(सखी परी शाह परी को कहने लगे।) हे शाह पारी! शृणु यस्य कृते अहं परिश्रमं कृतवान्,
इदानीं त्वं तां तलाकं कर्तुम् इच्छसि, तस्याः (राजकुमार्या सह) मिलितुं अपि न अनुमन्यते। ४४.
चतुर्विंशतिः : १.
हे सखी ! शाह परी अपि किं कुर्यात् ?
(तस्य) अप्रयोगे (मम) शरीरं स्तनं च दह्यते।
यदा मया तस्य रूपं दृष्टम् ।
अतः स्वर्गवासस्य विचारः परित्यक्तः अस्ति। ४५.
द्वयम् : १.
किं कर्तव्यं कुत्र गन्तव्यम् ? (मम) दुष्टाः तिलाः सन्ति।
न विद्यते शान्तिः (तस्य) दर्शनेन च सुखम् अनुभवति। ४६.
महबूबं न दृष्ट्वा नेत्रनिमिषः अपि घड़ी इव दृश्यते।
तदा शाह परी आसीत्, अधुना दासत्वं जातम्। ४७.
किं (मया) कर्तव्यं, कस्मै वक्तव्यं? (अहं) न सम्भाष्यमाणः अस्मि।
महबुबं न दृष्ट्वा नयनः रोगी ('जहमति') अभवत् । ४८.
अडिगः : १.
नेत्राणि तादृशानि यत् क्षणमपि इतस्ततः न चलन्ति (पश्यन्तु इत्यर्थः) ।
उभौ अपि प्रियदर्शनप्रेमेण निमग्नौ स्तः।
अहं (एवं) निष्ठावान् अभवम् यत् दुष्टः न पलायते।
हे सखी ! तं न दृष्ट्वा अपि (मम) जीवनं बहिः गच्छति। ४९.
दुष्टाः सन्ति ये अपसारयितुं न शक्यन्ते।
प्रियप्रेममग्नः सन् नेत्रनिमिषोऽपि न इतस्ततः चरति।
यत्र यत्र रोपिताः शिलाः तत्रैव स्थिताः ।
कवीभिः एवं उक्तम् (यत्र गच्छन्ति) ते ततः न प्रत्यागच्छन्ति। ५०.
द्वयम् : १.
दोलमानाः, अस्थिराः, क्षणमपि अस्थिराः।
यत्र इदानीं मौक्तिकाः रोपिताः सन्ति, तत्र न प्रत्यागमिष्यन्ति (ततः)। ५१.
कान्तनयनं दृष्ट्वा (मम) नेत्राणि तेषु निमग्नाः।
श्येन इव उड्डीयन्ते, न प्रत्यागमिष्यन्ति। ५२.
यत्र एतानि मौक्तिकानि रोपितानि, (ततः) तत्र बभूव।
मृग इव (शिक्षिका) उभौ क्रुद्धौ, (एकदा) गतौ, ततः सदा गता। ५३.
अडिगः : १.
यत्र एतानि मौक्तिकानि रोपितानि, (ततः) तत्रैव स्थिताः।
एतावत् परिश्रमं कृत्वा श्रान्तः अस्मि, अहं (एतत्) विस्मृत्य अपि अत्र न आगतः।
मम हस्तात् बहिः गतः शब्दः (अधुना मयि किमपि अवशिष्टम् इत्यर्थः) कथयतु, किं कर्तव्यम्?
कामदग्धः (अहं) हृदये सदा दह्यमानः अस्मि। ५४.
चतुर्विंशतिः : १.
एतावता प्रयत्नेन श्रान्ताः सर्वे सखीः,
परन्तु यदा दुष्टः प्रेम आरब्धः।
तदा ताः परीः योजनां चिन्तितवन्तः
राजकुमारं च गत्वा उवाच।५५।
हे राज कुमार ! यस्य त्वं योग्यः असि, २.
तस्य चरणयोः सर्वे स्वर्गदूताः पतन्ति।
अधुना अस्माकं सरदारानी (राजकुमारी परी) भवतः दर्शनं कर्तुम् इच्छति।
किं भवतः मनसि आगच्छति (कथयतु) 56.
एतत् श्रुत्वा राजकुमारः ।
ततः परी हसन् अवदत्।
अहं शाहपरि सह विवाहं न करिष्यामि
अहं च तस्य राजकुमार्याः अभावे म्रियिष्यामि। ५७.