श्री दसम् ग्रन्थः

पुटः - 788


ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਦੀਜੈ ॥
अरि पद अंति तवन के दीजै ॥

तस्य अन्ते 'अरि' इति शब्दं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਜੀਅ ਲਹੀਐ ॥
नाम तुपक के सभ जीअ लहीऐ ॥

(तत्) सर्वचित्तेषु बिन्दुनाम विचार्यताम्।

ਜਿਹ ਚਾਹੋ ਤਿਹ ਠਵਰ ਸੁ ਕਹੀਐ ॥੧੦੯੭॥
जिह चाहो तिह ठवर सु कहीऐ ॥१०९७॥

आदौ “वृक्षर्णि” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयन्तु, एवं च तुपकस्य सर्वाणि नामानि ज्ञात्वा यथेष्टं प्रयोजयन्तु।१०९७।

ਰਦਨੀ ਆਦਿ ਉਚਾਰਨ ਕੀਜੈ ॥
रदनी आदि उचारन कीजै ॥

प्रथम उच्चारण 'रदनी' (गज-सेना) (शब्द)।

ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਦੀਜੈ ॥
अरि पद अंति तवन के दीजै ॥

तस्य अन्ते 'अरि' इति शब्दं योजयतु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਲਹਿ ਲੀਜੈ ॥
सभ स्री नाम तुपक लहि लीजै ॥

(तत्) सर्वबिन्दून् नाम इति गृहाण।

ਜਿਹ ਚਾਹੋ ਤਿਹ ਠਵਰ ਸੁ ਭਨੀਜੈ ॥੧੦੯੮॥
जिह चाहो तिह ठवर सु भनीजै ॥१०९८॥

“रदानी” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य नामानि ज्ञातव्यम्।१०९८।

ਰਦਨਛੰਦਨੀ ਅਰਿਣੀ ਭਾਖੋ ॥
रदनछंदनी अरिणी भाखो ॥

(प्रथम) 'रदञ्चन्दनी अरिनि' (गज-सेना) पाठ करें।

ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਰਾਖੋ ॥
अरि पद अंति तवन के राखो ॥

तस्य अन्ते 'अरि' इति पदं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪਛਾਨੋ ॥
सकल तुपक के नाम पछानो ॥

सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।

ਯਾ ਮੈ ਭੇਦ ਨੈਕੁ ਨਹੀ ਜਾਨੋ ॥੧੦੯੯॥
या मै भेद नैकु नही जानो ॥१०९९॥

“रदान-छन्दनी-अरिणी” इति शब्दान् वदन् अन्ते “अरी” इति शब्दान् योजयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि विना विवेकेन ज्ञातव्यानि।१०९९।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਨਾਮ ਸਕਲ ਦੰਤਨ ਕੇ ਆਦਿ ਬਖਾਨੀਐ ॥
नाम सकल दंतन के आदि बखानीऐ ॥

प्रथमं गजानां सर्वाणि नामानि वदन्तु।

ਅਰਿਣੀ ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਠਾਨੀਐ ॥
अरिणी अरि पद अंति तवन के ठानीऐ ॥

तदनन्तरं 'अरिणी' 'अरि' इति शब्दान् योजयन्तु ।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਘਰ ਲਹਿ ਲੀਜੀਐ ॥
सकल तुपक के नाम सुघर लहि लीजीऐ ॥

(एते) तुपकनामानि सर्वैः सत्जनैः ज्ञेयानि।

ਹੋ ਦੀਯੋ ਚਹੋ ਜਿਹ ਠਵਰ ਤਹਾ ਹੀ ਦੀਜੀਐ ॥੧੧੦੦॥
हो दीयो चहो जिह ठवर तहा ही दीजीऐ ॥११००॥

सर्वेषां गजानां नामानि वदन् “अरिणी-अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११००।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਨ੍ਰਿਪਣੀ ਆਦਿ ਬਖਾਨਨ ਕੀਜੈ ॥
न्रिपणी आदि बखानन कीजै ॥

प्रथमं 'निर्पाणी' (राजसेना) प्रदर्शयन्तु।

ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਦੀਜੈ ॥
अरि पद अंति तवन के दीजै ॥

तस्य अन्ते 'अरि' इति पदं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪਛਾਨੋ ॥
सकल तुपक के नाम पछानो ॥

सर्वबिन्दूनां नाम (तत्) विचारयतु।

ਯਾ ਮੈ ਭੇਦ ਕਛੂ ਨਹੀ ਜਾਨੋ ॥੧੧੦੧॥
या मै भेद कछू नही जानो ॥११०१॥

प्रथमं “नृप्नि” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयतु विवेचनं विना तुपकस्य सर्वाणि नामानि ज्ञातव्यम्।११०१।

ਆਦਿ ਭੂਪਨੀ ਸਬਦ ਬਖਾਨਹੁ ॥
आदि भूपनी सबद बखानहु ॥

प्रथमं 'भूपानी' (राजसेना) इति शब्दं वदतु।

ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਠਾਨਹੁ ॥
अरि पद अंति तवन के ठानहु ॥

ततः तस्य अन्ते 'अरि' इति योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਲਹਿ ਲੀਜੈ ॥
नाम तुपक के सभ लहि लीजै ॥

(तत्) सर्वबिन्दून् नाम इति गृहाण।

ਜਿਹ ਚਾਹੋ ਤਿਹ ਠਵਰ ਭਣੀਜੈ ॥੧੧੦੨॥
जिह चाहो तिह ठवर भणीजै ॥११०२॥

प्रथमं “भूपानी” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११०२।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਪ੍ਰਿਥਮ ਸੁਆਮਨੀ ਸਬਦ ਉਚਾਰਨ ਕੀਜੀਐ ॥
प्रिथम सुआमनी सबद उचारन कीजीऐ ॥

प्रथमं 'स्वामणि' शब्दस्य उच्चारणं कुर्वन्तु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਅੰਤਿ ਤਵਨ ਕੇ ਦੀਜੀਐ ॥
सत्रु सबद को अंति तवन के दीजीऐ ॥

(ततः) तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਚਤੁਰ ਜੀਅ ਜਾਨੀਐ ॥
सकल तुपक के नाम चतुर जीअ जानीऐ ॥

(तत्) बिन्दुनामत्वेन सर्वबुद्धिभिः मनसा विज्ञेयम्।

ਹੋ ਯਾ ਕੇ ਭੀਤਰ ਭੇਦ ਨੈਕੁ ਨਹੀ ਮਾਨੀਐ ॥੧੧੦੩॥
हो या के भीतर भेद नैकु नही मानीऐ ॥११०३॥

प्रथमं “स्वामिनी” इति शब्दं वदन् अन्ते “शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अविवेकेन ज्ञातव्यानि।११०३।

ਆਦਿ ਅਧਿਪਨੀ ਸਬਦ ਉਚਾਰਨ ਕੀਜੀਐ ॥
आदि अधिपनी सबद उचारन कीजीऐ ॥

प्रथमं 'अधिपानि' (राजसेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਅੰਤਿ ਤਵਨ ਕੇ ਦੀਜੀਐ ॥
सत्रु सबद को अंति तवन के दीजीऐ ॥

तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਚਤੁਰ ਜੀਅ ਜਾਨੀਐ ॥
सकल तुपक के नाम चतुर जीअ जानीऐ ॥

(तत्) बिन्दुनामत्वेन सर्वबुद्धिभिः मनसा विज्ञेयम्।

ਹੋ ਯਾ ਕੇ ਭੀਤਰ ਭੇਦ ਨੈਕੁ ਨਹੀ ਮਾਨੀਐ ॥੧੧੦੪॥
हो या के भीतर भेद नैकु नही मानीऐ ॥११०४॥

“अधिपाणी” इति शब्दं वदन् अन्ते “शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अविवेकेन ज्ञातव्यानि।११०४।

ਧਰਦ੍ਰਿੜਨੀ ਮੁਖ ਤੇ ਸਬਦਾਦਿ ਬਖਾਨੀਐ ॥
धरद्रिड़नी मुख ते सबदादि बखानीऐ ॥

प्रथमं मुखात् 'धारिणी' (राजसेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਅਰਿਣੀ ਤਾ ਕੇ ਅੰਤਿ ਸਬਦ ਕੋ ਠਾਨੀਐ ॥
अरिणी ता के अंति सबद को ठानीऐ ॥

तस्य अन्ते 'अरिणी' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਜਾਨ ਜੀ ਲੀਜੀਐ ॥
सकल तुपक के नाम जान जी लीजीऐ ॥

मनसि बिन्दुनामानि सर्वाणि (तत्) विचार्यताम्।

ਹੋ ਸੁਘਰ ਚਹੋ ਜਿਹ ਠਵਰ ਉਚਾਰਨ ਕੀਜੀਐ ॥੧੧੦੫॥
हो सुघर चहो जिह ठवर उचारन कीजीऐ ॥११०५॥

“धारिराणी” इति शब्दं वदन्, एह अन्ते “अरिणी” इति शब्दं च यथा इष्टप्रयोगाय तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११०५।

ਆਦਿ ਅਧਿਪਨੀ ਸਬਦ ਸੁ ਮੁਖ ਤੇ ਭਾਖੀਐ ॥
आदि अधिपनी सबद सु मुख ते भाखीऐ ॥

प्रथमं मुखात् 'अधिपाणी' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਅੰਤਿ ਤਵਨ ਕੇ ਰਾਖੀਐ ॥
सत्रु सबद को अंति तवन के राखीऐ ॥

(ततः) तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਚਤੁਰ ਜੀਅ ਜਾਨੀਐ ॥
सकल तुपक के नाम चतुर जीअ जानीऐ ॥

(इत्) सर्वे चतुराः जनाः मनसि बिन्दुनाम अवगच्छन्ति।

ਹੋ ਜਵਨ ਠਵਰ ਮੈ ਚਹੀਐ ਤਹੀ ਪ੍ਰਮਾਨੀਐ ॥੧੧੦੬॥
हो जवन ठवर मै चहीऐ तही प्रमानीऐ ॥११०६॥

“अधिपाणी” इति शब्दं वदन् अन्ते “शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि मनसि ज्ञातव्यानि।११०६।

ਪਤਿਣੀ ਆਦਿ ਬਖਾਨ ਸਤ੍ਰੁਣੀ ਭਾਖੀਐ ॥
पतिणी आदि बखान सत्रुणी भाखीऐ ॥

प्रथमं 'पतिनी' (शब्द) वदन्तु ततः 'सत्रुणी' (शब्द) उच्चारयन्तु।

ਹੋਤ ਤੁਪਕ ਕੇ ਨਾਮ ਹ੍ਰਿਦੈ ਮੈ ਰਾਖੀਐ ॥
होत तुपक के नाम ह्रिदै मै राखीऐ ॥

एतत् बिन्दुनाम, हृदये धारयतु।

ਇਨ ਕੇ ਭੀਤਰ ਭੇਦ ਨ ਨੈਕੁ ਪਛਾਨੀਐ ॥
इन के भीतर भेद न नैकु पछानीऐ ॥

तस्मिन् किमपि प्रकारस्य भेदं मा कुरुत।

ਹੋ ਜਵਨ ਠਵਰ ਮੈ ਚਹੀਐ ਤਹੀ ਪ੍ਰਮਾਨੀਐ ॥੧੧੦੭॥
हो जवन ठवर मै चहीऐ तही प्रमानीऐ ॥११०७॥

पत्नीशब्दं वदन् शत्रुणीशब्दमुच्चारय मनसि तुपकनामानि ज्ञात्वा तत्र विवेकः नास्ति, यत्र इच्छसि तत्र तानि प्रयोजयन्तु।११०७।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਭੂਪਤਿਣੀ ਸਬਦਾਦਿ ਬਖਾਨੋ ॥
भूपतिणी सबदादि बखानो ॥

प्रथमं 'भूपतिनि' (राजसेना) शब्दस्य उच्चारणं कुर्वन्तु।