श्री दसम् ग्रन्थः

पुटः - 283


ਚਿਕਾਰ ਚਾਵਡੀ ਨਭੰ ਫਿਕੰਤ ਫਿੰਕਰੀ ਫਿਰੰ ॥
चिकार चावडी नभं फिकंत फिंकरी फिरं ॥

नफिरीनां फूत्कारस्य भयानकः शब्दः निरन्तरं भवति।

ਭਕਾਰ ਭੂਤ ਪ੍ਰੇਤਣੰ ਡਿਕਾਰ ਡਾਕਣੀ ਡੁਲੰ ॥੭੯੨॥
भकार भूत प्रेतणं डिकार डाकणी डुलं ॥७९२॥

गृध्राः क्रन्दन्तः आकाशे वृत्तरूपेण भ्रमन्ति स्म , भूताः राक्षसाः च युद्धक्षेत्रे उद्घोषयितुं आरब्धवन्तः पिशाचाः च भ्रमन्तः भ्रमन्ति स्म। ७९२ इति ।

ਗਿਰੈ ਧਰੰ ਧੁਰੰ ਧਰੰ ਧਰਾ ਧਰੰ ਧਰੰ ਜਿਵੰ ॥
गिरै धरं धुरं धरं धरा धरं धरं जिवं ॥

दृष्ट्वा भरतं युद्धक्षेत्रे योधाः भीताः पलायन्ते |

ਭਭਜਿ ਸ੍ਰਉਣਤੰ ਤਣੈ ਉਠੰਤ ਭੈ ਕਰੀ ਧੁਨੰ ॥
भभजि स्रउणतं तणै उठंत भै करी धुनं ॥

योद्धाः पृथिव्याः यस्मिन् पार्श्वे आसन्, फल् कर्तुं आरब्धवन्तः, पलायितानां योद्धानां शरीरात् रक्तं प्रवहति स्म, घोराः उद्घोषाः च अभवन्

ਉਠੰਤ ਗਦ ਸਦਣੰ ਨਨਦ ਨਿਫਿਰੰ ਰਣੰ ॥
उठंत गद सदणं ननद निफिरं रणं ॥

बालकः (प्रेमकुशः) क्रुद्धः योद्धानां ललाटेषु बाणान् निपातयति।

ਬਬਰਖ ਸਾਇਕੰ ਸਿਤੰ ਘੁਮੰਤ ਜੋਧਣੋ ਬ੍ਰਣੰ ॥੭੯੩॥
बबरख साइकं सितं घुमंत जोधणो ब्रणं ॥७९३॥

पञ्चानां प्रतिध्वनिः युद्धक्षेत्रं पूरितवान्, बाणवृष्टिभिः व्रणैः च योद्धानां समूहाः भ्रमितुं आरब्धवन्तः।७९३।

ਭਜੰਤ ਭੈ ਧਰੰ ਭਟੰ ਬਿਲੋਕ ਭਰਥਣੋ ਰਣੰ ॥
भजंत भै धरं भटं बिलोक भरथणो रणं ॥

अत्र श्रीबचित्रनाटकस्य रामावतारस्य भारतबन्धप्रकरणस्य समाप्तिः।

ਚਲਯੋ ਚਿਰਾਇ ਕੈ ਚਪੀ ਬਬਰਖ ਸਾਇਕੋ ਸਿਤੰ ॥
चलयो चिराइ कै चपी बबरख साइको सितं ॥

भारतस्य युद्धं दृष्ट्वा बहवः योद्धाः भयभीताः पलायितुं प्रवृत्ताः । अस्मिन् पार्श्वे महाक्रोधः भरतः बाणवृष्टिं प्रारभत |

ਸੁ ਕ੍ਰੁਧ ਸਾਇਕੰ ਸਿਸੰ ਬਬਧ ਭਾਲਣੋ ਭਟੰ ॥
सु क्रुध साइकं सिसं बबध भालणो भटं ॥

योधाः भयात् पलाय्य भरतं त्यक्त्वा पृथिव्यां ।

ਪਪਾਤ ਪ੍ਰਿਥਵੀਯੰ ਹਠੀ ਮਮੋਹ ਆਸ੍ਰ ਮੰਗਤੰ ॥੭੯੪॥
पपात प्रिथवीयं हठी ममोह आस्र मंगतं ॥७९४॥

मुनिपुत्राः महाक्रोधाः बाणवृष्टिं कृत्वा भारतं पृथिव्यां पतितम्।७९४।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਰਾਮਾਵਤਾਰੇ ਭਰਥ ਬਧਹਿ ਧਿਆਇ ਸਮਾਪਤੰ ॥
इति स्री बचित्र नाटके रामावतारे भरथ बधहि धिआइ समापतं ॥

भारतभ्रातुः संघर्षं यदा श्रुत्वा सीताेश्वरः |

ਅਨੂਪ ਨਰਾਜ ਛੰਦ
अनूप नराज छंद

अनूप निराज स्तन्जा

ਭਭਜਿ ਭੀਤਣੋ ਭਟੰ ਤਤਜਿ ਭਰਥਣੋ ਭੂਅੰ ॥
भभजि भीतणो भटं ततजि भरथणो भूअं ॥

महाबलान् योद्धान् निष्कासयितुं, महाबलान् च क्रोधेन प्रहर्तुं च।

ਗਿਰੰਤ ਲੁਥਤੰ ਉਠੰ ਰੁਰੋਦ ਰਾਘਵੰ ਤਟੰ ॥
गिरंत लुथतं उठं रुरोद राघवं तटं ॥

योद्धाः पलायिताः भारतं पृथिव्यां पतितं त्यक्त्वा उत्थाय शवानां उपरि पतन्तः च रामम् आगतवन्तः।

ਜੁਝੇ ਸੁ ਭ੍ਰਾਤ ਭਰਥਣੋ ਸੁਣੰਤ ਜਾਨਕੀ ਪਤੰ ॥
जुझे सु भ्रात भरथणो सुणंत जानकी पतं ॥

तैः सह मेघगर्जन इव गर्जन्ति, यस्मात् भयंकरः स्वरः निर्गच्छति।

ਪਪਾਤ ਭੂਮਿਣੋ ਤਲੰ ਅਪੀੜ ਪੀੜਤੰ ਦੁਖੰ ॥੭੯੫॥
पपात भूमिणो तलं अपीड़ पीड़तं दुखं ॥७९५॥

यदा रामः भारतस्य मृत्युं ज्ञात्वा तदा दुःखैः अतीव पीडितः भूमौ पतितः।७९५।

ਸਸਜ ਜੋਧਣੰ ਜੁਧੀ ਸੁ ਕ੍ਰੁਧ ਬਧਣੋ ਬਰੰ ॥
ससज जोधणं जुधी सु क्रुध बधणो बरं ॥

आकाशे क्रन्दन्ति डाकिनीः पृथिव्यां च शृगालाः |

ਤਤਜਿ ਜਗ ਮੰਡਲੰ ਅਦੰਡ ਦੰਡਣੋ ਨਰੰ ॥
ततजि जग मंडलं अदंड दंडणो नरं ॥

रामः स्वयं वीरयोद्धानां वधार्थं, अदण्डितानां दण्डं च दातुं स्वस्य योद्धानां सेनायाः अलङ्कारं कृत्वा महता क्रोधेन युद्धाय आरब्धवान्

ਸੁ ਗਜ ਬਜ ਬਾਜਣੋ ਉਠੰਤ ਭੈ ਧਰੀ ਸੁਰੰ ॥
सु गज बज बाजणो उठंत भै धरी सुरं ॥

पार्वती शिरः धारयति (रुण्ड-माले योद्धानां) शिवः मरुभूमिं नृत्यति।

ਸਨਧ ਬਧ ਖੈ ਦਲੰ ਸਬਧ ਜੋਧਣੋ ਬਰੰ ॥੭੯੬॥
सनध बध खै दलं सबध जोधणो बरं ॥७९६॥

गजानां अश्वानाञ्च वाणीं श्रुत्वा देवाः अपि भयभीताः अभवन्, अस्मिन् सेनायां च अलङ्कृतबलानां नाशं कर्तुं शक्नुवन्तः नायकाः आसन्।७९६।

ਚਚਕ ਚਾਵਡੀ ਨਭੰ ਫਿਕੰਤ ਫਿੰਕਰੀ ਧਰੰ ॥
चचक चावडी नभं फिकंत फिंकरी धरं ॥

तिलका छन्दः

ਭਖੰਤ ਮਾਸ ਹਾਰਣੰ ਬਮੰਤ ਜ੍ਵਾਲ ਦੁਰਗਯੰ ॥
भखंत मास हारणं बमंत ज्वाल दुरगयं ॥

सः आकाशे भ्रमन्तः गृध्राः पृथिव्यां गमनम् आरब्धवन्तः, देवी दुर्गा असंख्याग्नीवृष्टिं मांसभक्षणं च प्रादुर्भूतवती।

ਪੁਅੰਤ ਪਾਰਬਤੀ ਸਿਰੰ ਨਚੰਤ ਈਸਣੋ ਰਣੰ ॥
पुअंत पारबती सिरं नचंत ईसणो रणं ॥

बाणाः उड्डीयन्ते, २.

ਭਕੰਤ ਭੂਤ ਪ੍ਰੇਤਣੋ ਬਕੰਤ ਬੀਰ ਬੈਤਲੰ ॥੭੯੭॥
भकंत भूत प्रेतणो बकंत बीर बैतलं ॥७९७॥

पार्वतीपतिः शिवः युद्धक्षेत्रे ताण्डवनृत्ये निरतः इति भासते स्म । भूतपिशाचशूरवैतालानां जघन्यनादः श्रूयते ॥७९७॥

ਤਿਲਕਾ ਛੰਦ ॥
तिलका छंद ॥

TILKA STANZA इति

ਜੁਟੇ ਵੀਰੰ ॥
जुटे वीरं ॥

(यस्मै) बाणाः प्रहरन्ति

ਛੁਟੇ ਤੀਰੰ ॥
छुटे तीरं ॥

ते पलायन्ते।

ਫੁਟੇ ਅੰਗੰ ॥
फुटे अंगं ॥

धर्म

ਤੁਟੇ ਤੰਗੰ ॥੭੯੮॥
तुटे तंगं ॥७९८॥

योधाः युद्धं प्रारब्धाः, बाणवृष्टिः, अङ्गाः छिन्नाः, अश्वानां काष्ठाः च विदीर्णाः।७९८।

ਭਗੇ ਵੀਰੰ ॥
भगे वीरं ॥

योद्धा युद्धं कुर्वन्ति, .

ਲਗੇ ਤੀਰੰ ॥
लगे तीरं ॥

क्रोधेन क्रुद्धः

ਪਿਖੇ ਰਾਮੰ ॥
पिखे रामं ॥

(आहुः च-) बालद्वयं बध्नतु

ਧਰਮੰ ਧਾਮੰ ॥੭੯੯॥
धरमं धामं ॥७९९॥

योधाः बाणैः विनिहताः धावितुं आरब्धवन्तः धर्मस्बोदः सर्वं दृष्टवान्।७९९।

ਜੁਝੇ ਜੋਧੰ ॥
जुझे जोधं ॥

तदा ते पर्याप्तं समीपस्थाः, .

ਮਚੇ ਕ੍ਰੋਧੰ ॥
मचे क्रोधं ॥

परितः भवति

ਬੰਧੋ ਬਾਲੰ ॥
बंधो बालं ॥

उभौ बालनायकौ

ਬੀਰ ਉਤਾਲੰ ॥੮੦੦॥
बीर उतालं ॥८००॥

क्रुद्धाः योद्धाः युद्धं कर्तुं आरब्धवन्तः, एतान् बालकान् शीघ्रं गृहीत्वा बध्नातु इति अवदन्।८००।

ਢੁਕੇ ਫੇਰ ॥
ढुके फेर ॥

निःसंकोचम्

ਲਿਨੇ ਘੇਰ ॥
लिने घेर ॥

बाणान् निपातयन्तु, २.

ਵੀਰੈਂ ਬਾਲ ॥
वीरैं बाल ॥

वीराः पतन्ति, २.

ਜਿਉ ਦ੍ਵੈਕਾਲ ॥੮੦੧॥
जिउ द्वैकाल ॥८०१॥

सैनिकाः त्वरितम् आगत्य उभौ मृत्युरूपं तेजस्वी बालकं व्याप्तवन्तः।८०१।

ਤਜੀ ਕਾਣ ॥
तजी काण ॥

(बहु) अङ्गानि छिन्नानि, २.

ਮਾਰੇ ਬਾਣ ॥
मारे बाण ॥

(बहु) युद्धे पतिताः, २.

ਡਿਗੇ ਵੀਰ ॥
डिगे वीर ॥

युद्धे नायकानां

ਭਗੇ ਧੀਰ ॥੮੦੨॥
भगे धीर ॥८०२॥

बालकाः निर्भयेन बाणान् विसृजन् येन योधाः पतिताः, अतिस्थायिनः च पलायिताः।८०२।

ਕਟੇ ਅੰਗ ॥
कटे अंग ॥

(सर्वे) धर्म-धाम्

ਡਿਗੇ ਜੰਗ ॥
डिगे जंग ॥

श्री राम को छोड़कर

ਸੁਧੰ ਸੂਰ ॥
सुधं सूर ॥

ते पलायन्ते