श्री दसम् ग्रन्थः

पुटः - 444


ਸਤ੍ਰ ਅਨੇਕ ਮਾਰ ਹੀ ਡਾਰੈ ॥੧੪੭੦॥
सत्र अनेक मार ही डारै ॥१४७०॥

धनुर्बाणहस्तेषु गृहीत्वा बहूनि शत्रून् ॥१४७०॥

ਕ੍ਰੂਰ ਕਰਮ ਇਕ ਰਾਛਸ ਨਾਮਾ ॥
क्रूर करम इक राछस नामा ॥

तत्र क्रूर् कर्म नाम राक्षसः आसीत्

ਜਿਨ ਜੀਤੇ ਆਗੇ ਸੰਗ੍ਰਾਮਾ ॥
जिन जीते आगे संग्रामा ॥

तत्र क्रूरकरं नाम राक्षसः बहुयुद्धविजितः

ਸੋ ਤਬ ਹੀ ਨ੍ਰਿਪ ਸਾਮੁਹੇ ਗਯੋ ॥
सो तब ही न्रिप सामुहे गयो ॥

सः तदा एव राज्ञः पुरतः अगच्छत्

ਅਤਿ ਹੀ ਜੂਝ ਦੁਹੁਨ ਕੋ ਭਯੋ ॥੧੪੭੧॥
अति ही जूझ दुहुन को भयो ॥१४७१॥

सः खरागसिंहस्य पुरतः गतः, उभौ वीरौ घोरयुद्धे प्रवृत्तौ आस्ताम्।१४७१।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਆਯੁਧ ਲੈ ਸਬ ਹੀ ਆਪਣੇ ਜਬ ਹੀ ਵਹ ਭੂਪਤਿ ਸੰਗ ਅਰਿਓ ਹੈ ॥
आयुध लै सब ही आपणे जब ही वह भूपति संग अरिओ है ॥

तदा एव सः सर्वायुधैः सह राज्ञः समीपं स्थितवान् ।

ਜੁਧ ਅਨੇਕ ਪ੍ਰਕਾਰ ਕੀਯੋ ਰਨ ਕੀ ਛਿਤ ਤੇ ਕੋਊ ਨਹਿ ਟਰਿਓ ਹੈ ॥
जुध अनेक प्रकार कीयो रन की छित ते कोऊ नहि टरिओ है ॥

यदा सः स्वशस्त्राणि गृहीत्वा नृपं दृढतया प्रतिरोधितवान् तदा सः बहुधा युद्धं कृतवान्, न च कश्चित् तस्य पदानि रणक्षेत्रात् पुनः अनुसृत्य

ਤੌ ਨ੍ਰਿਪ ਲੈ ਕਰ ਮੈ ਅਸਿ ਕੋ ਰਿਪੁ ਮੂੰਡ ਕਟਿਓ ਗਿਰ ਭੂਮਿ ਪਰਿਓ ਹੈ ॥
तौ न्रिप लै कर मै असि को रिपु मूंड कटिओ गिर भूमि परिओ है ॥

राजा खड्गहस्ते गृहीत्वा शत्रुं हत्वा तस्य शिरः पृथिव्यां पतितम्

ਦੇਹ ਛੁਟਿਯੋ ਨਹੀ ਕੋਪ ਹਟਿਓ ਨਿਜ ਓਠ ਕੇ ਦਾਤਨ ਸੋ ਪਕਰਿਓ ਹੈ ॥੧੪੭੨॥
देह छुटियो नही कोप हटिओ निज ओठ के दातन सो पकरिओ है ॥१४७२॥

माध्यमेन सः अन्तिमं निःश्वासं गृहीतवान्, परन्तु तदा अपि तस्य क्रोधः न शान्तः, सः दन्तयोः अन्तः अधरं निपीडितवान् आसीत्।१४७२।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕ੍ਰੂਰ ਕਰਮ ਕੋ ਖੜਗ ਸਿੰਘ ਜਬ ਮਾਰਿਓ ਰਨ ਠੌਰ ॥
क्रूर करम को खड़ग सिंघ जब मारिओ रन ठौर ॥

यदा क्रूरः कर्म हतः खड़गसिंहेन युद्धक्षेत्रे |

ਅਸੁਰਨ ਕੀ ਸੈਨਾ ਹੁਤੀ ਦਾਨਵ ਨਿਕਸਿਓ ਔਰ ॥੧੪੭੩॥
असुरन की सैना हुती दानव निकसिओ और ॥१४७३॥

यदा करुर्करामः खड़गसिंहेन युद्धक्षेत्रे पातितः तदा अन्यः राक्षसः राक्षससेनायाः बहिः आगतः।१४७३।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਕ੍ਰੂਰ ਦੈਤ ਜਿਹ ਨਾਮ ਵਡੋ ਦੈਤ ਬਲਵੰਡ ਅਤਿ ॥
क्रूर दैत जिह नाम वडो दैत बलवंड अति ॥

करुर्दैत्यः नाम अयं राक्षसः अत्यन्तं शक्तिशालिनी आसीत्, सः पूर्वं अनेकेषु युद्धेषु युद्धं कृतवान् आसीत्

ਆਗੇ ਬਹੁ ਸੰਗ੍ਰਾਮ ਲਰਿਓ ਅਰਿਓ ਨਾਹਿਨ ਡਰਿਓ ॥੧੪੭੪॥
आगे बहु संग्राम लरिओ अरिओ नाहिन डरिओ ॥१४७४॥

नृपं दृढतया सम्मुखीकृत्य किञ्चित् अपि न बिभेत्।1474।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕ੍ਰੂਰ ਕਰਮ ਬਧ ਨੈਨ ਨਿਹਾਰਿਓ ॥
क्रूर करम बध नैन निहारिओ ॥

(यदा) दृष्ट्वा 'क्रूअर कर्म' नाम विशालकाय चक्षुषा मृतम् |

ਤਬ ਹੀ ਅਪਨੋ ਖੜਗ ਸੰਭਾਰਿਓ ॥
तब ही अपनो खड़ग संभारिओ ॥

स्वचक्षुषा करुरकरस्य वधं दृष्ट्वा सः खड्गं उत्थापितवान्

ਕ੍ਰੂਰ ਦੈਤ ਰਿਸਿ ਨ੍ਰਿਪ ਪਰ ਧਾਯੋ ॥
क्रूर दैत रिसि न्रिप पर धायो ॥

स च क्रोधेन राज्ञः आक्रम्य ।

ਮਾਨੋ ਕਾਲ ਮੇਘ ਉਮਡਾਯੋ ॥੧੪੭੫॥
मानो काल मेघ उमडायो ॥१४७५॥

इदानीं करुर्दैत्यः क्रुद्धः सन् राज्ञः उपरि पतितः, मृत्युरूपः मेघः निःसृतः इव आसीत्।१४७५।

ਆਵਤ ਹੀ ਤਿਹ ਭੂਪ ਪਚਾਰਿਓ ॥
आवत ही तिह भूप पचारिओ ॥

सः आगत्य एव राज्ञः आह्वानं कृतवान्

ਜਾਹੁ ਕਹਾ ਮੁਝ ਬੰਧੁ ਪਛਾਰਿਓ ॥
जाहु कहा मुझ बंधु पछारिओ ॥

आगत्य सः राज्ञः आह्वानं कृतवान् यत् त्वं भ्रातरं हत्वा कुत्र गच्छसि ।

ਹਉ ਤੁਮ ਸੋ ਅਬ ਜੁਧ ਮਚੈ ਹੋ ॥
हउ तुम सो अब जुध मचै हो ॥

इदानीं भवता सह युद्धं करिष्यामि

ਭ੍ਰਾਤ ਗਯੋ ਜਹਿ ਤੋਹਿ ਪਠੈ ਹੋ ॥੧੪੭੬॥
भ्रात गयो जहि तोहि पठै हो ॥१४७६॥

इदानीं त्वया सह युद्धं करिष्यामि तत्र त्वां प्रेषयिष्यामि यत्र मम भ्राता गतः” १४७६ ।

ਯੌ ਕਹਿ ਕੈ ਤਬ ਖੜਗ ਸੰਭਾਰਿਓ ॥
यौ कहि कै तब खड़ग संभारिओ ॥

एवम् उक्त्वा (सः) ततः खरागम् आदाय

ਅਤਿ ਪ੍ਰਚੰਡ ਬਲ ਕੋਪਿ ਪ੍ਰਹਾਰਿਓ ॥
अति प्रचंड बल कोपि प्रहारिओ ॥

इत्युक्त्वा खड्गमुत्थाप्य क्रुद्धः स घोरं प्रहारं कृतवान्

ਭੂਪਤਿ ਲਖਿਓ ਕਾਟਿ ਅਸਿ ਦੀਨੋ ॥
भूपति लखिओ काटि असि दीनो ॥

(यदा) राजा (आक्रमणं) दृष्टवान् (ततः सः) खड्गेन (वृक्षं) छिनत्।

ਸੋਊ ਮਾਰਿ ਰਨ ਭੀਤਰਿ ਲੀਨੋ ॥੧੪੭੭॥
सोऊ मारि रन भीतरि लीनो ॥१४७७॥

दृष्ट्वा राजा खड्गं छित्त्वा तं अपि क्षेत्रे निपातितवान्।1477।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕ੍ਰੂਰ ਕਰਮ ਅਰੁ ਕ੍ਰੂਰ ਦੈਤ ਦੋਊ ਗਏ ਜਮ ਧਾਮਿ ॥
क्रूर करम अरु क्रूर दैत दोऊ गए जम धामि ॥

करुर्दैत्यं करुरकर्म च यमस्य धाममुपेयौ |

ਸੈਨਾ ਤਿਨ ਕੀ ਸਸਤ੍ਰ ਲੈ ਘੇਰਿਓ ਨ੍ਰਿਪ ਸੰਗ੍ਰਾਮਿ ॥੧੪੭੮॥
सैना तिन की ससत्र लै घेरिओ न्रिप संग्रामि ॥१४७८॥

राजा शस्त्राणि गृहीत्वा तेषां सैन्यं रणक्षेत्रे व्याप्तवान्।1478।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਰੋਸ ਕੀਓ ਤਿਨ ਹੂੰ ਮਨ ਮੈ ਜੋਉ ਦੈਤ ਬਚੇ ਨ੍ਰਿਪ ਊਪਰ ਧਾਏ ॥
रोस कीओ तिन हूं मन मै जोउ दैत बचे न्रिप ऊपर धाए ॥

ये राक्षसाः जीविताः आसन्, ते नृपस्य उपरि पतिताः |

ਬਾਨ ਕਮਾਨ ਗਦਾ ਬਰਛੀ ਅਗਨਾਯੁਧ ਲੈ ਕਰਿ ਕੋਪ ਬਢਾਏ ॥
बान कमान गदा बरछी अगनायुध लै करि कोप बढाए ॥

बाणखड्गगदाशूलाग्निबाहुहस्तेषु

ਤੌ ਨ੍ਰਿਪ ਤੀਰ ਸਰਾਸਨੁ ਲੈ ਸਭ ਆਵਤ ਬਾਟ ਮੈ ਕਾਟਿ ਗਿਰਾਏ ॥
तौ न्रिप तीर सरासनु लै सभ आवत बाट मै काटि गिराए ॥

स राजा धनुर्बाणैः मध्यमार्गेण छिनत्त्वा च

ਆਪਨੇ ਕਾਢਿ ਨਿਖੰਗਹੁ ਤੇ ਸਰ ਸਤ੍ਰਨ ਕੇ ਉਰ ਬੀਚ ਲਗਾਏ ॥੧੪੭੯॥
आपने काढि निखंगहु ते सर सत्रन के उर बीच लगाए ॥१४७९॥

बाणान् निष्कास्य स्वस्य कूपात्, तेषां वक्षःस्थलानि विदारयन्।1479।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਸਭ ਸਤ੍ਰ ਭਾਜ ਕੈ ਗਏ ॥
तब सभ सत्र भाज कै गए ॥

ततः सर्वे शत्रवः पलायिताः

ਕੋਊ ਸਨਮੁਖ ਹੋਤ ਨ ਪਏ ॥
कोऊ सनमुख होत न पए ॥

ततः सर्वे शत्रवः पलायिताः, तेषां कश्चन अपि तस्य पुरतः स्थितः

ਅਧਿਕ ਦੈਤ ਜਮਲੋਕਿ ਪਠਾਏ ॥
अधिक दैत जमलोकि पठाए ॥

ते बहूनि दैत्यान् हत्वा यमलोकं प्रेषितवन्तः |

ਜੀਅਤਿ ਰਹੇ ਰਨ ਤ੍ਯਾਗਿ ਪਰਾਏ ॥੧੪੮੦॥
जीअति रहे रन त्यागि पराए ॥१४८०॥

बहवः राक्षसाः हताः ये च जीविताः, ते युद्धक्षेत्रं पलायितवन्तः।१४८०।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭਾਜ ਗਏ ਸਬ ਦੈਤ ਜਬੈ ਤਬ ਭੂਪ ਰਿਸਿਓ ਹਰਿ ਕੋ ਸਰ ਮਾਰੇ ॥
भाज गए सब दैत जबै तब भूप रिसिओ हरि को सर मारे ॥

यदा सर्वे राक्षसाः पलायन्ते तदा राजा महाक्रोधः ।

ਲਾਗਤ ਹੀ ਕਵਿ ਸ੍ਯਾਮ ਕਹੈ ਤਨ ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੋ ਚੀਰ ਪਧਾਰੇ ॥
लागत ही कवि स्याम कहै तन स्री जदुबीर को चीर पधारे ॥

कृष्णे बाणवृष्टिं कृत्वा देहं विदारयन् परतः निर्गतम्।

ਬੇਧਿ ਕੈ ਔਰਨ ਕੇ ਤਨ ਕੋ ਪੁਨਿ ਔਰਨ ਜਾਇ ਲਗੇ ਸੁ ਸੰਘਾਰੇ ॥
बेधि कै औरन के तन को पुनि औरन जाइ लगे सु संघारे ॥

अथ च परदेहान् विदारयन्त्यन्यदेहेषु प्रविशन्ति स्म

ਦੇਖਹੁ ਪਉਰਖ ਭੂਪਤਿ ਕੋ ਅਬ ਆਪ ਹੈ ਏਕ ਅਨੇਕ ਬਿਦਾਰੇ ॥੧੪੮੧॥
देखहु पउरख भूपति को अब आप है एक अनेक बिदारे ॥१४८१॥

पश्य शौर्यं राज्ञः स्वयं एकोऽपि बहूनां हन्ति।१४८१।

ਚੌਪਈ ॥
चौपई ॥

चौपाई