प्रथमं 'जौं (चन्द्रप्रकाश) करण भगनी' (शब्द) वदन्तु।
(ततः) 'जा चार नायक' इति पदं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
“जौंकरण” कहते हुए “भगन” शब्द उच्यार, तदनन्तर “जाचार-नायक-शत्रु” शब्दों को जोड़कर तुपक नाम जाना।९८१।
प्रथमं 'किरण धरण भगनी' इति वदन्तु।
(ततः) 'सुत चार पति' इति शब्दान् योजयतु।
ततः 'सत्रु' इति वचनम् ।
“किरणधारन” इति शब्दं वदन्, ततः “भगिनी” इति वचनं वद, ततः “सत्चार-पति-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि निर्धारयतु।९८२।
प्रथमं 'मयङ्क (चन्द्र) भगनी' इति वचनं वदतु।
(ततः) 'सुत चार नाथ' इति पदं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
मयङ्कशब्दं वदन् भगिनीशब्दं वदन्तु, ततः सत्चार-नाथ-शत्रु इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि सम्यक् ज्ञातव्यानि।९८३।
प्रथम जप 'मृग बहनी (चन्द्र) भगनी'।
(ततः) 'सुत चार पति' इति वचनं वदतु।
तस्य अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
“मृग्वाहन” इति शब्दं ततः “भगिनी” इति उक्त्वा ततः “सत्चार-पति-शत्रु” इति वचनं उच्चारयित्वा तुपकस्य सर्वाणि नामानि मनसि स्वीकृत्य।९८४।
प्रथम जप 'हिरण रत भगनी' (शब्द)।
(ततः) 'सुत चार नायक' इति पदं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
हिरण-रात इति वदन् भगिनीशब्दमुच्चारय, ततः सत्चार-नायक-शत्रु इति वचनं वद, एवं तुपकस्य सर्वाणि नामानि ज्ञातव्यम्।९८५।
प्रथम पाठ 'श्रृंग बहनी (चन्द्र) भाग'।
(ततः) 'जा चार पति' इति शब्दं कल्पयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।
श्रृङ्गवाहनीभग्गा इति वदन् जाचार-पति-शत्रु इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९८६।
प्रथमं 'मृग पटिनी भगनी' इति शब्दान् पाठयन्तु।
ततः 'जा चार पति' इति शब्दान् योजयन्तु ।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
“मृग्-पतिनि” इति वदन्, ततः “भगिनी” इति शब्दं वद ततः “जाचार-पति-शत्रु” इति वचनं उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यम्।९८७।
प्रथमं 'प्रजापति (चन्द्र) भगनी' इति वचनं वदतु।
(ततः) 'सुत चार पति' इति शब्दान् योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
“प्रजापति” इति उक्त्वा “भगिनी” इति योजयित्वा ततः “सत्चर-पति-शत्रु” इति शब्दानाम् उल्लेखं कृत्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९८८।
छन्द्
(प्रथम) 'मृगनाथ भगानी' कहें।
(ततः) 'रिपुनाथ चार पति' योजयतु।
अथ 'रिपु' इति वचनम् ।
“मृग्नाथ भगिनिनि” इति वचनं वदन् “रिपु-नाथ-चर-पति-रिपु” इति वचनं उच्चारयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९८९।
चौपाई
प्रथम पाठ 'नादी रात सुत भगनी'।
(ततः) 'जा चार पति' इति शब्दान् योजयतु।
तस्य अन्ते शत्रुशब्दं वदतु।
नादि-राट्, सुत-भगिनी इति वचनं वदन्, “जाचार-पति-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य नामानि विद्धि।९९०।
प्रथमं 'समुन्द्रज (चन्द्र) भगनी' इति वदन्तु।
(ततः) 'जा चार पति' इति शब्दान् योजयतु।
तस्य अन्ते शत्रुशब्दं पठन्तु ।
“समुद्रराज” इति वदन् “भगिनी” इति शब्दं योजयित्वा ततः “जाचार-पति-शत्रु” इति शब्दान् उच्चारयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि मनसि ज्ञातव्यानि।९९१।
(प्रथम) उच्चार (शब्दों) 'नादि रत सुत भगनी'।
(ततः) 'जा चार पति' इति शब्दान् योजयतु।