श्री दसम् ग्रन्थः

पुटः - 777


ਜਉਨ ਕਰਣ ਕਹਿ ਭਗਣਿ ਬਖਾਨੋ ॥
जउन करण कहि भगणि बखानो ॥

प्रथमं 'जौं (चन्द्रप्रकाश) करण भगनी' (शब्द) वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਠਾਨੋ ॥
जा चर कहि नाइक पद ठानो ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਭਣਿਜੈ ॥
सत्रु सबद को बहुरि भणिजै ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਲਹਿ ਲੀਜੈ ॥੯੮੧॥
नाम तुपक के सभ लहि लीजै ॥९८१॥

“जौंकरण” कहते हुए “भगन” शब्द उच्‍यार, तदनन्तर “जाचार-नायक-शत्रु” शब्दों को जोड़कर तुपक नाम जाना।९८१।

ਕਿਰਣ ਧਰਣ ਕਹਿ ਭਗਣਿ ਕਹੀਜੈ ॥
किरण धरण कहि भगणि कहीजै ॥

प्रथमं 'किरण धरण भगनी' इति वदन्तु।

ਸੁਤ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਧਰੀਜੈ ॥
सुत चर कहि पति सबद धरीजै ॥

(ततः) 'सुत चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद कहु बहुरि बखानहु ॥

ततः 'सत्रु' इति वचनम् ।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਅਨੁਮਾਨਹੁ ॥੯੮੨॥
नाम तुपक के सभ अनुमानहु ॥९८२॥

“किरणधारन” इति शब्दं वदन्, ततः “भगिनी” इति वचनं वद, ततः “सत्चार-पति-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि निर्धारयतु।९८२।

ਮਯੰਕ ਸਬਦ ਕਹਿ ਭਗਣਿ ਭਣਿਜੈ ॥
मयंक सबद कहि भगणि भणिजै ॥

प्रथमं 'मयङ्क (चन्द्र) भगनी' इति वचनं वदतु।

ਸਤੁ ਚਰ ਕਹਿ ਪਦ ਨਾਥ ਧਰਿਜੈ ॥
सतु चर कहि पद नाथ धरिजै ॥

(ततः) 'सुत चार नाथ' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਉਚਰੀਐ ॥
सत्रु सबद को बहुरि उचरीऐ ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਸੁ ਧਰੀਐ ॥੯੮੩॥
नाम तुपक के सकल सु धरीऐ ॥९८३॥

मयङ्कशब्दं वदन् भगिनीशब्दं वदन्तु, ततः सत्चार-नाथ-शत्रु इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि सम्यक् ज्ञातव्यानि।९८३।

ਮ੍ਰਿਗ ਬਾਹਨਿ ਕਹਿ ਭਗਣਿ ਬਖਾਨੋ ॥
म्रिग बाहनि कहि भगणि बखानो ॥

प्रथम जप 'मृग बहनी (चन्द्र) भगनी'।

ਸੁਤ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਪ੍ਰਮਾਨੋ ॥
सुत चर कहि पति सबद प्रमानो ॥

(ततः) 'सुत चार पति' इति वचनं वदतु।

ਸਤ੍ਰੁ ਸਬਦ ਤਿਹ ਅੰਤਿ ਉਚਾਰਹੁ ॥
सत्रु सबद तिह अंति उचारहु ॥

तस्य अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਚਿਤਿ ਧਾਰਹੁ ॥੯੮੪॥
सभ स्री नाम तुपक चिति धारहु ॥९८४॥

“मृग्वाहन” इति शब्दं ततः “भगिनी” इति उक्त्वा ततः “सत्चार-पति-शत्रु” इति वचनं उच्चारयित्वा तुपकस्य सर्वाणि नामानि मनसि स्वीकृत्य।९८४।

ਹਿਰਣ ਰਾਟ ਕਹਿ ਭਗਣਿ ਉਚਾਰਹੁ ॥
हिरण राट कहि भगणि उचारहु ॥

प्रथम जप 'हिरण रत भगनी' (शब्द)।

ਸੁਤ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਡਾਰਹੁ ॥
सुत चर कहि नाइक पद डारहु ॥

(ततः) 'सुत चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਭਣਿਜੈ ॥
सत्रु सबद को बहुरि भणिजै ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਲਹਿਜੈ ॥੯੮੫॥
नाम तुपक के सकल लहिजै ॥९८५॥

हिरण-रात इति वदन् भगिनीशब्दमुच्चारय, ततः सत्चार-नायक-शत्रु इति वचनं वद, एवं तुपकस्य सर्वाणि नामानि ज्ञातव्यम्।९८५।

ਸ੍ਰਿੰਗ ਬਾਹਣੀ ਭਗਾ ਭਣਿਜੈ ॥
स्रिंग बाहणी भगा भणिजै ॥

प्रथम पाठ 'श्रृंग बहनी (चन्द्र) भाग'।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਧਰਿਜੈ ॥
जा चर कहि पति सबद धरिजै ॥

(ततः) 'जा चार पति' इति शब्दं कल्पयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद को बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨਹੁ ॥੯੮੬॥
सभ स्री नाम तुपक के जानहु ॥९८६॥

श्रृङ्गवाहनीभग्गा इति वदन् जाचार-पति-शत्रु इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९८६।

ਮ੍ਰਿਗ ਪਤਿਣੀ ਕਹਿ ਭਗਣਿ ਭਣਿਜੈ ॥
म्रिग पतिणी कहि भगणि भणिजै ॥

प्रथमं 'मृग पटिनी भगनी' इति शब्दान् पाठयन्तु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਧਰਿਜੈ ॥
जा चर कहि पति सबद धरिजै ॥

ततः 'जा चार पति' इति शब्दान् योजयन्तु ।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद को बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪ੍ਰਮਾਨਹੁ ॥੯੮੭॥
सकल तुपक के नाम प्रमानहु ॥९८७॥

“मृग्-पतिनि” इति वदन्, ततः “भगिनी” इति शब्दं वद ततः “जाचार-पति-शत्रु” इति वचनं उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यम्।९८७।

ਪ੍ਰਜਾਪਤਿ ਕਹਿ ਭਗਣਿ ਭਣਿਜੈ ॥
प्रजापति कहि भगणि भणिजै ॥

प्रथमं 'प्रजापति (चन्द्र) भगनी' इति वचनं वदतु।

ਸੁਤ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਧਰਿਜੈ ॥
सुत चर कहि पति सबद धरिजै ॥

(ततः) 'सुत चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद को बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪ੍ਰਮਾਨਹੁ ॥੯੮੮॥
सकल तुपक के नाम प्रमानहु ॥९८८॥

“प्रजापति” इति उक्त्वा “भगिनी” इति योजयित्वा ततः “सत्चर-पति-शत्रु” इति शब्दानाम् उल्लेखं कृत्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९८८।

ਛੰਦ ॥
छंद ॥

छन्द्

ਮ੍ਰਿਗ ਨਾਥ ਭਗਣਣਿ ਭਾਖੁ ॥
म्रिग नाथ भगणणि भाखु ॥

(प्रथम) 'मृगनाथ भगानी' कहें।

ਰਿਪੁ ਨਾਥ ਚਰ ਪਤਿ ਰਾਖੁ ॥
रिपु नाथ चर पति राखु ॥

(ततः) 'रिपुनाथ चार पति' योजयतु।

ਰਿਪੁ ਸਬਦ ਬਹੁਰਿ ਬਖਾਨ ॥
रिपु सबद बहुरि बखान ॥

अथ 'रिपु' इति वचनम् ।

ਸਭ ਨਾਮ ਤੁਪਕ ਪ੍ਰਮਾਨ ॥੯੮੯॥
सभ नाम तुपक प्रमान ॥९८९॥

“मृग्नाथ भगिनिनि” इति वचनं वदन् “रिपु-नाथ-चर-पति-रिपु” इति वचनं उच्चारयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९८९।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਨਦੀ ਰਾਟ ਸੁਤ ਭਗਣਿ ਭਣਿਜੈ ॥
नदी राट सुत भगणि भणिजै ॥

प्रथम पाठ 'नादी रात सुत भगनी'।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਧਰਿਜੈ ॥
जा चर कहि पति सबद धरिजै ॥

(ततः) 'जा चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਤਿਹ ਅੰਤਿ ਬਖਾਨਹੁ ॥
सत्रु सबद तिह अंति बखानहु ॥

तस्य अन्ते शत्रुशब्दं वदतु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਅਨੁਮਾਨਹੁ ॥੯੯੦॥
सभ स्री नाम तुपक अनुमानहु ॥९९०॥

नादि-राट्, सुत-भगिनी इति वचनं वदन्, “जाचार-पति-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य नामानि विद्धि।९९०।

ਸਾਮੁੰਦ੍ਰਜ ਕਹਿ ਭਗਣਿ ਭਣਿਜੈ ॥
सामुंद्रज कहि भगणि भणिजै ॥

प्रथमं 'समुन्द्रज (चन्द्र) भगनी' इति वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਧਰਿਜੈ ॥
जा चर कहि पति सबद धरिजै ॥

(ततः) 'जा चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਤਿਹ ਅੰਤਿ ਉਚਾਰੋ ॥
सत्रु सबद तिह अंति उचारो ॥

तस्य अन्ते शत्रुशब्दं पठन्तु ।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਜੀਅ ਧਾਰੋ ॥੯੯੧॥
नाम तुपक के सभ जीअ धारो ॥९९१॥

“समुद्रराज” इति वदन् “भगिनी” इति शब्दं योजयित्वा ततः “जाचार-पति-शत्रु” इति शब्दान् उच्चारयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि मनसि ज्ञातव्यानि।९९१।

ਨਦੀ ਰਾਟ ਸੁਤ ਭਗਣਿ ਉਚਾਰੋ ॥
नदी राट सुत भगणि उचारो ॥

(प्रथम) उच्चार (शब्दों) 'नादि रत सुत भगनी'।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਪਦ ਦੇ ਡਾਰੋ ॥
जा चर कहि पति पद दे डारो ॥

(ततः) 'जा चार पति' इति शब्दान् योजयतु।