प्रथमं 'धार' इति शब्दं वदतु।
तदनन्तरं 'इन्द्र' (शूल) शब्द योजयतु।
ततः 'प्रिष्ठानी' इति शब्दस्य उच्चारणं कुर्वन्तु।
आदौ “धारा” इति वचनं ततः “इन्द्रम्” इति उक्त्वा तदनन्तरं “प्राष्ठनी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि गम्यन्ते।७०६।
धरा' शब्दस्य उच्चारणं प्रथमं कुरुत ।
अन्ते 'मातापितृ' इति शब्दं विचार्यताम्।
तदनन्तरं 'प्रिष्ठानी' इति शब्दं पठन्तु ।
प्रथमं “धारा” इति शब्दं वदन्, ततः “पालक” इति शब्दं योजयित्वा ततः “पालक” इति शब्दं उच्चारयित्वा ततः “प्रष्ठानी” इति शब्दं उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञायन्ते।७०७।
तरुज' (शूलजं काष्ठम्) इति शब्दं प्रथमं वदतु।
तस्य अन्ते 'नाथ' इति शब्दं स्थापयतु।
अथ 'पृष्ठनी' इति शब्दं वदतु।
आदौ “तरुज” इति शब्दं वदन् नाथशब्दं योजयित्वा ततः प्रस्थनिशब्दं उच्चारयित्वा तुपकस्य नामानि अवगच्छन्तु।७०८।
'द्रुमज' शब्द को प्रथम रखें।
ततः 'नायकः' इति शब्दं योजयतु।
अन्ते 'प्रिष्ठानी' इति शब्दं वदन्तु।
आदौ “द्रुमज” शब्दं स्थापयित्वा ततः “नायक” इति शब्दं योजयित्वा अन्ते “प्राष्ठनी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि बोध्यन्ते।७०९।
प्रथमं 'फलम्' इति शब्दस्य उच्चारणं कुर्वन्तु।
तदनन्तरं 'नायक' इति शब्दं योजयतु।
अथ त्वं 'प्रिष्ठानी' इति शब्दं वदसि।
प्रथमं “फाल” इति शब्दं, ततः “नायक” इति शब्दं उच्चारयित्वा ततः “प्राष्ठानी” इति शब्दं वदन् तुपकस्य सर्वाणि नामानि गम्यन्ते।७१०।
प्रथम जप 'त्रुज' (बृच्छाद्जात काष्ठ)।
ततः 'अवस्था' इति शब्दं योजयतु।
तदनन्तरं 'प्रिष्ठानी' इति शब्दं स्थापयतु।
आदौ “तरुज” इति शब्दं वदन् ततः “राज” “प्राष्ठनी” इति शब्दान् योजयित्वा तुपकस्य (तुफाङ्गस्य) नाम मनसि ज्ञायते।७११।
प्रथमं 'धरनिजा' (पृथिवीजम्) शब्दं वद आदौ।
तदनन्तरं मूषकशब्दं योजयन्तु।
अन्ते 'प्रिष्ठानी' इति शब्दं स्थापयतु।
“धरणी जा” इति वचनं वदन्, ततः “रात” इति शब्दं योजयित्वा तदनन्तरं “पृष्ठनी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अवगच्छन्तु।७१२।
प्रथमं 'वृश्चिक' शब्दस्य वर्णनं कुरुत।
तदनन्तरं राजशब्दं योजयतु।
अन्ते 'पृष्ठनी' इति शब्दस्य उच्चारणं कुर्वन्तु।
आदौ व्राक्षजशब्दं वदन् ततः “राजा” “प्राष्ठनि” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि अवगच्छन्तु।७१३।
पहले 'तारु रुह अनुज' पद रखें।
ततः 'नायक' इति शब्दं वदतु।
``पृस्थानि'' इति शब्दं अन्ते स्थापयतु।
आदौ “तरु-रुह-अनुज” इति शब्दान् वदन् ततः “नायक” “प्राष्ठनी” इति शब्दान् योजयित्वा तुपकस्य नूतनानि नामानि विकसितानि भवन्ति।७१४।
दोहरा
प्रथमं मुखेन 'तरु रुः पृथ्वी' (शब्दाः) उच्चारयन्तु।
“तरु-रुह-प्राष्ठनि” इति वचनं वदन् हे पण्डित! तुपकस्य नामानि गम्यन्ते।७१५।
हे कवि ! प्रथमं 'कुण्डनी' शब्दस्य मौखिकरूपेण उच्चारणं कुर्वन्तु।
हे सुकवि मुखात् “कुण्डनी” इति शब्दं यस्मात् सम्यक् निर्मितं भवति।७१६।
अरिल्
प्रथमं 'कास्ट कुण्डनी' शब्दस्य उच्चारणं कुर्वन्तु।
“काष्ठ-कुण्डनी” इति शब्दोच्चारणेन तुपकस्य नाम ज्ञायते ।
'बृच्छज बसनी' शब्द को मुख से उच्चारण करें।
मुखात् व्रक्ष-जवासिनी इति वचनं वदन् तुपकनामानि हृदि विद्यन्ते।७१७।
'धारे' इति प्रथमं वदन्तु अन्ते 'राज' इति वदन्तु।
धार-इश्वर्जा इति वचनं ततः परं कुण्डनीशब्दं योजयित्वा ।