श्री दसम् ग्रन्थः

पुटः - 298


ਦਾਮਿਨਿ ਸੀ ਲਹਕੈ ਨਭਿ ਮੈ ਡਰ ਕੈ ਫਟਗੇ ਤਿਹ ਸਤ੍ਰਨ ਸੀਨੇ ॥
दामिनि सी लहकै नभि मै डर कै फटगे तिह सत्रन सीने ॥

एवमुक्त्वा शत्रुहृदयेषु भयं क्रेतुं च।

ਮਾਰ ਡਰੈ ਇਹ ਹੂੰ ਹਮ ਹੂੰ ਸਭ ਤ੍ਰਾਸ ਮਨੈ ਅਤਿ ਦੈਤਨ ਕੀਨੇ ॥੭੩॥
मार डरै इह हूं हम हूं सभ त्रास मनै अति दैतन कीने ॥७३॥

आकाशे विद्युदं तरङ्गं प्रारब्धा सर्वे राक्षसाः सर्वान् हन्ति इति मत्वा भीताः अभवन्।।73।।

ਅਥ ਦੇਵਕੀ ਬਸੁਦੇਵ ਛੋਰਬੋ ॥
अथ देवकी बसुदेव छोरबो ॥

अधुना देवकीवासुदेवयोः मुक्तिवर्णनं आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਾਤ ਸੁਨੀ ਇਹ ਕੀ ਜੁ ਸ੍ਰੋਨਨ ਨਿੰਦਤ ਦੇਵਨ ਕੋ ਘਰਿ ਆਯੋ ॥
बात सुनी इह की जु स्रोनन निंदत देवन को घरि आयो ॥

यदा कंसः स्वकर्णैः एतत् सर्वं श्रुत्वा तदा सः देवस्थापकः स्वगृहम् आगतः सः मन्यते स्म यत् सः स्वभगिन्याः पुत्रान् निष्प्रयोजनतया हतवान् इति

ਝੂਠ ਹਨੇ ਹਮ ਪੈ ਭਗਨੀ ਸੁਤ ਜਾਇ ਕੈ ਪਾਇਨ ਸੀਸ ਨਿਵਾਯੋ ॥
झूठ हने हम पै भगनी सुत जाइ कै पाइन सीस निवायो ॥

इति चिन्तयित्वा भगिनीपादयोः शिरः प्रणम्य सः

ਗ੍ਯਾਨ ਕਥਾ ਕਰ ਕੈ ਅਤਿ ਹੀ ਬਹੁ ਦੇਵਕੀ ਔ ਬਸੁਦੇਵ ਰਿਝਾਯੋ ॥
ग्यान कथा कर कै अति ही बहु देवकी औ बसुदेव रिझायो ॥

तेषां सह दीर्घकालं सम्भाष्य सः जन्म देवकीं वासुदेवं च आनन्दितवान्

ਹ੍ਵੈ ਕੈ ਪ੍ਰਸੰਨਿ ਬੁਲਾਇ ਲੁਹਾਰ ਕੋ ਲੋਹ ਅਉ ਮੋਹ ਕੋ ਫਾਧ ਕਟਾਯੋ ॥੭੪॥
ह्वै कै प्रसंनि बुलाइ लुहार को लोह अउ मोह को फाध कटायो ॥७४॥

स्वयं प्रसन्नः सन् लोहकारम् आहूय देवकी वासुदेवयोः शृङ्खलाः छित्त्वा मुक्तवान्।७४।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਦੇਵਕੀ ਬਸੁਦੇਵ ਕੋ ਛੋਰਬੋ ਬਰਨਨੰ ਸਮਾਪਤੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे देवकी बसुदेव को छोरबो बरननं समापतं ॥

बचित्तरनाटके कृष्णावतारे देवकीवासुदेवमुक्तिविषये वर्णनान्तः।

ਕੰਸ ਮੰਤ੍ਰੀਨ ਸੋ ਬਿਚਾਰ ਕਰਤ ਭਯਾ ॥
कंस मंत्रीन सो बिचार करत भया ॥

तस्य मन्त्रिभिः सह कंसस्य परामर्शाः

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਮੰਤ੍ਰੀ ਸਕਲ ਬੁਲਾਇ ਕੇ ਕੀਨੋ ਕੰਸ ਬਿਚਾਰ ॥
मंत्री सकल बुलाइ के कीनो कंस बिचार ॥

कंसः सर्वान् मन्त्रिणः आहूय विचार्य

ਬਾਲਕ ਜੋ ਮਮ ਦੇਸ ਮੈ ਸੋ ਸਭ ਡਾਰੋ ਮਾਰ ॥੭੫॥
बालक जो मम देस मै सो सभ डारो मार ॥७५॥

सर्वान् मन्त्रिणः आहूय तेषां सह परामर्शं कृत्वा कान्सा अवदत् यत् मम देशे सर्वे शिशवः हता: ७५।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭਾਗਵਤ ਕੀ ਯਹ ਸੁਧ ਕਥਾ ਬਹੁ ਬਾਤ ਭਰੇ ਭਲੀ ਭਾਤਿ ਉਚਾਰੀ ॥
भागवत की यह सुध कथा बहु बात भरे भली भाति उचारी ॥

इयं भगवतः कथा सती सुयोग्यतया प्रोक्ता च...

ਬਾਕੀ ਕਹੋ ਫੁਨਿ ਅਉਰ ਕਥਾ ਕੋ ਸੁਭ ਰੂਪ ਧਰਿਯੋ ਬ੍ਰਿਜ ਮਧਿ ਮੁਰਾਰੀ ॥
बाकी कहो फुनि अउर कथा को सुभ रूप धरियो ब्रिज मधि मुरारी ॥

इदानीं ब्रजदेशे विष्णुः मुरारीरूपं धारयति स्म तस्मात् एव कथयामि

ਦੇਵ ਸਭੈ ਹਰਖੇ ਸੁਨਿ ਭੂਮਹਿ ਅਉਰ ਮਨੈ ਹਰਖੈ ਨਰ ਨਾਰੀ ॥
देव सभै हरखे सुनि भूमहि अउर मनै हरखै नर नारी ॥

यं दृष्ट्वा देवास्तथैव च पृथिव्याः स्त्रीपुरुषाश्च हर्षेण पूरिताः।

ਮੰਗਲ ਹੋਹਿ ਘਰਾ ਘਰ ਮੈ ਉਤਰਿਯੋ ਅਵਤਾਰਨ ਕੋ ਅਵਤਾਰੀ ॥੭੬॥
मंगल होहि घरा घर मै उतरियो अवतारन को अवतारी ॥७६॥

अवतारावतारमिमं दृष्ट्वा गृहे गृहे हर्षाः।।76।।

ਜਾਗ ਉਠੀ ਜਸੁਧਾ ਜਬ ਹੀ ਪਿਖਿ ਪੁਤ੍ਰਹਿ ਦੇਨ ਲਗੀ ਹੁਨੀਆ ਹੈ ॥
जाग उठी जसुधा जब ही पिखि पुत्रहि देन लगी हुनीआ है ॥

यशोदा जागर्ता पुत्रं दृष्ट्वा परमप्रहृष्टा अभवत् ।

ਪੰਡਿਤਨ ਕੋ ਅਰੁ ਗਾਇਨ ਕੋ ਬਹੁ ਦਾਨ ਦੀਓ ਸਭ ਹੀ ਗੁਨੀਆ ਹੈ ॥
पंडितन को अरु गाइन को बहु दान दीओ सभ ही गुनीआ है ॥

सा पण्डितानां, गायकानां, प्रतिभाशालिनां च प्रचुररूपेण दानं कृतवती

ਪੁਤ੍ਰ ਭਯੋ ਸੁਨਿ ਕੈ ਬ੍ਰਿਜਭਾਮਿਨ ਓਢ ਕੈ ਲਾਲ ਚਲੀ ਚੁਨੀਆ ਹੈ ॥
पुत्र भयो सुनि कै ब्रिजभामिन ओढ कै लाल चली चुनीआ है ॥

यशोदस्य पुत्रजन्मं ज्ञात्वा ब्रजस्य स्त्रियः रक्तशिरोवस्त्रधारिणः स्वगृहात् बहिः प्रस्थिताः

ਜਿਉ ਮਿਲ ਕੈ ਘਨ ਕੇ ਦਿਨ ਮੈ ਉਡ ਕੈ ਸੁ ਚਲੀ ਜੁ ਮਨੋ ਮੁਨੀਆ ਹੈ ॥੭੭॥
जिउ मिल कै घन के दिन मै उड कै सु चली जु मनो मुनीआ है ॥७७॥

मेघाभ्यन्तरे रत्नाः विकीर्णाः इतस्ततः गच्छन्ति इव ।७७।

ਨੰਦ ਬਾਚ ਕੰਸ ਪ੍ਰਤਿ ॥
नंद बाच कंस प्रति ॥

कंसमुद्दिश्य वासुदेवस्य भाषणम्- १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਨੰਦ ਮਹਰ ਲੈ ਭੇਟ ਕੌ ਗਯੋ ਕੰਸ ਕੇ ਪਾਸਿ ॥
नंद महर लै भेट कौ गयो कंस के पासि ॥

ब्रजजनानाम् चौधरी नन्दः नैवेद्यं गृहीत्वा कांसम् अगच्छत्

ਪੁਤ੍ਰ ਭਯੋ ਹਮਰੇ ਗ੍ਰਿਹੈ ਜਾਇ ਕਹੀ ਅਰਦਾਸਿ ॥੭੮॥
पुत्र भयो हमरे ग्रिहै जाइ कही अरदासि ॥७८॥

मुख्यः नन्दः कंसः मिलितुं केनचित् जनानां सह यत् तस्य गृहे पुत्रः पुत्रः जातः।78.

ਬਸੁਦੇਵ ਬਾਚ ਨੰਦ ਸੋ ॥
बसुदेव बाच नंद सो ॥

नन्दं सम्बोधितं कंसस्य भाषणम्- १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਨੰਦ ਚਲਿਓ ਗ੍ਰਿਹ ਕੋ ਜਬੈ ਸੁਨੀ ਬਾਤ ਬਸੁਦੇਵ ॥
नंद चलिओ ग्रिह को जबै सुनी बात बसुदेव ॥

यदा नन्दः गृहं गतः तदा (तदा) बासुदेवः वार्ताम् (सर्वबालकानाम् वधस्य) श्रुतवान्।

ਭੈ ਹ੍ਵੈ ਹੈ ਤੁਮ ਕੋ ਬਡੋ ਸੁਨੋ ਗੋਪ ਪਤਿ ਭੇਵ ॥੭੯॥
भै ह्वै है तुम को बडो सुनो गोप पति भेव ॥७९॥

यदा वासुदेवः नन्दस्य पुनरागमनस्य (यात्रायाः) विषये श्रुतवान् तदा सः गोपानां (दुग्धजनानाम्) प्रमुखं नन्दं प्रति अवदत् यत् भवन्तः अत्यन्तं भयभीताः भवेयुः (यतोहि कंसेन सर्वेषां बालकानां वधस्य आदेशः दत्तः आसीत्)। ७९.

ਕੰਸ ਬਾਚ ਬਕੀ ਸੋ ॥
कंस बाच बकी सो ॥

बकासुरं सम्बोधितं कंसस्य भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕੰਸ ਕਹੈ ਬਕੀ ਬਾਤ ਸੁਨੋ ਇਹ ਆਜ ਕਰੋ ਤੁਮ ਕਾਜ ਹਮਾਰੋ ॥
कंस कहै बकी बात सुनो इह आज करो तुम काज हमारो ॥

कंसः बकासुरं शृणु मम कार्यमिदं कुरु

ਬਾਰਕ ਜੇ ਜਨਮੇ ਇਹ ਦੇਸ ਮੈ ਤਾਹਿ ਕੌ ਜਾਇ ਕੈ ਸੀਘ੍ਰ ਸੰਘਾਰੋ ॥
बारक जे जनमे इह देस मै ताहि कौ जाइ कै सीघ्र संघारो ॥

सर्वे बालकाः ये अस्मिन् देशे जायन्ते, तेषां सद्यः नाशं कुरु

ਕਾਲ ਵਹੈ ਹਮਰੋ ਕਹੀਐ ਤਿਹ ਤ੍ਰਾਸ ਡਰਿਯੋ ਹੀਅਰਾ ਮਮ ਭਾਰੋ ॥
काल वहै हमरो कहीऐ तिह त्रास डरियो हीअरा मम भारो ॥

एतेषु एकः बालकः मम मृत्युकारणः भविष्यति, अतः मम हृदयं बहु भयम् अस्ति।कंसः चिन्तितः आसीत्,

ਹਾਲ ਬਿਹਾਲ ਭਯੋ ਤਿਹ ਕਾਲ ਮਨੋ ਤਨ ਮੈ ਜੁ ਡਸਿਓ ਅਹਿ ਕਾਰੋ ॥੮੦॥
हाल बिहाल भयो तिह काल मनो तन मै जु डसिओ अहि कारो ॥८०॥

एवं चिन्तयन् कृष्णसर्पेण तं दष्टमिव दृश्यते स्म।८०।

ਪੂਤਨਾ ਬਾਚ ਕੰਸ ਪ੍ਰਤਿ ॥
पूतना बाच कंस प्रति ॥

कंसमुद्दिश्य पुटनस्य भाषणम् : १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਇਹ ਸੁਨਿ ਕੈ ਤਬ ਪੂਤਨਾ ਕਹੀ ਕੰਸ ਸੋ ਬਾਤ ॥
इह सुनि कै तब पूतना कही कंस सो बात ॥

एतां अनुज्ञां श्रुत्वा पुटना कंसं प्रति (एतत्) उक्तवान् ।

ਬਰਮਾ ਜਾਏ ਸਬ ਹਨੋ ਮਿਟੇ ਤਿਹਾਰੋ ਤਾਤ ॥੮੧॥
बरमा जाए सब हनो मिटे तिहारो तात ॥८१॥

इति श्रुत्वा पुत्ना कंसम् अवदत् अहं गत्वा सर्वान् बालकान् हनिष्यामि एवं भवतः सर्वं दुःखं समाप्तं भविष्यति।८१।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੀਸ ਨਿਵਾਇ ਉਠੀ ਤਬ ਬੋਲਿ ਸੁ ਘੋਲਿ ਮਿਠਾ ਲਪਟੌ ਥਨ ਮੈ ॥
सीस निवाइ उठी तब बोलि सु घोलि मिठा लपटौ थन मै ॥

तदा पुटना शिरः अधः कृत्वा उत्थाय वक्तुं आरब्धा, अहं मधुरं तैलं विलीय स्तनौष्ठयोः उपरि लेपयिष्यामि।

ਬਾਲ ਜੁ ਪਾਨ ਕਰੇ ਤਜੇ ਪ੍ਰਾਨਨ ਤਾਹਿ ਮਸਾਨ ਕਰੋਂ ਛਿਨ ਮੈ ॥
बाल जु पान करे तजे प्रानन ताहि मसान करों छिन मै ॥

इत्युक्त्वा शिरः प्रणम्य सा उत्थाय मधुरं विषं स्तनयोः प्रयोजयति स्म यत् यः बालकः तस्याः स्तनं चूषयिष्यति सः क्षणमात्रेण म्रियते।

ਬੁਧਿ ਤਾਨ ਸੁਜਾਨ ਕਹਿਯੋ ਸਤਿ ਮਾਨ ਸੁ ਆਇ ਹੌਂ ਟੋਰ ਕੈ ਤਾ ਹਨਿ ਮੈ ॥
बुधि तान सुजान कहियो सति मान सु आइ हौं टोर कै ता हनि मै ॥

(पुटना) उवाच तस्याः प्रज्ञाबलेन, (विश्वासय) सत्यम्, तं (कृष्णं) हत्वा पुनः आगमिष्यामि।

ਨਿਰਭਉ ਨ੍ਰਿਪ ਰਾਜ ਕਰੋ ਨਗਰੀ ਸਗਰੀ ਜਿਨ ਸੋਚ ਕਰੋ ਮਨ ਮੈ ॥੮੨॥
निरभउ न्रिप राज करो नगरी सगरी जिन सोच करो मन मै ॥८२॥

हे बुद्धिमान् ज्ञानी सत्यवादी नृप ! वयं सर्वे भवतः सेवायां आगताः, निर्भयरूपेण शासनं कुर्मः, सर्वान् चिन्तान् दूरीकरोमः च।८२।

ਕਬਿਯੋ ਬਾਚ ਦੋਹਰਾ ॥
कबियो बाच दोहरा ॥

कविस्य भाषणम् : १.

ਅਤਿ ਪਾਪਨ ਜਗੰਨਾਥ ਪਰ ਬੀੜਾ ਲੀਯੋ ਉਠਾਇ ॥
अति पापन जगंनाथ पर बीड़ा लीयो उठाइ ॥

बृहत् पापना (पुटना) जगत्पतिं वधं कर्तुं प्रवृत्तः अस्ति।

ਕਪਟ ਰੂਪ ਸੋਰਹ ਸਜੇ ਗੋਕੁਲ ਪਹੁੰਚੀ ਜਾਇ ॥੮੩॥
कपट रूप सोरह सजे गोकुल पहुंची जाइ ॥८३॥

सा पापिका जगेश्वरं कृष्णं हन्तुं सम्पूर्णतया अलङ्कारं कृत्वा वञ्चनवस्त्रधारिणी गोकुलं प्राप्तवती।।८३।।