एवमुक्त्वा शत्रुहृदयेषु भयं क्रेतुं च।
आकाशे विद्युदं तरङ्गं प्रारब्धा सर्वे राक्षसाः सर्वान् हन्ति इति मत्वा भीताः अभवन्।।73।।
अधुना देवकीवासुदेवयोः मुक्तिवर्णनं आरभ्यते
स्वय्या
यदा कंसः स्वकर्णैः एतत् सर्वं श्रुत्वा तदा सः देवस्थापकः स्वगृहम् आगतः सः मन्यते स्म यत् सः स्वभगिन्याः पुत्रान् निष्प्रयोजनतया हतवान् इति
इति चिन्तयित्वा भगिनीपादयोः शिरः प्रणम्य सः
तेषां सह दीर्घकालं सम्भाष्य सः जन्म देवकीं वासुदेवं च आनन्दितवान्
स्वयं प्रसन्नः सन् लोहकारम् आहूय देवकी वासुदेवयोः शृङ्खलाः छित्त्वा मुक्तवान्।७४।
बचित्तरनाटके कृष्णावतारे देवकीवासुदेवमुक्तिविषये वर्णनान्तः।
तस्य मन्त्रिभिः सह कंसस्य परामर्शाः
दोहरा
कंसः सर्वान् मन्त्रिणः आहूय विचार्य
सर्वान् मन्त्रिणः आहूय तेषां सह परामर्शं कृत्वा कान्सा अवदत् यत् मम देशे सर्वे शिशवः हता: ७५।
स्वय्या
इयं भगवतः कथा सती सुयोग्यतया प्रोक्ता च...
इदानीं ब्रजदेशे विष्णुः मुरारीरूपं धारयति स्म तस्मात् एव कथयामि
यं दृष्ट्वा देवास्तथैव च पृथिव्याः स्त्रीपुरुषाश्च हर्षेण पूरिताः।
अवतारावतारमिमं दृष्ट्वा गृहे गृहे हर्षाः।।76।।
यशोदा जागर्ता पुत्रं दृष्ट्वा परमप्रहृष्टा अभवत् ।
सा पण्डितानां, गायकानां, प्रतिभाशालिनां च प्रचुररूपेण दानं कृतवती
यशोदस्य पुत्रजन्मं ज्ञात्वा ब्रजस्य स्त्रियः रक्तशिरोवस्त्रधारिणः स्वगृहात् बहिः प्रस्थिताः
मेघाभ्यन्तरे रत्नाः विकीर्णाः इतस्ततः गच्छन्ति इव ।७७।
कंसमुद्दिश्य वासुदेवस्य भाषणम्- १.
दोहरा
ब्रजजनानाम् चौधरी नन्दः नैवेद्यं गृहीत्वा कांसम् अगच्छत्
मुख्यः नन्दः कंसः मिलितुं केनचित् जनानां सह यत् तस्य गृहे पुत्रः पुत्रः जातः।78.
नन्दं सम्बोधितं कंसस्य भाषणम्- १.
दोहरा
यदा नन्दः गृहं गतः तदा (तदा) बासुदेवः वार्ताम् (सर्वबालकानाम् वधस्य) श्रुतवान्।
यदा वासुदेवः नन्दस्य पुनरागमनस्य (यात्रायाः) विषये श्रुतवान् तदा सः गोपानां (दुग्धजनानाम्) प्रमुखं नन्दं प्रति अवदत् यत् भवन्तः अत्यन्तं भयभीताः भवेयुः (यतोहि कंसेन सर्वेषां बालकानां वधस्य आदेशः दत्तः आसीत्)। ७९.
बकासुरं सम्बोधितं कंसस्य भाषणम्- १.
स्वय्या
कंसः बकासुरं शृणु मम कार्यमिदं कुरु
सर्वे बालकाः ये अस्मिन् देशे जायन्ते, तेषां सद्यः नाशं कुरु
एतेषु एकः बालकः मम मृत्युकारणः भविष्यति, अतः मम हृदयं बहु भयम् अस्ति।कंसः चिन्तितः आसीत्,
एवं चिन्तयन् कृष्णसर्पेण तं दष्टमिव दृश्यते स्म।८०।
कंसमुद्दिश्य पुटनस्य भाषणम् : १.
दोहरा
एतां अनुज्ञां श्रुत्वा पुटना कंसं प्रति (एतत्) उक्तवान् ।
इति श्रुत्वा पुत्ना कंसम् अवदत् अहं गत्वा सर्वान् बालकान् हनिष्यामि एवं भवतः सर्वं दुःखं समाप्तं भविष्यति।८१।
स्वय्या
तदा पुटना शिरः अधः कृत्वा उत्थाय वक्तुं आरब्धा, अहं मधुरं तैलं विलीय स्तनौष्ठयोः उपरि लेपयिष्यामि।
इत्युक्त्वा शिरः प्रणम्य सा उत्थाय मधुरं विषं स्तनयोः प्रयोजयति स्म यत् यः बालकः तस्याः स्तनं चूषयिष्यति सः क्षणमात्रेण म्रियते।
(पुटना) उवाच तस्याः प्रज्ञाबलेन, (विश्वासय) सत्यम्, तं (कृष्णं) हत्वा पुनः आगमिष्यामि।
हे बुद्धिमान् ज्ञानी सत्यवादी नृप ! वयं सर्वे भवतः सेवायां आगताः, निर्भयरूपेण शासनं कुर्मः, सर्वान् चिन्तान् दूरीकरोमः च।८२।
कविस्य भाषणम् : १.
बृहत् पापना (पुटना) जगत्पतिं वधं कर्तुं प्रवृत्तः अस्ति।
सा पापिका जगेश्वरं कृष्णं हन्तुं सम्पूर्णतया अलङ्कारं कृत्वा वञ्चनवस्त्रधारिणी गोकुलं प्राप्तवती।।८३।।