धनुर्बाणहस्तेषु गृहीत्वा बहूनि शत्रून् ॥१४७०॥
तत्र क्रूर् कर्म नाम राक्षसः आसीत्
तत्र क्रूरकरं नाम राक्षसः बहुयुद्धविजितः
सः तदा एव राज्ञः पुरतः अगच्छत्
सः खरागसिंहस्य पुरतः गतः, उभौ वीरौ घोरयुद्धे प्रवृत्तौ आस्ताम्।१४७१।
स्वय्या
तदा एव सः सर्वायुधैः सह राज्ञः समीपं स्थितवान् ।
यदा सः स्वशस्त्राणि गृहीत्वा नृपं दृढतया प्रतिरोधितवान् तदा सः बहुधा युद्धं कृतवान्, न च कश्चित् तस्य पदानि रणक्षेत्रात् पुनः अनुसृत्य
राजा खड्गहस्ते गृहीत्वा शत्रुं हत्वा तस्य शिरः पृथिव्यां पतितम्
माध्यमेन सः अन्तिमं निःश्वासं गृहीतवान्, परन्तु तदा अपि तस्य क्रोधः न शान्तः, सः दन्तयोः अन्तः अधरं निपीडितवान् आसीत्।१४७२।
दोहरा
यदा क्रूरः कर्म हतः खड़गसिंहेन युद्धक्षेत्रे |
यदा करुर्करामः खड़गसिंहेन युद्धक्षेत्रे पातितः तदा अन्यः राक्षसः राक्षससेनायाः बहिः आगतः।१४७३।
सोर्था
करुर्दैत्यः नाम अयं राक्षसः अत्यन्तं शक्तिशालिनी आसीत्, सः पूर्वं अनेकेषु युद्धेषु युद्धं कृतवान् आसीत्
नृपं दृढतया सम्मुखीकृत्य किञ्चित् अपि न बिभेत्।1474।
चौपाई
(यदा) दृष्ट्वा 'क्रूअर कर्म' नाम विशालकाय चक्षुषा मृतम् |
स्वचक्षुषा करुरकरस्य वधं दृष्ट्वा सः खड्गं उत्थापितवान्
स च क्रोधेन राज्ञः आक्रम्य ।
इदानीं करुर्दैत्यः क्रुद्धः सन् राज्ञः उपरि पतितः, मृत्युरूपः मेघः निःसृतः इव आसीत्।१४७५।
सः आगत्य एव राज्ञः आह्वानं कृतवान्
आगत्य सः राज्ञः आह्वानं कृतवान् यत् त्वं भ्रातरं हत्वा कुत्र गच्छसि ।
इदानीं भवता सह युद्धं करिष्यामि
इदानीं त्वया सह युद्धं करिष्यामि तत्र त्वां प्रेषयिष्यामि यत्र मम भ्राता गतः” १४७६ ।
एवम् उक्त्वा (सः) ततः खरागम् आदाय
इत्युक्त्वा खड्गमुत्थाप्य क्रुद्धः स घोरं प्रहारं कृतवान्
(यदा) राजा (आक्रमणं) दृष्टवान् (ततः सः) खड्गेन (वृक्षं) छिनत्।
दृष्ट्वा राजा खड्गं छित्त्वा तं अपि क्षेत्रे निपातितवान्।1477।
दोहरा
करुर्दैत्यं करुरकर्म च यमस्य धाममुपेयौ |
राजा शस्त्राणि गृहीत्वा तेषां सैन्यं रणक्षेत्रे व्याप्तवान्।1478।
स्वय्या
ये राक्षसाः जीविताः आसन्, ते नृपस्य उपरि पतिताः |
बाणखड्गगदाशूलाग्निबाहुहस्तेषु
स राजा धनुर्बाणैः मध्यमार्गेण छिनत्त्वा च
बाणान् निष्कास्य स्वस्य कूपात्, तेषां वक्षःस्थलानि विदारयन्।1479।
चौपाई
ततः सर्वे शत्रवः पलायिताः
ततः सर्वे शत्रवः पलायिताः, तेषां कश्चन अपि तस्य पुरतः स्थितः
ते बहूनि दैत्यान् हत्वा यमलोकं प्रेषितवन्तः |
बहवः राक्षसाः हताः ये च जीविताः, ते युद्धक्षेत्रं पलायितवन्तः।१४८०।
स्वय्या
यदा सर्वे राक्षसाः पलायन्ते तदा राजा महाक्रोधः ।
कृष्णे बाणवृष्टिं कृत्वा देहं विदारयन् परतः निर्गतम्।
अथ च परदेहान् विदारयन्त्यन्यदेहेषु प्रविशन्ति स्म
पश्य शौर्यं राज्ञः स्वयं एकोऽपि बहूनां हन्ति।१४८१।
चौपाई