धः भवति।
मुनिः स्तब्धः सन् तान् (तत्) षोडशगुरुत्वेन स्वीकृतवान्।३६३।
एवं सर्वधनं यदा त्यजति (दुःखस्य कारणं विज्ञाय)।
यदि कश्चित् सर्वकामैः असक्तः भवति, सर्वसम्पत्त्याः त्यजति
ततः पञ्चेन्द्रियाणि परित्यज्य निश्चलानि भवन्ति।
अथ तपस्वी एव मन्तव्यः गृध्रा इव तस्यावबोधं कुरु।३६४।।
एकस्य गृध्रस्य षड्षोडशगुरुत्वेन दत्तकग्रहणस्य वर्णनस्य समाप्तिः।
अधुना मत्स्यपक्षिणः सप्तदशगुरुत्वेन स्वीकरणस्य वर्णनं आरभ्यते
तोटक स्तन्जा
तं षोडशं गुरुं कृत्वा
असक्तमनसा गृध्रं सप्तदशगुरुत्वेन स्वीकृत्य दत्तः पुनः स्वमार्गं प्रस्थितवान्
(तस्य) मुखं निरन्तरवाचरागेण पूरितम् आसीत्।
सः मुखात् विविधान् शब्दान् जनयति स्म तथा च तदेव श्रुत्वा देवाः गन्धर्वाः स्त्रीपुरुषाः सर्वे प्रसन्नाः भवन्ति स्म।३६५।
गच्छन् सः नदीतीरम् उपसृत्य
यः हठः तपस्वी तपस्वी मुनिः आसीत् |
(सः) तत्र 'दुद्धिर' पक्षिणं दृष्टवान्,
स्थिरः तपस्वी ऋषिः एकस्याः धारासमीपं प्राप्तवान्, यत्र सः कूर्दमानमत्स्यस्य समीपे 'महिग्गीर्' इति उड्डयनपक्षीम् अपश्यत्।३६६।
(सः पक्षी) शान्तावस्थायां आकाशे विस्फुरति स्म।