नफिरीनां फूत्कारस्य भयानकः शब्दः निरन्तरं भवति।
गृध्राः क्रन्दन्तः आकाशे वृत्तरूपेण भ्रमन्ति स्म , भूताः राक्षसाः च युद्धक्षेत्रे उद्घोषयितुं आरब्धवन्तः पिशाचाः च भ्रमन्तः भ्रमन्ति स्म। ७९२ इति ।
दृष्ट्वा भरतं युद्धक्षेत्रे योधाः भीताः पलायन्ते |
योद्धाः पृथिव्याः यस्मिन् पार्श्वे आसन्, फल् कर्तुं आरब्धवन्तः, पलायितानां योद्धानां शरीरात् रक्तं प्रवहति स्म, घोराः उद्घोषाः च अभवन्
बालकः (प्रेमकुशः) क्रुद्धः योद्धानां ललाटेषु बाणान् निपातयति।
पञ्चानां प्रतिध्वनिः युद्धक्षेत्रं पूरितवान्, बाणवृष्टिभिः व्रणैः च योद्धानां समूहाः भ्रमितुं आरब्धवन्तः।७९३।
अत्र श्रीबचित्रनाटकस्य रामावतारस्य भारतबन्धप्रकरणस्य समाप्तिः।
भारतस्य युद्धं दृष्ट्वा बहवः योद्धाः भयभीताः पलायितुं प्रवृत्ताः । अस्मिन् पार्श्वे महाक्रोधः भरतः बाणवृष्टिं प्रारभत |
योधाः भयात् पलाय्य भरतं त्यक्त्वा पृथिव्यां ।
मुनिपुत्राः महाक्रोधाः बाणवृष्टिं कृत्वा भारतं पृथिव्यां पतितम्।७९४।
भारतभ्रातुः संघर्षं यदा श्रुत्वा सीताेश्वरः |
अनूप निराज स्तन्जा
महाबलान् योद्धान् निष्कासयितुं, महाबलान् च क्रोधेन प्रहर्तुं च।
योद्धाः पलायिताः भारतं पृथिव्यां पतितं त्यक्त्वा उत्थाय शवानां उपरि पतन्तः च रामम् आगतवन्तः।
तैः सह मेघगर्जन इव गर्जन्ति, यस्मात् भयंकरः स्वरः निर्गच्छति।
यदा रामः भारतस्य मृत्युं ज्ञात्वा तदा दुःखैः अतीव पीडितः भूमौ पतितः।७९५।
आकाशे क्रन्दन्ति डाकिनीः पृथिव्यां च शृगालाः |
रामः स्वयं वीरयोद्धानां वधार्थं, अदण्डितानां दण्डं च दातुं स्वस्य योद्धानां सेनायाः अलङ्कारं कृत्वा महता क्रोधेन युद्धाय आरब्धवान्
पार्वती शिरः धारयति (रुण्ड-माले योद्धानां) शिवः मरुभूमिं नृत्यति।
गजानां अश्वानाञ्च वाणीं श्रुत्वा देवाः अपि भयभीताः अभवन्, अस्मिन् सेनायां च अलङ्कृतबलानां नाशं कर्तुं शक्नुवन्तः नायकाः आसन्।७९६।
तिलका छन्दः
सः आकाशे भ्रमन्तः गृध्राः पृथिव्यां गमनम् आरब्धवन्तः, देवी दुर्गा असंख्याग्नीवृष्टिं मांसभक्षणं च प्रादुर्भूतवती।
बाणाः उड्डीयन्ते, २.
पार्वतीपतिः शिवः युद्धक्षेत्रे ताण्डवनृत्ये निरतः इति भासते स्म । भूतपिशाचशूरवैतालानां जघन्यनादः श्रूयते ॥७९७॥
TILKA STANZA इति
(यस्मै) बाणाः प्रहरन्ति
ते पलायन्ते।
धर्म
योधाः युद्धं प्रारब्धाः, बाणवृष्टिः, अङ्गाः छिन्नाः, अश्वानां काष्ठाः च विदीर्णाः।७९८।
योद्धा युद्धं कुर्वन्ति, .
क्रोधेन क्रुद्धः
(आहुः च-) बालद्वयं बध्नतु
योधाः बाणैः विनिहताः धावितुं आरब्धवन्तः धर्मस्बोदः सर्वं दृष्टवान्।७९९।
तदा ते पर्याप्तं समीपस्थाः, .
परितः भवति
उभौ बालनायकौ
क्रुद्धाः योद्धाः युद्धं कर्तुं आरब्धवन्तः, एतान् बालकान् शीघ्रं गृहीत्वा बध्नातु इति अवदन्।८००।
निःसंकोचम्
बाणान् निपातयन्तु, २.
वीराः पतन्ति, २.
सैनिकाः त्वरितम् आगत्य उभौ मृत्युरूपं तेजस्वी बालकं व्याप्तवन्तः।८०१।
(बहु) अङ्गानि छिन्नानि, २.
(बहु) युद्धे पतिताः, २.
युद्धे नायकानां
बालकाः निर्भयेन बाणान् विसृजन् येन योधाः पतिताः, अतिस्थायिनः च पलायिताः।८०२।
(सर्वे) धर्म-धाम्
श्री राम को छोड़कर
ते पलायन्ते