श्री दसम् ग्रन्थः

पुटः - 269


ਸਹਰੋ ਅਵਧ ਜਹਾ ਰੇ ॥੬੫੫॥
सहरो अवध जहा रे ॥६५५॥

तत्र हर्षाः पुरे आनन्दः वर्धते हृदि अवधः।६५५।

ਧਾਈ ਲੁਗਾਈ ਆਵੈ ॥
धाई लुगाई आवै ॥

स्त्रियः धावन्तः आगच्छन्ति, .

ਭੀਰੋ ਨ ਬਾਰ ਪਾਵੈ ॥
भीरो न बार पावै ॥

जनसमूहस्य कारणेन ते द्वारं प्राप्तुं न शक्नुवन्ति।

ਆਕਲ ਖਰੇ ਉਘਾਵੈ ॥
आकल खरे उघावै ॥

सर्वे विक्षिप्ताः जनाः स्तब्धरूपेण वदन्ति

ਭਾਖੈਂ ਢੋਲਨ ਕਹਾ ਰੇ ॥੬੫੬॥
भाखैं ढोलन कहा रे ॥६५६॥

स्त्रियः वेगेन आगच्छन्ति, अनन्तजनसमूहः अस्ति, सर्वे विस्मिताः स्थित्वा पृच्छन्ति, कुत्र अस्माकं भगवान् रामः?656।

ਜੁਲਫੈ ਅਨੂਪ ਜਾ ਕੀ ॥
जुलफै अनूप जा की ॥

यस्य भ्रामकाः अतुलाः सन्ति

ਨਾਗਨ ਕਿ ਸਿਆਹ ਬਾਕੀ ॥
नागन कि सिआह बाकी ॥

अद्वितीयाः केशाः सर्प इव कृष्णाः यस्य सः

ਅਧਭੁਤ ਅਦਾਇ ਤਾ ਕੀ ॥
अधभुत अदाइ ता की ॥

तस्य फलं आश्चर्यजनकम् अस्ति।

ਐਸੋ ਢੋਲਨ ਕਹਾ ਹੈ ॥੬੫੭॥
ऐसो ढोलन कहा है ॥६५७॥

अद्भुतं चिन्तनं यस्य सः क्व रामः प्रियः ॥६५७॥

ਸਰਵੋਸ ਹੀ ਚਮਨਰਾ ॥
सरवोस ही चमनरा ॥

(यत्) उद्यानस्य सत्यं तत्त्वं च आत्मा देहस्य च

ਪਰ ਚੁਸਤ ਜਾ ਵਤਨਰਾ ॥
पर चुसत जा वतनरा ॥

उद्यानवत् पुष्पितो नित्यं स्वराज्यविचारितः |

ਜਿਨ ਦਿਲ ਹਰਾ ਹਮਾਰਾ ॥
जिन दिल हरा हमारा ॥

येन अस्माकं हृदयं अपहृतम्, .

ਵਹ ਮਨ ਹਰਨ ਕਹਾ ਹੈ ॥੬੫੮॥
वह मन हरन कहा है ॥६५८॥

यः अस्माकं मनः अपहृतवान् सः कुतः सः रामः।६५८।

ਚਿਤ ਕੋ ਚੁਰਾਇ ਲੀਨਾ ॥
चित को चुराइ लीना ॥

(यः) मनः अपहृतवान्

ਜਾਲਮ ਫਿਰਾਕ ਦੀਨਾ ॥
जालम फिराक दीना ॥

क्रूरं वियोगं च दत्तवान्, .

ਜਿਨ ਦਿਲ ਹਰਾ ਹਮਾਰਾ ॥
जिन दिल हरा हमारा ॥

यः अस्माकं हृदयं अपहृतवान्, .

ਵਹ ਗੁਲ ਚਿਹਰ ਕਹਾ ਹੈ ॥੬੫੯॥
वह गुल चिहर कहा है ॥६५९॥

यः अस्माकं हृदयं अपहृत्य वियोगरूपेण दत्तवान् सः आसीत् सः पुष्पवक्त्रः आकर्षकः रामः?६५९।

ਕੋਊ ਬਤਾਇ ਦੈ ਰੇ ॥
कोऊ बताइ दै रे ॥

यदि कश्चित् आगत्य कथयति, .

ਚਾਹੋ ਸੁ ਆਨ ਲੈ ਰੇ ॥
चाहो सु आन लै रे ॥

यो आगत्य अस्मात् गृह्णीतुमिच्छति

ਜਿਨ ਦਿਲ ਹਰਾ ਹਮਾਰਾ ॥
जिन दिल हरा हमारा ॥

येन अस्माकं हृदयं अपहृतम्,

ਵਹ ਮਨ ਹਰਨ ਕਹਾ ਹੈ ॥੬੬੦॥
वह मन हरन कहा है ॥६६०॥

कश्चित् अस्मान् वदेत्, अस्मात् यत् इच्छति तत् गृह्णीयात्, परन्तु सः अस्मान् वदेत् यत् सः लोभप्रदः रामः कुत्र अस्ति?६६०।

ਮਾਤੇ ਮਨੋ ਅਮਲ ਕੇ ॥
माते मनो अमल के ॥

(यस्य रूपं) कर्म सम्पन्नमिव,

ਹਰੀਆ ਕਿ ਜਾ ਵਤਨ ਕੇ ॥
हरीआ कि जा वतन के ॥

यः प्राणं शरीरं च हरति

ਆਲਮ ਕੁਸਾਇ ਖੂਬੀ ॥
आलम कुसाइ खूबी ॥

गुणेन च जगत्विजेता (कुसै), २.

ਵਹ ਗੁਲ ਚਿਹਰ ਕਹਾ ਹੈ ॥੬੬੧॥
वह गुल चिहर कहा है ॥६६१॥

सः पितुः आदेशं स्वीकृतवान् यथा मद्यपानकर्ता मद्यदातुः प्रत्येकं वचनं स्वीकृत्य सः स्वदेशं त्यक्तवान्। कुतः सः संसारस्य शोभावतारः गुलाबमुखः च?६६१।

ਜਾਲਮ ਅਦਾਇ ਲੀਏ ॥
जालम अदाइ लीए ॥

(यस्य) चालनं (देयता) दमनकारी

ਖੰਜਨ ਖਿਸਾਨ ਕੀਏ ॥
खंजन खिसान कीए ॥

(चक्षुषः चपलता) च लज्जां (दुःखं) स्थापयति,

ਜਿਨ ਦਿਲ ਹਰਾ ਹਮਾਰਾ ॥
जिन दिल हरा हमारा ॥

यः अस्माकं हृदयं अपहृतवान्, .

ਵਹ ਮਹਬਦਨ ਕਹਾ ਹੈ ॥੬੬੨॥
वह महबदन कहा है ॥६६२॥

वगपुच्छाः (पक्षिणः) तस्य क्रूर-इशारेभ्यः ईर्ष्याम् अनुभवन्ति स्म, यः अस्माकं मनः मोहितवान्, सः कुतः सः पुष्पित-मुखस्य रामः?६६२।

ਜਾਲਮ ਅਦਾਏ ਲੀਨੇ ॥
जालम अदाए लीने ॥

दमनात्मकं मनोवृत्तिं यस्य सः, .

ਜਾਨੁਕ ਸਰਾਬ ਪੀਨੇ ॥
जानुक सराब पीने ॥

तस्य हावभावाः मत्तस्य हावभावाः आसन्

ਰੁਖਸਰ ਜਹਾਨ ਤਾਬਾ ॥
रुखसर जहान ताबा ॥

यस्य गण्डौ लोकं प्रकाशयितुं (वशं कर्तुं), .

ਵਹ ਗੁਲਬਦਨ ਕਹਾ ਹੈ ॥੬੬੩॥
वह गुलबदन कहा है ॥६६३॥

सर्वं जगत् तस्य व्यक्तित्वस्य आज्ञाकारी कश्चित् वदेत् कुतः स पुष्पवक्त्रः रामः?६६३।

ਜਾਲਮ ਜਮਾਲ ਖੂਬੀ ॥
जालम जमाल खूबी ॥

(यस्य) सौन्दर्यं क्रूरं सौन्दर्यं (जमाल), .

ਰੋਸਨ ਦਿਮਾਗ ਅਖਸਰ ॥
रोसन दिमाग अखसर ॥

अस्य मुखस्य तेजः महत्त्वपूर्णः आसीत्, सः बुद्धिसिद्धः च आसीत्

ਪੁਰ ਚੁਸਤ ਜਾ ਜਿਗਰ ਰਾ ॥
पुर चुसत जा जिगर रा ॥

आत्मा यकृत् च चैतन्यप्रदः, २.

ਵਹ ਗੁਲ ਚਿਹਰ ਕਹਾ ਹੈ ॥੬੬੪॥
वह गुल चिहर कहा है ॥६६४॥

हृदयस्य प्रेममद्यपूर्णं पात्रं कुत्र तत् पुष्पं राममुखम्?६६४।

ਬਾਲਮ ਬਿਦੇਸ ਆਏ ॥
बालम बिदेस आए ॥

प्रियः (रामजी) विदेशात् आगतः,

ਜੀਤੇ ਜੁਆਨ ਜਾਲਮ ॥
जीते जुआन जालम ॥

अत्याचारिणः जित्वा दूरस्थेभ्यः प्रियः रामः पुनः आगतः

ਕਾਮਲ ਕਮਾਲ ਸੂਰਤ ॥
कामल कमाल सूरत ॥

यस्य स्वरूपं विलक्षणं सिद्धं भवति,

ਵਰ ਗੁਲ ਚਿਹਰ ਕਹਾ ਹੈ ॥੬੬੫॥
वर गुल चिहर कहा है ॥६६५॥

कुतः सर्वकलासु सिद्धः पुष्पवक्त्रः ॥६६५॥

ਰੋਸਨ ਜਹਾਨ ਖੂਬੀ ॥
रोसन जहान खूबी ॥

को लोके सद्भावप्रकाशकः, २.

ਜਾਹਰ ਕਲੀਮ ਹਫਤ ਜਿ ॥
जाहर कलीम हफत जि ॥

तस्य गुणाः सर्वत्र प्रसिद्धाः सप्तप्रदेशेषु च प्रसिद्धः

ਆਲਮ ਖੁਸਾਇ ਜਲਵਾ ॥
आलम खुसाइ जलवा ॥

यस्य ज्वाला जगतः प्रकाशकः (कुसै) ।

ਵਹ ਗੁਲ ਚਿਹਰ ਕਹਾ ਹੈ ॥੬੬੬॥
वह गुल चिहर कहा है ॥६६६॥

यस्य ज्योतिः प्रसृता जगत्, कुतः स पुष्पवक्त्रः रामः।।६६६।।

ਜੀਤੇ ਬਜੰਗ ਜਾਲਮ ॥
जीते बजंग जालम ॥

अत्याचारिणः (रावण) युद्धे केन पराजितः, २.

ਕੀਨ ਖਤੰਗ ਪਰਰਾ ॥
कीन खतंग पररा ॥

शरप्रहारैः अत्याचारिणः यो जयत् |

ਪੁਹਪਕ ਬਿਬਾਨ ਬੈਠੇ ॥
पुहपक बिबान बैठे ॥

ये पुष्पक बीमने उपविष्टाः, २.