श्री दसम् ग्रन्थः

पुटः - 751


ਧਰਾ ਸਬਦ ਕੋ ਆਦਿ ਭਨੀਜੈ ॥
धरा सबद को आदि भनीजै ॥

प्रथमं 'धार' इति शब्दं वदतु।

ਇੰਦ੍ਰ ਸਬਦ ਤਾ ਪਾਛੇ ਦੀਜੈ ॥
इंद्र सबद ता पाछे दीजै ॥

तदनन्तरं 'इन्द्र' (शूल) शब्द योजयतु।

ਪ੍ਰਿਸਠਨਿ ਪਦ ਕੋ ਬਹੁਰਿ ਉਚਾਰੋ ॥
प्रिसठनि पद को बहुरि उचारो ॥

ततः 'प्रिष्ठानी' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਬੀਚਾਰੋ ॥੭੦੬॥
सकल तुपक के नाम बीचारो ॥७०६॥

आदौ “धारा” इति वचनं ततः “इन्द्रम्” इति उक्त्वा तदनन्तरं “प्राष्ठनी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि गम्यन्ते।७०६।

ਧਰਾ ਸਬਦ ਕੋ ਆਦਿ ਉਚਰੀਐ ॥
धरा सबद को आदि उचरीऐ ॥

धरा' शब्दस्य उच्चारणं प्रथमं कुरुत ।

ਪਾਲਕ ਸਬਦ ਸੁ ਅੰਤਿ ਬਿਚਰੀਐ ॥
पालक सबद सु अंति बिचरीऐ ॥

अन्ते 'मातापितृ' इति शब्दं विचार्यताम्।

ਪ੍ਰਿਸਠਨਿ ਪਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨੋ ॥
प्रिसठनि पद को बहुरि बखानो ॥

तदनन्तरं 'प्रिष्ठानी' इति शब्दं पठन्तु ।

ਸਭ ਹੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨੋ ॥੭੦੭॥
सभ ही नाम तुपक के जानो ॥७०७॥

प्रथमं “धारा” इति शब्दं वदन्, ततः “पालक” इति शब्दं योजयित्वा ततः “पालक” इति शब्दं उच्चारयित्वा ततः “प्रष्ठानी” इति शब्दं उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञायन्ते।७०७।

ਤਰੁਜ ਸਬਦ ਕੋ ਆਦਿ ਬਖਾਨੋ ॥
तरुज सबद को आदि बखानो ॥

तरुज' (शूलजं काष्ठम्) इति शब्दं प्रथमं वदतु।

ਨਾਥ ਸਬਦ ਤਿਹ ਅੰਤਿ ਪ੍ਰਮਾਨੋ ॥
नाथ सबद तिह अंति प्रमानो ॥

तस्य अन्ते 'नाथ' इति शब्दं स्थापयतु।

ਪ੍ਰਿਸਠਨਿ ਸਬਦ ਸੁ ਬਹੁਰਿ ਭਨੀਜੈ ॥
प्रिसठनि सबद सु बहुरि भनीजै ॥

अथ 'पृष्ठनी' इति शब्दं वदतु।

ਨਾਮ ਜਾਨ ਤੁਪਕ ਕੋ ਲੀਜੈ ॥੭੦੮॥
नाम जान तुपक को लीजै ॥७०८॥

आदौ “तरुज” इति शब्दं वदन् नाथशब्दं योजयित्वा ततः प्रस्थनिशब्दं उच्चारयित्वा तुपकस्य नामानि अवगच्छन्तु।७०८।

ਦ੍ਰੁਮਜ ਸਬਦ ਕੋ ਆਦਿ ਸੁ ਦੀਜੈ ॥
द्रुमज सबद को आदि सु दीजै ॥

'द्रुमज' शब्द को प्रथम रखें।

ਨਾਇਕ ਪਦ ਕੋ ਬਹੁਰਿ ਭਨੀਜੈ ॥
नाइक पद को बहुरि भनीजै ॥

ततः 'नायकः' इति शब्दं योजयतु।

ਪ੍ਰਿਸਠਨਿ ਸਬਦ ਸੁ ਅੰਤਿ ਬਖਾਨਹੁ ॥
प्रिसठनि सबद सु अंति बखानहु ॥

अन्ते 'प्रिष्ठानी' इति शब्दं वदन्तु।

ਸਭ ਹੀ ਨਾਮ ਤੁਪਕ ਕੇ ਮਾਨਹੁ ॥੭੦੯॥
सभ ही नाम तुपक के मानहु ॥७०९॥

आदौ “द्रुमज” शब्दं स्थापयित्वा ततः “नायक” इति शब्दं योजयित्वा अन्ते “प्राष्ठनी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि बोध्यन्ते।७०९।

ਫਲ ਪਦ ਆਦਿ ਉਚਾਰਨ ਕੀਜੈ ॥
फल पद आदि उचारन कीजै ॥

प्रथमं 'फलम्' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਤਾ ਪਾਛੇ ਨਾਇਕ ਪਦ ਦੀਜੈ ॥
ता पाछे नाइक पद दीजै ॥

तदनन्तरं 'नायक' इति शब्दं योजयतु।

ਪੁਨਿ ਪ੍ਰਿਸਠਨਿ ਤੁਮ ਸਬਦ ਉਚਾਰੋ ॥
पुनि प्रिसठनि तुम सबद उचारो ॥

अथ त्वं 'प्रिष्ठानी' इति शब्दं वदसि।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਬਿਚਾਰੋ ॥੭੧੦॥
नाम तुपक के सकल बिचारो ॥७१०॥

प्रथमं “फाल” इति शब्दं, ततः “नायक” इति शब्दं उच्चारयित्वा ततः “प्राष्ठानी” इति शब्दं वदन् तुपकस्य सर्वाणि नामानि गम्यन्ते।७१०।

ਤਰੁਜ ਸਬਦ ਕੋ ਆਦਿ ਉਚਰੀਐ ॥
तरुज सबद को आदि उचरीऐ ॥

प्रथम जप 'त्रुज' (बृच्छाद्जात काष्ठ)।

ਰਾਜ ਸਬਦ ਕੋ ਬਹੁਰਿ ਸੁ ਧਰੀਐ ॥
राज सबद को बहुरि सु धरीऐ ॥

ततः 'अवस्था' इति शब्दं योजयतु।

ਤਾ ਪਾਛੇ ਪ੍ਰਿਸਠਨਿ ਪਦ ਦੀਜੈ ॥
ता पाछे प्रिसठनि पद दीजै ॥

तदनन्तरं 'प्रिष्ठानी' इति शब्दं स्थापयतु।

ਨਾਮ ਤੁਫੰਗ ਜਾਨ ਜੀਅ ਲੀਜੈ ॥੭੧੧॥
नाम तुफंग जान जीअ लीजै ॥७११॥

आदौ “तरुज” इति शब्दं वदन् ततः “राज” “प्राष्ठनी” इति शब्दान् योजयित्वा तुपकस्य (तुफाङ्गस्य) नाम मनसि ज्ञायते।७११।

ਧਰਨੀਜਾ ਪਦ ਆਦਿ ਭਨਿਜੈ ॥
धरनीजा पद आदि भनिजै ॥

प्रथमं 'धरनिजा' (पृथिवीजम्) शब्दं वद आदौ।

ਰਾਟ ਸਬਦ ਤਾ ਪਾਛੇ ਦਿਜੈ ॥
राट सबद ता पाछे दिजै ॥

तदनन्तरं मूषकशब्दं योजयन्तु।

ਪ੍ਰਿਸਠਨਿ ਪਦ ਕੋ ਅੰਤਿ ਬਖਾਨੋ ॥
प्रिसठनि पद को अंति बखानो ॥

अन्ते 'प्रिष्ठानी' इति शब्दं स्थापयतु।

ਨਾਮ ਤੁਪਕ ਸਭ ਭੇਦ ਨ ਮਾਨੋ ॥੭੧੨॥
नाम तुपक सभ भेद न मानो ॥७१२॥

“धरणी जा” इति वचनं वदन्, ततः “रात” इति शब्दं योजयित्वा तदनन्तरं “पृष्ठनी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अवगच्छन्तु।७१२।

ਬ੍ਰਿਛਜ ਸਬਦ ਕੋ ਆਦਿ ਭਨੀਜੈ ॥
ब्रिछज सबद को आदि भनीजै ॥

प्रथमं 'वृश्चिक' शब्दस्य वर्णनं कुरुत।

ਤਾ ਪਾਛੈ ਰਾਜਾ ਪਦ ਦੀਜੈ ॥
ता पाछै राजा पद दीजै ॥

तदनन्तरं राजशब्दं योजयतु।

ਪ੍ਰਿਸਠਨਿ ਸਬਦ ਸੁ ਅੰਤਿ ਉਚਾਰੋ ॥
प्रिसठनि सबद सु अंति उचारो ॥

अन्ते 'पृष्ठनी' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਬਿਚਾਰੋ ॥੭੧੩॥
नाम तुपक के सकल बिचारो ॥७१३॥

आदौ व्राक्षजशब्दं वदन् ततः “राजा” “प्राष्ठनि” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि अवगच्छन्तु।७१३।

ਤਰੁ ਰੁਹ ਅਨੁਜ ਆਦਿ ਪਦ ਦੀਜੈ ॥
तरु रुह अनुज आदि पद दीजै ॥

पहले 'तारु रुह अनुज' पद रखें।

ਨਾਇਕ ਪਦ ਕੋ ਬਹੁਰਿ ਭਨੀਜੈ ॥
नाइक पद को बहुरि भनीजै ॥

ततः 'नायक' इति शब्दं वदतु।

ਪ੍ਰਿਸਠਨਿ ਸਬਦ ਅੰਤ ਕੋ ਦੀਨੇ ॥
प्रिसठनि सबद अंत को दीने ॥

``पृस्थानि'' इति शब्दं अन्ते स्थापयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਹਿੰ ਨਵੀਨੇ ॥੭੧੪॥
नाम तुपक के होहिं नवीने ॥७१४॥

आदौ “तरु-रुह-अनुज” इति शब्दान् वदन् ततः “नायक” “प्राष्ठनी” इति शब्दान् योजयित्वा तुपकस्य नूतनानि नामानि विकसितानि भवन्ति।७१४।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤਰੁ ਰੁਹ ਪ੍ਰਿਸਠਨਿ ਪ੍ਰਥਮ ਹੀ ਮੁਖ ਤੇ ਕਰੌ ਉਚਾਰ ॥
तरु रुह प्रिसठनि प्रथम ही मुख ते करौ उचार ॥

प्रथमं मुखेन 'तरु रुः पृथ्वी' (शब्दाः) उच्चारयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਿ ਚਤੁਰ ਨਿਰਧਾਰ ॥੭੧੫॥
नाम तुपक के होत है चीनि चतुर निरधार ॥७१५॥

“तरु-रुह-प्राष्ठनि” इति वचनं वदन् हे पण्डित! तुपकस्य नामानि गम्यन्ते।७१५।

ਸੁਕਬਿ ਬਕਤ੍ਰ ਤੇ ਕੁੰਦਣੀ ਪ੍ਰਥਮੈ ਕਰੋ ਉਚਾਰ ॥
सुकबि बकत्र ते कुंदणी प्रथमै करो उचार ॥

हे कवि ! प्रथमं 'कुण्डनी' शब्दस्य मौखिकरूपेण उच्चारणं कुर्वन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਮਤਿ ਸਵਾਰ ॥੭੧੬॥
नाम तुपक के होत है लीजहु सुमति सवार ॥७१६॥

हे सुकवि मुखात् “कुण्डनी” इति शब्दं यस्मात् सम्यक् निर्मितं भवति।७१६।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਕਾਸਟ ਕੁੰਦਨੀ ਆਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
कासट कुंदनी आदि उचारन कीजीऐ ॥

प्रथमं 'कास्ट कुण्डनी' शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਚੀਨ ਚਤੁਰ ਚਿਤ ਲੀਜੀਐ ॥
नाम तुपक के चीन चतुर चित लीजीऐ ॥

“काष्ठ-कुण्डनी” इति शब्दोच्चारणेन तुपकस्य नाम ज्ञायते ।

ਬ੍ਰਿਛਜ ਬਾਸਨੀ ਸਬਦ ਬਕਤ੍ਰ ਤੇ ਭਾਖੀਐ ॥
ब्रिछज बासनी सबद बकत्र ते भाखीऐ ॥

'बृच्छज बसनी' शब्द को मुख से उच्चारण करें।

ਹੋ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨਿ ਹ੍ਰਿਦੈ ਮੈ ਰਾਖੀਐ ॥੭੧੭॥
हो नाम तुपक के जानि ह्रिदै मै राखीऐ ॥७१७॥

मुखात् व्रक्ष-जवासिनी इति वचनं वदन् तुपकनामानि हृदि विद्यन्ते।७१७।

ਧਰਏਸ ਰਜਾ ਸਬਦ ਸੁ ਅੰਤਿ ਬਖਾਨੀਐ ॥
धरएस रजा सबद सु अंति बखानीऐ ॥

'धारे' इति प्रथमं वदन्तु अन्ते 'राज' इति वदन्तु।

ਤਾ ਪਾਛੇ ਕੁੰਦਨੀ ਬਹੁਰਿ ਪਦ ਠਾਨੀਐ ॥
ता पाछे कुंदनी बहुरि पद ठानीऐ ॥

धार-इश्वर्जा इति वचनं ततः परं कुण्डनीशब्दं योजयित्वा ।