श्री दसम् ग्रन्थः

पुटः - 1187


ਸੁਨੁ ਸਰਦਾਰ ਪਰੀ ਜੁ ਹਮ ਜਿਹ ਹਿਤ ਅਤਿ ਸ੍ਰਮ ਕੀਨ ॥
सुनु सरदार परी जु हम जिह हित अति स्रम कीन ॥

(सखी परी शाह परी को कहने लगे।) हे शाह पारी! शृणु यस्य कृते अहं परिश्रमं कृतवान्,

ਅਬ ਤੈ ਯਾਹਿ ਬਰਿਯੋ ਚਹਤ ਮਿਲਨ ਨ ਤਾ ਕਹ ਦੀਨ ॥੪੪॥
अब तै याहि बरियो चहत मिलन न ता कह दीन ॥४४॥

इदानीं त्वं तां तलाकं कर्तुम् इच्छसि, तस्याः (राजकुमार्या सह) मिलितुं अपि न अनुमन्यते। ४४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਖਿ ਸਰਦਾਰ ਪਰੀ ਕ੍ਯਾ ਕਰੈ ॥
सखि सरदार परी क्या करै ॥

हे सखी ! शाह परी अपि किं कुर्यात् ?

ਬਿਰਹ ਤਾਪ ਤਨ ਛਤਿਯਾ ਜਰੈ ॥
बिरह ताप तन छतिया जरै ॥

(तस्य) अप्रयोगे (मम) शरीरं स्तनं च दह्यते।

ਜਬ ਮੈ ਯਾ ਕੋ ਰੂਪ ਨਿਹਾਰਿਯੋ ॥
जब मै या को रूप निहारियो ॥

यदा मया तस्य रूपं दृष्टम् ।

ਸ੍ਵਰਗ ਬਿਖੈ ਕੋ ਬਾਸ ਬਿਸਾਰਿਯੋ ॥੪੫॥
स्वरग बिखै को बास बिसारियो ॥४५॥

अतः स्वर्गवासस्य विचारः परित्यक्तः अस्ति। ४५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਕਹਾ ਕਰੋ ਮੈ ਜਾਉ ਕਤ ਲਗੈ ਨਿਗੋਡੇ ਨੈਨ ॥
कहा करो मै जाउ कत लगै निगोडे नैन ॥

किं कर्तव्यं कुत्र गन्तव्यम् ? (मम) दुष्टाः तिलाः सन्ति।

ਬਿਨੁ ਹੇਰੇ ਕਲ ਨ ਪਰੈ ਨਿਰਖਤ ਲਾਗਤ ਚੈਨ ॥੪੬॥
बिनु हेरे कल न परै निरखत लागत चैन ॥४६॥

न विद्यते शान्तिः (तस्य) दर्शनेन च सुखम् अनुभवति। ४६.

ਬਿਨ ਦੇਖੇ ਮਹਬੂਬ ਕੇ ਪਲਕ ਲਗਤ ਹੈ ਜਾਮ ॥
बिन देखे महबूब के पलक लगत है जाम ॥

महबूबं न दृष्ट्वा नेत्रनिमिषः अपि घड़ी इव दृश्यते।

ਤਬ ਸਰਦਾਰ ਪਰੀ ਹੁਤੀ ਅਬ ਇਹ ਭਈ ਗੁਲਾਮ ॥੪੭॥
तब सरदार परी हुती अब इह भई गुलाम ॥४७॥

तदा शाह परी आसीत्, अधुना दासत्वं जातम्। ४७.

ਕਹਾ ਕਰੌ ਕਾ ਸੌ ਕਹੌ ਕਹੇ ਨ ਆਵਤ ਬੈਨ ॥
कहा करौ का सौ कहौ कहे न आवत बैन ॥

किं (मया) कर्तव्यं, कस्मै वक्तव्यं? (अहं) न सम्भाष्यमाणः अस्मि।

ਬਿਨੁ ਦੇਖੇ ਮਹਬੂਬ ਕੇ ਭਏ ਜਹਮਤੀ ਨੈਨ ॥੪੮॥
बिनु देखे महबूब के भए जहमती नैन ॥४८॥

महबुबं न दृष्ट्वा नयनः रोगी ('जहमति') अभवत् । ४८.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਪਲਕ ਨ ਇਤ ਉਤ ਜਾਇ ਨੈਨ ਐਸੇ ਲਗੇ ॥
पलक न इत उत जाइ नैन ऐसे लगे ॥

नेत्राणि तादृशानि यत् क्षणमपि इतस्ततः न चलन्ति (पश्यन्तु इत्यर्थः) ।

ਪਿਯ ਦੇਖਨ ਕੇ ਪ੍ਰੇਮ ਦੋਊ ਇਹ ਬਿਧਿ ਪਗੇ ॥
पिय देखन के प्रेम दोऊ इह बिधि पगे ॥

उभौ अपि प्रियदर्शनप्रेमेण निमग्नौ स्तः।

ਲਗਨ ਲਾਗਿ ਮੁਰਿ ਗਈ ਨਿਗੋਡਿ ਨ ਛੂਟਈ ॥
लगन लागि मुरि गई निगोडि न छूटई ॥

अहं (एवं) निष्ठावान् अभवम् यत् दुष्टः न पलायते।

ਹੋ ਨੈਕੁ ਨਿਹਾਰੇ ਬਿਨੁ ਸਖਿ ਪ੍ਰਾਨ ਨਿਖੂਟਈ ॥੪੯॥
हो नैकु निहारे बिनु सखि प्रान निखूटई ॥४९॥

हे सखी ! तं न दृष्ट्वा अपि (मम) जीवनं बहिः गच्छति। ४९.

ਛੁਟਤ ਛੁਟਾਏ ਨਾਹਿ ਨਿਗੋਡੇ ਜਹ ਲਗੇ ॥
छुटत छुटाए नाहि निगोडे जह लगे ॥

दुष्टाः सन्ति ये अपसारयितुं न शक्यन्ते।

ਪਲਕ ਨ ਇਤ ਉਤ ਹੋਇ ਪ੍ਰੇਮ ਪਿਯ ਕੇ ਪਗੇ ॥
पलक न इत उत होइ प्रेम पिय के पगे ॥

प्रियप्रेममग्नः सन् नेत्रनिमिषोऽपि न इतस्ततः चरति।

ਜਹਾ ਲਗੇ ਏ ਨੈਨ ਤਹੀ ਕੈ ਹ੍ਵੈ ਰਹੇ ॥
जहा लगे ए नैन तही कै ह्वै रहे ॥

यत्र यत्र रोपिताः शिलाः तत्रैव स्थिताः ।

ਹੋ ਫਿਰਿ ਆਵਨ ਕੇ ਨਾਹਿ ਕਬਿਨ ਐਸੇ ਕਹੇ ॥੫੦॥
हो फिरि आवन के नाहि कबिन ऐसे कहे ॥५०॥

कवीभिः एवं उक्तम् (यत्र गच्छन्ति) ते ततः न प्रत्यागच्छन्ति। ५०.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਥਰਹਰਾਇ ਥਿਰ ਨ ਰਹਹਿ ਪਲਕ ਨਹੀ ਠਹਰਾਹਿ ॥
थरहराइ थिर न रहहि पलक नही ठहराहि ॥

दोलमानाः, अस्थिराः, क्षणमपि अस्थिराः।

ਜਹ ਲਾਗੇ ਏ ਲੋਇਨਾ ਫਿਰਿ ਆਵਨ ਕੇ ਨਾਹਿ ॥੫੧॥
जह लागे ए लोइना फिरि आवन के नाहि ॥५१॥

यत्र इदानीं मौक्तिकाः रोपिताः सन्ति, तत्र न प्रत्यागमिष्यन्ति (ततः)। ५१.

ਨਿਰਖਿ ਨੈਨ ਮਹਬੂਬ ਕੇ ਨੈਨ ਗਡੇ ਤਿਨ ਮਾਹਿ ॥
निरखि नैन महबूब के नैन गडे तिन माहि ॥

कान्तनयनं दृष्ट्वा (मम) नेत्राणि तेषु निमग्नाः।

ਉਡੈ ਅਘਾਨੇ ਬਾਜ ਜ੍ਯੋ ਫਿਰ ਆਵਨ ਕੇ ਨਾਹਿ ॥੫੨॥
उडै अघाने बाज ज्यो फिर आवन के नाहि ॥५२॥

श्येन इव उड्डीयन्ते, न प्रत्यागमिष्यन्ति। ५२.

ਜਹਾ ਲਗੇ ਏ ਲੋਇਨਾ ਤਹ ਹੀ ਕੇ ਸੁ ਭਏ ॥
जहा लगे ए लोइना तह ही के सु भए ॥

यत्र एतानि मौक्तिकानि रोपितानि, (ततः) तत्र बभूव।

ਬਹਰੀ ਜ੍ਯੋਂ ਕਹਰੀ ਦੋਊ ਗਏ ਸੁ ਗਏ ਗਏ ॥੫੩॥
बहरी ज्यों कहरी दोऊ गए सु गए गए ॥५३॥

मृग इव (शिक्षिका) उभौ क्रुद्धौ, (एकदा) गतौ, ततः सदा गता। ५३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਜਿਤ ਲਾਗੇ ਏ ਨੈਨ ਸੁ ਤਿਤਹੀ ਕੇ ਭਏ ॥
जित लागे ए नैन सु तितही के भए ॥

यत्र एतानि मौक्तिकानि रोपितानि, (ततः) तत्रैव स्थिताः।

ਕਰਿ ਹਾਰੀ ਹੌ ਜਤਨ ਨ ਭੂਲਿ ਇਤੈ ਅਏ ॥
करि हारी हौ जतन न भूलि इतै अए ॥

एतावत् परिश्रमं कृत्वा श्रान्तः अस्मि, अहं (एतत्) विस्मृत्य अपि अत्र न आगतः।

ਛੁਟੀ ਬਾਤ ਮੁਰਿ ਕਰ ਤੇ ਕਹੋ ਹੌ ਕ੍ਯਾ ਕਰੌ ॥
छुटी बात मुरि कर ते कहो हौ क्या करौ ॥

मम हस्तात् बहिः गतः शब्दः (अधुना मयि किमपि अवशिष्टम् इत्यर्थः) कथयतु, किं कर्तव्यम्?

ਹੋ ਮਦਨ ਤਾਪ ਤਨ ਤਈ ਸਦਾ ਜਿਯ ਮੈ ਜਰੌ ॥੫੪॥
हो मदन ताप तन तई सदा जिय मै जरौ ॥५४॥

कामदग्धः (अहं) हृदये सदा दह्यमानः अस्मि। ५४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕੋਟਿ ਜਤਨ ਕਰਿ ਰਹੀ ਸਖੀ ਸਬ ॥
कोटि जतन करि रही सखी सब ॥

एतावता प्रयत्नेन श्रान्ताः सर्वे सखीः,

ਲਗਨ ਨਿਗੌਡੀ ਲਾਗਿ ਗਈ ਜਬ ॥
लगन निगौडी लागि गई जब ॥

परन्तु यदा दुष्टः प्रेम आरब्धः।

ਤਬ ਤਿਨ ਪਰੀ ਉਪਾਇ ਬਿਚਾਰੋ ॥
तब तिन परी उपाइ बिचारो ॥

तदा ताः परीः योजनां चिन्तितवन्तः

ਰਾਜ ਪੁਤ੍ਰ ਸੌ ਜਾਇ ਉਚਾਰੋ ॥੫੫॥
राज पुत्र सौ जाइ उचारो ॥५५॥

राजकुमारं च गत्वा उवाच।५५।

ਰਾਜ ਕੁਅਰ ਤੈ ਜਿਹ ਬਰ ਲਾਇਕ ॥
राज कुअर तै जिह बर लाइक ॥

हे राज कुमार ! यस्य त्वं योग्यः असि, २.

ਜਾ ਕੀ ਪਰੀ ਲਗਹਿ ਸਭ ਪਾਇਕ ॥
जा की परी लगहि सभ पाइक ॥

तस्य चरणयोः सर्वे स्वर्गदूताः पतन्ति।

ਅਬ ਤੁਹਿ ਬਰਿਯੋ ਚਹਤ ਹਮਰੀ ਪਤਿ ॥
अब तुहि बरियो चहत हमरी पति ॥

अधुना अस्माकं सरदारानी (राजकुमारी परी) भवतः दर्शनं कर्तुम् इच्छति।

ਕਹਾ ਤਿਹਾਰੇ ਆਵਤ ਹੈ ਮਤਿ ॥੫੬॥
कहा तिहारे आवत है मति ॥५६॥

किं भवतः मनसि आगच्छति (कथयतु) 56.

ਰਾਜ ਕੁਅਰ ਇਹ ਭਾਤਿ ਸੁਨਾ ਜਬ ॥
राज कुअर इह भाति सुना जब ॥

एतत् श्रुत्वा राजकुमारः ।

ਬਚਨ ਪਰੀ ਸੋ ਕਹੇ ਬਿਹਸਿ ਤਬ ॥
बचन परी सो कहे बिहसि तब ॥

ततः परी हसन् अवदत्।

ਮੈ ਸਰਦਾਰ ਪਰਿਹਿ ਨਹਿ ਬਰਿ ਹੌਂ ॥
मै सरदार परिहि नहि बरि हौं ॥

अहं शाहपरि सह विवाहं न करिष्यामि

ਲਾਗਿ ਬਿਰਹ ਸੁ ਕੁਅਰਿ ਕੇ ਮਰਿ ਹੌਂ ॥੫੭॥
लागि बिरह सु कुअरि के मरि हौं ॥५७॥

अहं च तस्य राजकुमार्याः अभावे म्रियिष्यामि। ५७.