तस्य अन्ते 'अरि' इति शब्दं योजयतु।
(तत्) सर्वचित्तेषु बिन्दुनाम विचार्यताम्।
आदौ “वृक्षर्णि” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयन्तु, एवं च तुपकस्य सर्वाणि नामानि ज्ञात्वा यथेष्टं प्रयोजयन्तु।१०९७।
प्रथम उच्चारण 'रदनी' (गज-सेना) (शब्द)।
तस्य अन्ते 'अरि' इति शब्दं योजयतु।
(तत्) सर्वबिन्दून् नाम इति गृहाण।
“रदानी” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य नामानि ज्ञातव्यम्।१०९८।
(प्रथम) 'रदञ्चन्दनी अरिनि' (गज-सेना) पाठ करें।
तस्य अन्ते 'अरि' इति पदं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
“रदान-छन्दनी-अरिणी” इति शब्दान् वदन् अन्ते “अरी” इति शब्दान् योजयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि विना विवेकेन ज्ञातव्यानि।१०९९।
अरिल्
प्रथमं गजानां सर्वाणि नामानि वदन्तु।
तदनन्तरं 'अरिणी' 'अरि' इति शब्दान् योजयन्तु ।
(एते) तुपकनामानि सर्वैः सत्जनैः ज्ञेयानि।
सर्वेषां गजानां नामानि वदन् “अरिणी-अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११००।
चौपाई
प्रथमं 'निर्पाणी' (राजसेना) प्रदर्शयन्तु।
तस्य अन्ते 'अरि' इति पदं योजयतु।
सर्वबिन्दूनां नाम (तत्) विचारयतु।
प्रथमं “नृप्नि” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयतु विवेचनं विना तुपकस्य सर्वाणि नामानि ज्ञातव्यम्।११०१।
प्रथमं 'भूपानी' (राजसेना) इति शब्दं वदतु।
ततः तस्य अन्ते 'अरि' इति योजयतु।
(तत्) सर्वबिन्दून् नाम इति गृहाण।
प्रथमं “भूपानी” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११०२।
अरिल्
प्रथमं 'स्वामणि' शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।
(तत्) बिन्दुनामत्वेन सर्वबुद्धिभिः मनसा विज्ञेयम्।
प्रथमं “स्वामिनी” इति शब्दं वदन् अन्ते “शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अविवेकेन ज्ञातव्यानि।११०३।
प्रथमं 'अधिपानि' (राजसेना) शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।
(तत्) बिन्दुनामत्वेन सर्वबुद्धिभिः मनसा विज्ञेयम्।
“अधिपाणी” इति शब्दं वदन् अन्ते “शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अविवेकेन ज्ञातव्यानि।११०४।
प्रथमं मुखात् 'धारिणी' (राजसेना) शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'अरिणी' इति शब्दं योजयतु।
मनसि बिन्दुनामानि सर्वाणि (तत्) विचार्यताम्।
“धारिराणी” इति शब्दं वदन्, एह अन्ते “अरिणी” इति शब्दं च यथा इष्टप्रयोगाय तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११०५।
प्रथमं मुखात् 'अधिपाणी' इति शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।
(इत्) सर्वे चतुराः जनाः मनसि बिन्दुनाम अवगच्छन्ति।
“अधिपाणी” इति शब्दं वदन् अन्ते “शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि मनसि ज्ञातव्यानि।११०६।
प्रथमं 'पतिनी' (शब्द) वदन्तु ततः 'सत्रुणी' (शब्द) उच्चारयन्तु।
एतत् बिन्दुनाम, हृदये धारयतु।
तस्मिन् किमपि प्रकारस्य भेदं मा कुरुत।
पत्नीशब्दं वदन् शत्रुणीशब्दमुच्चारय मनसि तुपकनामानि ज्ञात्वा तत्र विवेकः नास्ति, यत्र इच्छसि तत्र तानि प्रयोजयन्तु।११०७।
चौपाई
प्रथमं 'भूपतिनि' (राजसेना) शब्दस्य उच्चारणं कुर्वन्तु।