श्री दसम् ग्रन्थः

पुटः - 35


ਕੋ ਆਤਮਾ ਸਰੂਪ ਹੈ ਕਹਾ ਸ੍ਰਿਸਟਿ ਕੋ ਬਿਚਾਰ ॥
को आतमा सरूप है कहा स्रिसटि को बिचार ॥

आत्मनः स्वभावः कः ? जगतः अवधारणा का अस्ति ?

ਕਉਨ ਧਰਮ ਕੋ ਕਰਮ ਹੈ ਕਹੋ ਸਕਲ ਬਿਸਥਾਰ ॥੨॥੨੦੨॥
कउन धरम को करम है कहो सकल बिसथार ॥२॥२०२॥

धर्मस्य किं विषयः ? सर्वं विस्तरेण ब्रूहि ।।2.202।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा (COUPLET) ९.

ਕਹ ਜੀਤਬ ਕਹ ਮਰਨ ਹੈ ਕਵਨ ਸੁਰਗ ਕਹ ਨਰਕ ॥
कह जीतब कह मरन है कवन सुरग कह नरक ॥

जन्ममरणं किम् ? स्वर्गः नरकं च किम् ?

ਕੋ ਸੁਘੜਾ ਕੋ ਮੂੜਤਾ ਕਹਾ ਤਰਕ ਅਵਤਰਕ ॥੩॥੨੦੩॥
को सुघड़ा को मूड़ता कहा तरक अवतरक ॥३॥२०३॥

प्रज्ञा मूर्खता च किम्? तार्किकं अयुक्तं च किम् ? ३.२०३ इति ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा (COUPLET) ९.

ਕੋ ਨਿੰਦਾ ਜਸ ਹੈ ਕਵਨ ਕਵਨ ਪਾਪ ਕਹ ਧਰਮ ॥
को निंदा जस है कवन कवन पाप कह धरम ॥

निन्दा स्तुतिश्च किम्? पापं सम्यक्त्वं च किम् ?

ਕਵਨ ਜੋਗ ਕੋ ਭੋਗ ਹੈ ਕਵਨ ਕਰਮ ਅਪਕਰਮ ॥੪॥੨੦੪॥
कवन जोग को भोग है कवन करम अपकरम ॥४॥२०४॥

आनन्दः आनन्दः च किम् ? गुणदोषश्च किम् ? ४.२०४ इति ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा (COUPLET) ९.

ਕਹੋ ਸੁ ਸ੍ਰਮ ਕਾ ਸੋ ਕਹੈ ਦਮ ਕੋ ਕਹਾ ਕਹੰਤ ॥
कहो सु स्रम का सो कहै दम को कहा कहंत ॥

प्रयत्नः किम् उच्यते ? सहनशक्तिः च किं वक्तव्या ?

ਕੋ ਸੂਰਾ ਦਾਤਾ ਕਵਨ ਕਹੋ ਤੰਤ ਕੋ ਮੰਤ ॥੫॥੨੦੫॥
को सूरा दाता कवन कहो तंत को मंत ॥५॥२०५॥

नायकः कः ? दाता च कः ? तन्त्रं मन्त्रं च किम् इति ब्रूहि? ५.२०५ इति ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा (COUPLET) ९.

ਕਹਾ ਰੰਕ ਰਾਜਾ ਕਵਨ ਹਰਖ ਸੋਗ ਹੈ ਕਵਨ ॥
कहा रंक राजा कवन हरख सोग है कवन ॥

के दरिद्रः राजा च ? आनन्दः शोकः च किम् ?

ਕੋ ਰੋਗੀ ਰਾਗੀ ਕਵਨ ਕਹੋ ਤਤ ਮੁਹਿ ਤਵਨ ॥੬॥੨੦੬॥
को रोगी रागी कवन कहो तत मुहि तवन ॥६॥२०६॥

कः व्याधितः कः सक्तः ? तेषां द्रव्यं वदतु। ६.२०६ इति ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा (COUPLET) ९.

ਕਵਨ ਰਿਸਟ ਕੋ ਪੁਸਟ ਹੈ ਕਹਾ ਸ੍ਰਿਸਟਿ ਕੋ ਬਿਚਾਰ ॥
कवन रिसट को पुसट है कहा स्रिसटि को बिचार ॥

के हेले हृदयस्पर्शी च सन्ति ? जगतः सृष्टेः किं विषयः ?

ਕਵਨ ਧ੍ਰਿਸਟਿ ਕੋ ਭ੍ਰਿਸਟ ਹੈ ਕਹੋ ਸਕਲ ਬਿਸਥਾਰ ॥੭॥੨੦੭॥
कवन ध्रिसटि को भ्रिसट है कहो सकल बिसथार ॥७॥२०७॥

कः उत्तमः अस्ति ? कः च दूषितः ? सर्वं विस्तरेण ब्रूहि ॥७.२०७॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा (COUPLET) ९.

ਕਹਾ ਭਰਮ ਕੋ ਕਰਮ ਹੈ ਕਹਾ ਭਰਮ ਕੋ ਨਾਸ ॥
कहा भरम को करम है कहा भरम को नास ॥

कथं कर्म प्रतिफल्यते ? कथं च माया च नश्यति?

ਕਹਾ ਚਿਤਨ ਕੀ ਚੇਸਟਾ ਕਹਾ ਅਚੇਤ ਪ੍ਰਕਾਸ ॥੮॥੨੦੮॥
कहा चितन की चेसटा कहा अचेत प्रकास ॥८॥२०८॥

मनसः कानि तृष्णानि सन्ति ? किं च निश्चिन्तप्रकाशः ? ८.२०८ इति ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा (COUPLET) ९.

ਕਹਾ ਨੇਮ ਸੰਜਮ ਕਹਾ ਕਹਾ ਗਿਆਨ ਅਗਿਆਨ ॥
कहा नेम संजम कहा कहा गिआन अगिआन ॥

किं पालनं निग्रहं च? किं ज्ञानं ज्ञानं च

ਕੋ ਰੋਗੀ ਸੋਗੀ ਕਵਨ ਕਹਾ ਧਰਮ ਕੀ ਹਾਨ ॥੯॥੨੦੯॥
को रोगी सोगी कवन कहा धरम की हान ॥९॥२०९॥

कः व्याधितः कः शोकः कुतः धर्मस्य पतनं भवति। ९.२०९ इति ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा (COUPLET) ९.

ਕੋ ਸੂਰਾ ਸੁੰਦਰ ਕਵਨ ਕਹਾ ਜੋਗ ਕੋ ਸਾਰ ॥
को सूरा सुंदर कवन कहा जोग को सार ॥

कः वीरः कः सुन्दरः ? योगस्य सारं किम् ?

ਕੋ ਦਾਤਾ ਗਿਆਨੀ ਕਵਨ ਕਹੋ ਬਿਚਾਰ ਅਬਿਚਾਰ ॥੧੦॥੨੧੦॥
को दाता गिआनी कवन कहो बिचार अबिचार ॥१०॥२१०॥

दाता कः ज्ञः च । विवेकी च अविवेकी च मे ब्रूहि ।।10।210।।

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਦੀਘਰ ਤ੍ਰਿਭੰਗੀ ਛੰਦ ॥
त्व प्रसादि ॥ दीघर त्रिभंगी छंद ॥

BY TH GRACE DIRAGH TRIBGANGI STANZA

ਦੁਰਜਨ ਦਲ ਦੰਡਣ ਅਸੁਰ ਬਿਹੰਡਣ ਦੁਸਟ ਨਿਕੰਦਣਿ ਆਦਿ ਬ੍ਰਿਤੇ ॥
दुरजन दल दंडण असुर बिहंडण दुसट निकंदणि आदि ब्रिते ॥

तव स्वभावः आरम्भादेव दुष्टजनसमूहान् दण्डयितुं, राक्षसानां नाशं कर्तुं, अत्याचारिणः उन्मूलितुं च अस्ति।

ਚਛਰਾਸੁਰ ਮਾਰਣਿ ਪਤਿਤ ਉਧਾਰਣਿ ਨਰਕ ਨਿਵਾਰਣਿ ਗੂੜ੍ਹ ਗਤੇ ॥
चछरासुर मारणि पतित उधारणि नरक निवारणि गूढ़ गते ॥

चछ्यारनाम राक्षसस्य वधस्य पापिनां मोक्षस्य नरकात् त्राणस्य च ते गहनः अनुशासनः अस्ति।

ਅਛੈ ਅਖੰਡੇ ਤੇਜ ਪ੍ਰਚੰਡੇ ਖੰਡ ਉਦੰਡੇ ਅਲਖ ਮਤੇ ॥
अछै अखंडे तेज प्रचंडे खंड उदंडे अलख मते ॥

अबोध्या ते बुद्धिः अमरः अविभाज्यः परममहिमा अदण्डनीयः सत्त्वः।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਰੰਮ ਕਪਰਦਨ ਛਤ੍ਰ ਛਿਤੇ ॥੧॥੨੧੧॥
जै जै होसी महिखासुर मरदन रंम कपरदन छत्र छिते ॥१॥२११॥

जय, अश्म, जगत वितानं, महिषासुरहन्तारं, तव शिरसि भव्यदीर्घकेशग्रन्थिं धारयन्। १.२११ इति ।

ਅਸੁਰਿ ਬਿਹੰਡਣਿ ਦੁਸਟ ਨਿਕੰਦਣਿ ਪੁਸਟ ਉਦੰਡਣਿ ਰੂਪ ਅਤੇ ॥
असुरि बिहंडणि दुसट निकंदणि पुसट उदंडणि रूप अते ॥

हे परम सुन्दर देवि ! राक्षसहन्ता अत्याचारिणां दण्डकः महाबलानाम् |

ਚੰਡਾਸੁਰ ਚੰਡਣਿ ਮੁੰਡ ਬਿਹੰਡਣਿ ਧੂਮ੍ਰ ਬਿਧੁੰਸਣਿ ਮਹਿਖ ਮਤੇ ॥
चंडासुर चंडणि मुंड बिहंडणि धूम्र बिधुंसणि महिख मते ॥

दण्डदाता चान्दसुरहन्ता मुण्डहन्ता धूमर लोचनहन्ता महिषासुरपदानी |

ਦਾਨਵੀਂ ਪ੍ਰਹਾਰਣਿ ਨਰਕ ਨਿਵਾਰਣਿ ਅਧਿਮ ਉਧਾਰਣਿ ਉਰਧ ਅਧੇ ॥
दानवीं प्रहारणि नरक निवारणि अधिम उधारणि उरध अधे ॥

राक्षसनाशकः नरकात् त्राता ऊर्ध्वाधः पापिनां मोचकः।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਰੰਮ ਕਪਰਦਨ ਆਦਿ ਬ੍ਰਿਤੇ ॥੨॥੨੧੨॥
जै जै होसी महिखासुर मरदन रंम कपरदन आदि ब्रिते ॥२॥२१२॥

अश्मशं महिषासुरहन्तारं शिरसि दीर्घकेशग्रन्थिं सुरुचिपूर्णं प्रारम्भिकशक्तिम्। २.२१२ इति ।

ਡਾਵਰੂ ਡਵੰਕੈ ਬਬਰ ਬਵੰਕੈ ਭੁਜਾ ਫਰੰਕੈ ਤੇਜ ਬਰੰ ॥
डावरू डवंकै बबर बवंकै भुजा फरंकै तेज बरं ॥

तव तबोर् रणक्षेत्रे क्रीडति ते सिंहं गर्जति तव बलेन महिमानेन च बाहू स्फुरन्ति।

ਲੰਕੁੜੀਆ ਫਾਧੈ ਆਯੁਧ ਬਾਂਧੈ ਸੈਨ ਬਿਮਰਦਨ ਕਾਲ ਅਸੁਰੰ ॥
लंकुड़ीआ फाधै आयुध बांधै सैन बिमरदन काल असुरं ॥

कवचयुक्ताः तव सैनिकाः क्षेत्रं पादं कुर्वन्ति, त्वं सेनाहन्ता राक्षसानां च मृत्युः।

ਅਸਟਾਯੁਧ ਚਮਕੈ ਭੂਖਨ ਦਮਕੈ ਅਤਿ ਸਿਤ ਝਮਕੈ ਫੁੰਕ ਫਣੰ ॥
असटायुध चमकै भूखन दमकै अति सित झमकै फुंक फणं ॥

अष्टौ शस्त्राणि तव हस्ते स्फुरन्ति अलङ्कारवत् त्वं दीप्ति इव श्वससि सर्प इव श्वससि।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਰੰਮ ਕਪਰਦਨ ਦੈਤ ਜਿਣੰ ॥੩॥੨੧੩॥
जै जै होसी महिखासुर मरदन रंम कपरदन दैत जिणं ॥३॥२१३॥

जय महिषासुरहन्ता दानवजिते शिरसि दीर्घकेशग्रंथि सुरुचिकर ।।३।२१३।।

ਚੰਡਾਸੁਰ ਚੰਡਣ ਮੁੰਡ ਬਿਮੁੰਡਣ ਖੰਡ ਅਖੰਡਣ ਖੂਨ ਖਿਤੇ ॥
चंडासुर चंडण मुंड बिमुंडण खंड अखंडण खून खिते ॥

राक्षसस्य दण्डकः चन्दः, राक्षसस्य मुण्डस्य वधकः च, युद्धक्षेत्रे अखण्डस्य खण्डेषु खण्डकः।

ਦਾਮਨੀ ਦਮੰਕਣਿ ਧੁਜਾ ਫਰੰਕਣਿ ਫਣੀ ਫੁਕਾਰਣਿ ਜੋਧ ਜਿਤੇ ॥
दामनी दमंकणि धुजा फरंकणि फणी फुकारणि जोध जिते ॥

हे देवि ! त्वं विद्युत् इव ज्वलसि, तव ध्वजाः डुलन्ति, तव नागाः श्वसन्ति, योद्धाविजेते।

ਸਰ ਧਾਰ ਬਿਬਰਖਣਿ ਦੁਸਟ ਪ੍ਰਕਰਖਣਿ ਪੁਸਟ ਪ੍ਰਹਰਖਣਿ ਦੁਸਟ ਮਥੇ ॥
सर धार बिबरखणि दुसट प्रकरखणि पुसट प्रहरखणि दुसट मथे ॥

त्वं बाणवृष्टिं कृत्वा अत्याचारिणः रणक्षेत्रे पदातिं करोषि त्वं योगिनिन् पूसिट् , रक्तविजदानवशोणितपिबन् दुष्टनाशनं च महतीं आनन्दं ददासि।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਭੂਮ ਅਕਾਸ ਤਲ ਉਰਧ ਅਧੇ ॥੪॥੨੧੪॥
जै जै होसी महिखासुर मरदन भूम अकास तल उरध अधे ॥४॥२१४॥

अश्मशं महिषासुरहन्ने पृथिवी-आकाश-पाताल-व्याप्ते ऊर्ध्व-अधः।।4.214।।

ਦਾਮਨੀ ਪ੍ਰਹਾਸਨਿ ਸੁ ਛਬਿ ਨਿਵਾਸਨਿ ਸ੍ਰਿਸਟਿ ਪ੍ਰਕਾਸਨਿ ਗੂੜ੍ਹ ਗਤੇ ॥
दामनी प्रहासनि सु छबि निवासनि स्रिसटि प्रकासनि गूढ़ गते ॥

प्रकाशप्रकाश इव हससि, त्वं मनोहरलाभौ तिष्ठसि, त्वं जनयसि जगत्।

ਰਕਤਾਸੁਰ ਆਚਨ ਜੁਧ ਪ੍ਰਮਾਚਨ ਨ੍ਰਿਦੈ ਨਰਾਚਨ ਧਰਮ ਬ੍ਰਿਤੇ ॥
रकतासुर आचन जुध प्रमाचन न्रिदै नराचन धरम ब्रिते ॥

गहनसिद्धान्तदेवते पुण्यस्वभावे रक्तविजासुरभक्षिका युद्धोत्साहवर्धनं निर्भयं नर्तकी च।

ਸ੍ਰੋਣੰਤ ਅਚਿੰਤੀ ਅਨਲ ਬਿਵੰਤੀ ਜੋਗ ਜਯੰਤੀ ਖੜਗ ਧਰੇ ॥
स्रोणंत अचिंती अनल बिवंती जोग जयंती खड़ग धरे ॥

त्वं रक्तपानोऽग्निनिर्वाहकः योगविजेता खड्गधारी च।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਪਾਪ ਬਿਨਾਸਨ ਧਰਮ ਕਰੇ ॥੫॥੨੧੫॥
जै जै होसी महिखासुर मरदन पाप बिनासन धरम करे ॥५॥२१५॥

जय जय महिषासुरहन्ता पापनाशक धर्मप्रवर्तक। ५.२१५ इति ।

ਅਘ ਓਘ ਨਿਵਾਰਣਿ ਦੁਸਟ ਪ੍ਰਜਾਰਣਿ ਸ੍ਰਿਸਟਿ ਉਬਾਰਣਿ ਸੁਧ ਮਤੇ ॥
अघ ओघ निवारणि दुसट प्रजारणि स्रिसटि उबारणि सुध मते ॥

त्वं सर्वपापनाशकः अत्याचारिणां दाहकः जगतः रक्षकः लोकस्य च शुद्धबुद्धिधारकः।

ਫਣੀਅਰ ਫੁੰਕਾਰਣਿ ਬਾਘ ਬੁਕਾਰਣਿ ਸਸਤ੍ਰ ਪ੍ਰਹਾਰਣਿ ਸਾਧ ਮਤੇ ॥
फणीअर फुंकारणि बाघ बुकारणि ससत्र प्रहारणि साध मते ॥

सर्पाः श्वसन्ति (कण्ठे), तव वाहनम्, सिंहः गर्जति, त्वं बाहून् चालयसि, किन्तु साधुभावाः।

ਸੈਹਥੀ ਸਨਾਹਨਿ ਅਸਟ ਪ੍ਰਬਾਹਨਿ ਬੋਲ ਨਿਬਾਹਨਿ ਤੇਜ ਅਤੁਲੰ ॥
सैहथी सनाहनि असट प्रबाहनि बोल निबाहनि तेज अतुलं ॥

अष्टदीर्घबाहुषु 'सैहती' इव बाहून् अर्जयसि, त्वं वचनसत्यः अप्रमेयस्तव महिमा

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਭੂਮਿ ਅਕਾਸ ਪਤਾਲ ਜਲੰ ॥੬॥੨੧੬॥
जै जै होसी महिखासुर मरदन भूमि अकास पताल जलं ॥६॥२१६॥

जय जय हे महिषासुरहन्ता ! पृथिव्यां आकाशे पातालजले च व्याप्तम् ॥६.२१६॥

ਚਾਚਰ ਚਮਕਾਰਨ ਚਿਛੁਰ ਹਾਰਨ ਧੂਮ ਧੁਕਾਰਨ ਦ੍ਰਪ ਮਥੇ ॥
चाचर चमकारन चिछुर हारन धूम धुकारन द्रप मथे ॥

त्वं खड्गस्य वाहकः चिच्छूरस्य राक्षसस्य जये। धूमर लोचन का कार्डर कपास इव अहङ्कारस्य मशरः।

ਦਾੜ੍ਹੀ ਪ੍ਰਦੰਤੇ ਜੋਗ ਜਯੰਤੇ ਮਨੁਜ ਮਥੰਤੇ ਗੂੜ੍ਹ ਕਥੇ ॥
दाढ़ी प्रदंते जोग जयंते मनुज मथंते गूढ़ कथे ॥

दाडिमकणसदृशाः दन्ताः त्वं योगविजयी मनुष्याणां मर्दनकर्ता गहनसिद्धान्तदेवता।

ਕਰਮ ਪ੍ਰਣਾਸਣਿ ਚੰਦ ਪ੍ਰਕਾਸਣਿ ਸੂਰਜ ਪ੍ਰਤੇਜਣਿ ਅਸਟ ਭੁਜੇ ॥
करम प्रणासणि चंद प्रकासणि सूरज प्रतेजणि असट भुजे ॥

अष्टदीर्घबाहुदेवि ! चन्द्रप्रकाशेन सूर्यसमवैभवेन च पापकर्मनाशनम्।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਭਰਮ ਬਿਨਾਸਨ ਧਰਮ ਧੁਜੇ ॥੭॥੨੧੭॥
जै जै होसी महिखासुर मरदन भरम बिनासन धरम धुजे ॥७॥२१७॥

जय जय हे महिषासुरहन्ता ! मायाहर्ता त्वं धर्मध्वजः ॥७.२१७॥

ਘੁੰਘਰੂ ਘਮੰਕਣਿ ਸਸਤ੍ਰ ਝਮੰਕਣਿ ਫਣੀਅਰਿ ਫੁੰਕਾਰਣਿ ਧਰਮ ਧੁਜੇ ॥
घुंघरू घमंकणि ससत्र झमंकणि फणीअरि फुंकारणि धरम धुजे ॥

हे धर्मध्वज देवि ! तव गुल्फयोः घण्टाः क्रन्दन्ति, तव बाहू विस्फुरन्ति, तव नागाः च श्वसन्ति।

ਅਸਟਾਟ ਪ੍ਰਹਾਸਨ ਸ੍ਰਿਸਟਿ ਨਿਵਾਸਨ ਦੁਸਟ ਪ੍ਰਨਾਸਨ ਚਕ੍ਰ ਗਤੇ ॥
असटाट प्रहासन स्रिसटि निवासन दुसट प्रनासन चक्र गते ॥

हे उच्चैः हास्यदेवते ! त्वं लोके तिष्ठसि, त्र्यन्तान् नाशयसि, सर्वदिशः चरसि।

ਕੇਸਰੀ ਪ੍ਰਵਾਹੇ ਸੁਧ ਸਨਾਹੇ ਅਗਮ ਅਥਾਹੇ ਏਕ ਬ੍ਰਿਤੇ ॥
केसरी प्रवाहे सुध सनाहे अगम अथाहे एक ब्रिते ॥

सिंहं तव वाहनवत् शुद्धकवचधारिणोऽसि, त्वं अगम्यः अगाह्यः एकस्य पारमार्थिकस्य च शक्तिः।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਆਦਿ ਕੁਮਾਰਿ ਅਗਾਧ ਬ੍ਰਿਤੇ ॥੮॥੨੧੮॥
जै जै होसी महिखासुर मरदन आदि कुमारि अगाध ब्रिते ॥८॥२१८॥

जय जय हे महिषासुरहन्ता ! अविवेकी चिन्तनस्य आदिम कुमारी।8.218।

ਸੁਰ ਨਰ ਮੁਨਿ ਬੰਦਨ ਦੁਸਟਿ ਨਿਕੰਦਨਿ ਭ੍ਰਿਸਟਿ ਬਿਨਾਸਨ ਮ੍ਰਿਤ ਮਥੇ ॥
सुर नर मुनि बंदन दुसटि निकंदनि भ्रिसटि बिनासन म्रित मथे ॥

सर्वे देवाः पुरुषाः ऋषयः त्वां प्रणमन्ति अत्याचारिणां मर्दन! दुष्टानां च मृत्युनाशकस्य अपि नाशकः।

ਕਾਵਰੂ ਕੁਮਾਰੇ ਅਧਮ ਉਧਾਰੇ ਨਰਕ ਨਿਵਾਰੇ ਆਦਿ ਕਥੇ ॥
कावरू कुमारे अधम उधारे नरक निवारे आदि कथे ॥

हे कामरूपस्य कुमारी देवते ! त्वं नीचानां मुक्तिदाता मृत्युरक्षकः आदिसत्त्व उच्यते।

ਕਿੰਕਣੀ ਪ੍ਰਸੋਹਣਿ ਸੁਰ ਨਰ ਮੋਹਣਿ ਸਿੰਘਾਰੋਹਣਿ ਬਿਤਲ ਤਲੇ ॥
किंकणी प्रसोहणि सुर नर मोहणि सिंघारोहणि बितल तले ॥

तव कटिम् अतिसुन्दरं अलङ्कारिकं तारं त्वया देवाः मनुष्याः च मोहिताः सिंहमारुह्य पातालं च व्याप्ताः।

ਜੈ ਜੈ ਹੋਸੀ ਸਭ ਠੌਰ ਨਿਵਾਸਨ ਬਾਇ ਪਤਾਲ ਅਕਾਸ ਅਨਲੇ ॥੯॥੨੧੯॥
जै जै होसी सभ ठौर निवासन बाइ पताल अकास अनले ॥९॥२१९॥

जय, जय हे सर्वव्यापी देवते! वायुना पातालगगनग्ने तत्रासि ॥९.२१९॥

ਸੰਕਟੀ ਨਿਵਾਰਨਿ ਅਧਮ ਉਧਾਰਨਿ ਤੇਜ ਪ੍ਰਕਰਖਣਿ ਤੁੰਦ ਤਬੇ ॥
संकटी निवारनि अधम उधारनि तेज प्रकरखणि तुंद तबे ॥

त्वं दुःखहर्ता नीचानां मोक्षी परममहिमा क्रुद्धस्वभावः।

ਦੁਖ ਦੋਖ ਦਹੰਤੀ ਜ੍ਵਾਲ ਜਯੰਤੀ ਆਦਿ ਅਨਾਦਿ ਅਗਾਧਿ ਅਛੇ ॥
दुख दोख दहंती ज्वाल जयंती आदि अनादि अगाधि अछे ॥

त्वं दुःखानि कलङ्कानि च दहसि, त्वं अग्निविजयी, त्वं प्राइमलः, अनादयः, अगाह्यः अप्रहार्यः च।

ਸੁਧਤਾ ਸਮਰਪਣਿ ਤਰਕ ਬਿਤਰਕਣਿ ਤਪਤ ਪ੍ਰਤਾਪਣਿ ਜਪਤ ਜਿਵੇ ॥
सुधता समरपणि तरक बितरकणि तपत प्रतापणि जपत जिवे ॥

ध्याननिरतासु तपस्विनां दण्डहर्तारं महिमादायसि।

ਜੈ ਜੈ ਹੋਸੀ ਸਸਤ੍ਰ ਪ੍ਰਕਰਖਣਿ ਆਦਿ ਅਨੀਲ ਅਗਾਧ ਅਭੈ ॥੧੦॥੨੨੦॥
जै जै होसी ससत्र प्रकरखणि आदि अनील अगाध अभै ॥१०॥२२०॥

जय, अश्म, हे बाहुसञ्चालक ! प्राइमल, स्टेनलेस, अगाध तथा निर्भय देवता! १०.२२० इति ।

ਚੰਚਲਾ ਚਖੰਗੀ ਅਲਕ ਭੁਜੰਗੀ ਤੁੰਦ ਤੁਰੰਗਣਿ ਤਿਛ ਸਰੇ ॥
चंचला चखंगी अलक भुजंगी तुंद तुरंगणि तिछ सरे ॥

चपलनेत्राङ्गा ते केशाः सर्पसदृशाः तीक्ष्णाः नुकीलाः बाणाः चपलाः घोषाः च ते।

ਕਰ ਕਸਾ ਕੁਠਾਰੇ ਨਰਕ ਨਿਵਾਰੇ ਅਧਮ ਉਧਾਰੇ ਤੂਰ ਭਜੇ ॥
कर कसा कुठारे नरक निवारे अधम उधारे तूर भजे ॥

त्वं परशुं हस्ते धारयसि , त्वं दीर्घबाहु देवते! नरकं पाहि पापान् मोचय च |

ਦਾਮਨੀ ਦਮੰਕੇ ਕੇਹਰ ਲੰਕੇ ਆਦਿ ਅਤੰਕੇ ਕ੍ਰੂਰ ਕਥੇ ॥
दामनी दमंके केहर लंके आदि अतंके क्रूर कथे ॥

त्वं सिंहपृष्ठे विद्युत् इव विराजसि, भयङ्करप्रवचनानि भयानकभावं जनयन्ति।

ਜੈ ਜੈ ਹੋਸੀ ਰਕਤਾਸੁਰ ਖੰਡਣਿ ਸੁੰਭ ਚਕ੍ਰਤਨਿ ਸੁੰਭ ਮਥੇ ॥੧੧॥੨੨੧॥
जै जै होसी रकतासुर खंडणि सुंभ चक्रतनि सुंभ मथे ॥११॥२२१॥

जय हो देवि ! राकत्विजदैत्यहन्ता दैत्यराजस्य चीरकः निसुम्भः।११।२२१।

ਬਾਰਜ ਬਿਲੋਚਨਿ ਬ੍ਰਿਤਨ ਬਿਮੋਚਨਿ ਸੋਚ ਬਿਸੋਚਨਿ ਕਉਚ ਕਸੇ ॥
बारज बिलोचनि ब्रितन बिमोचनि सोच बिसोचनि कउच कसे ॥

कमलनेत्रं ते कवचधारि! दुःखशोकचिन्तानिहरकः |

ਦਾਮਨੀ ਪ੍ਰਹਾਸੇ ਸੁਕ ਸਰ ਨਾਸੇ ਸੁ ਬ੍ਰਿਤ ਸੁਬਾਸੇ ਦੁਸਟ ਗ੍ਰਸੇ ॥
दामनी प्रहासे सुक सर नासे सु ब्रित सुबासे दुसट ग्रसे ॥

विद्युत् इव हास्यं शुकवत् नासिका च ते उत्तम आचरणं सुन्दरं वेषं च। त्वं अत्याचारिणः गृह्णासि।

ਚੰਚਲਾ ਪ੍ਰਅੰਗੀ ਬੇਦ ਪ੍ਰਸੰਗੀ ਤੇਜ ਤੁਰੰਗੀ ਖੰਡ ਅਸੁਰੰ ॥
चंचला प्रअंगी बेद प्रसंगी तेज तुरंगी खंड असुरं ॥

विद्युत्सदृशं मनोहरं शरीरं ते, विषयगतरूपेण वेदैः सह सम्बद्धः असि, हे राक्षसविनाशक देवता! ते अतिवेगाः अश्वाः आरुह्य सन्ति।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਆਦਿ ਅਨਾਦਿ ਅਗਾਧ ਉਰਧੰ ॥੧੨॥੨੨੨॥
जै जै होसी महिखासुर मरदन आदि अनादि अगाध उरधं ॥१२॥२२२॥

जय जय महिषासुरहन्ता आदिमनादम् अगाम्ये परमदेवता।१२।२२२।।

ਘੰਟਕਾ ਬਿਰਾਜੈ ਰੁਣ ਝੁਣ ਬਾਜੈ ਭ੍ਰਮ ਭੈ ਭਾਜੈ ਸੁਨਤ ਸੁਰੰ ॥
घंटका बिराजै रुण झुण बाजै भ्रम भै भाजै सुनत सुरं ॥

घण्टायाः (तव शिबिरे) सामञ्जस्यपूर्णप्रतिध्वनिं श्रुत्वा सर्वाणि भयानि मायाश्च विलुप्ताः भवन्ति।

ਕੋਕਲ ਸੁਨ ਲਾਜੈ ਕਿਲਬਿਖ ਭਾਜੈ ਸੁਖ ਉਪਰਾਜੈ ਮਧ ਉਰੰ ॥
कोकल सुन लाजै किलबिख भाजै सुख उपराजै मध उरं ॥

निशाचरः धुनम् शृणोति हीनतां अनुभवति पापानि निर्मूलितानि हृदये आनन्दः प्रवहति।

ਦੁਰਜਨ ਦਲ ਦਝੈ ਮਨ ਤਨ ਰਿਝੈ ਸਭੈ ਨ ਭਜੈ ਰੋਹਰਣੰ ॥
दुरजन दल दझै मन तन रिझै सभै न भजै रोहरणं ॥

शत्रुबलाः स्कॉच् भवन्ति, तेषां मनः शरीराणि च महत् दुःखं अनुभवन्ति यदा त्वं रणक्षेत्रे क्रोधं दर्शयसि, बलानि भयात् अपि न धावितुं न शक्नुवन्ति।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਚੰਡ ਚਕ੍ਰਤਨ ਆਦਿ ਗੁਰੰ ॥੧੩॥੨੨੩॥
जै जै होसी महिखासुर मरदन चंड चक्रतन आदि गुरं ॥१३॥२२३॥

जय जय महिषासुरहन्ता चन्ददैत्यस्य मर्दने आदौ पूजित। १३.२२३ इति ।

ਚਾਚਰੀ ਪ੍ਰਜੋਧਨ ਦੁਸਟ ਬਿਰੋਧਨ ਰੋਸ ਅਰੋਧਨ ਕ੍ਰੂਰ ਬ੍ਰਿਤੇ ॥
चाचरी प्रजोधन दुसट बिरोधन रोस अरोधन क्रूर ब्रिते ॥

खड्गसहिताः उत्तमाः बाहूः कवचाः च सन्ति, त्वं अत्याचारिणां शत्रुः, भयंकरः आक्षेपस्य देवता: त्वं केवलं महता क्रोधेन एव निवर्तसे।