श्री दसम् ग्रन्थः

पुटः - 125


ਸੰਜਾਤੇ ਠਣਿਕਾਰੇ ਤੇਗੀਂ ਉਬਰੇ ॥
संजाते ठणिकारे तेगीं उबरे ॥

कवचे खड्गप्रहारेन खड्गप्रहारेन उत्पद्यते ।

ਘਾੜ ਘੜਨਿ ਠਠਿਆਰੇ ਜਾਣਿ ਬਣਾਇ ਕੈ ॥੩੫॥
घाड़ घड़नि ठठिआरे जाणि बणाइ कै ॥३५॥

इदं दृश्यते यत् टिङ्कराः मुद्गरप्रहारैः पात्राणि कल्पयन्ति।३५।

ਸਟ ਪਈ ਜਮਧਾਣੀ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
सट पई जमधाणी दलां मुकाबला ॥

पुरुषमहिषचर्मणा आवृतं तुरही यमवाहनं यदा ध्वन्यते स्म तदा सेनाः परस्परं आक्रमितवन्तः ।

ਘੂਮਰ ਬਰਗ ਸਤਾਣੀ ਦਲ ਵਿਚਿ ਘਤੀਓ ॥
घूमर बरग सताणी दल विचि घतीओ ॥

(देवी) रणक्षेत्रे पलायनस्य विस्मयस्य च कारणम् आसीत् ।

ਸਣੇ ਤੁਰਾ ਪਲਾਣੀ ਡਿਗਣ ਸੂਰਮੇ ॥
सणे तुरा पलाणी डिगण सूरमे ॥

अश्वैः काष्ठैः सह पतन्ति योद्धाः |

ਉਠਿ ਉਠਿ ਮੰਗਣਿ ਪਾਣੀ ਘਾਇਲ ਘੂਮਦੇ ॥
उठि उठि मंगणि पाणी घाइल घूमदे ॥

उत्थाय क्षताः परिभ्रमन्तः जलं याचन्ते।

ਏਵਡੁ ਮਾਰਿ ਵਿਹਾਣੀ ਉਪਰ ਰਾਕਸਾਂ ॥
एवडु मारि विहाणी उपर राकसां ॥

एतादृशं महत् आपदं राक्षसानां उपरि पतितम्।

ਬਿਜਲ ਜਿਉ ਝਰਲਾਣੀ ਉਠੀ ਦੇਵਤਾ ॥੩੬॥
बिजल जिउ झरलाणी उठी देवता ॥३६॥

अस्मात् पार्श्वाद् देवी गर्जन् विद्युत् इव उत्थितः।।36।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਚੋਬੀ ਧਉਸ ਉਭਾਰੀ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
चोबी धउस उभारी दलां मुकाबला ॥

ढोलकवादकः तुरहीनादौ सेनाः परस्परं आक्रमणं कृतवन्तः ।

ਸਭੋ ਸੈਨਾ ਮਾਰੀ ਪਲ ਵਿਚਿ ਦਾਨਵੀ ॥
सभो सैना मारी पल विचि दानवी ॥

क्षणमात्रेण हता सर्वा दैत्यसैन्यम् |

ਦੁਰਗਾ ਦਾਨੋ ਮਾਰੇ ਰੋਹ ਬਢਾਇ ਕੈ ॥
दुरगा दानो मारे रोह बढाइ कै ॥

अत्यन्तं क्रुद्धा दुर्गा राक्षसान् जघान |

ਸਿਰ ਵਿਚ ਤੇਗ ਵਗਾਈ ਸ੍ਰਣਵਤ ਬੀਜ ਦੇ ॥੩੭॥
सिर विच तेग वगाई स्रणवत बीज दे ॥३७॥

सा श्रान्वतबीजस्य शिरसि खड्गं प्रहृतवती।37।

ਅਗਣਤ ਦਾਨੋ ਭਾਰੇ ਹੋਏ ਲੋਹੂਆ ॥
अगणत दानो भारे होए लोहूआ ॥

असंख्याः महाबलाः राक्षसाः रक्तमग्नाः आसन्।

ਜੋਧੇ ਜੇਡ ਮੁਨਾਰੇ ਅੰਦਰਿ ਖੇਤ ਦੈ ॥
जोधे जेड मुनारे अंदरि खेत दै ॥

ते मीनारा इव दानवाः युद्धक्षेत्रे |

ਦੁਰਗਾ ਨੋ ਲਲਕਾਰੇ ਆਵਣ ਸਾਹਮਣੇ ॥
दुरगा नो ललकारे आवण साहमणे ॥

दुर्गां आह्वानं कृत्वा तस्याः पुरतः आगताः।

ਦੁਰਗਾ ਸਭ ਸੰਘਾਰੇ ਰਾਕਸ ਆਂਵਦੇ ॥
दुरगा सभ संघारे राकस आंवदे ॥

दुर्गा आगतान् राक्षसान् सर्वान् जघान |

ਰਤੂ ਦੇ ਪਰਨਾਲੇ ਤਿਨ ਤੇ ਭੁਇ ਪਏ ॥
रतू दे परनाले तिन ते भुइ पए ॥

तेषां शरीरेभ्यः रक्तनिकाः पतिताः भूमौ ।

ਉਠੇ ਕਾਰਣਿਆਰੇ ਰਾਕਸ ਹੜਹੜਾਇ ॥੩੮॥
उठे कारणिआरे राकस हड़हड़ाइ ॥३८॥

तेभ्यः प्रहसन्तः केचन कर्मणा राक्षसाः उद्भवन्ति।।38।।

ਧਗਾ ਸੰਗਲੀਆਲੀ ਸੰਘਰ ਵਾਇਆ ॥
धगा संगलीआली संघर वाइआ ॥

शृङ्खलाबद्धाः तुरहीः, बगुलाः च ध्वनितवन्तः।

ਬਰਛੀ ਬੰਬਲੀਆਲੀ ਸੂਰੇ ਸੰਘਰੇ ॥
बरछी बंबलीआली सूरे संघरे ॥

योद्धवः खड्गैः लटकनविभूषितैः ।

ਭੇੜਿ ਮਚਿਆ ਬੀਰਾਲੀ ਦੁਰਗਾ ਦਾਨਵੀਂ ॥
भेड़ि मचिआ बीराली दुरगा दानवीं ॥

दुर्गा-देमो-योः मध्ये शौर्ययुद्धम् अभवत् ।

ਮਾਰ ਮਚੀ ਮੁਹਰਾਲੀ ਅੰਦਰਿ ਖੇਤ ਦੈ ॥
मार मची मुहराली अंदरि खेत दै ॥

युद्धक्षेत्रे अत्यन्तं विनाशः अभवत् ।

ਜਣ ਨਟ ਲਥੇ ਛਾਲੀ ਢੋਲਿ ਬਜਾਇ ਕੈ ॥
जण नट लथे छाली ढोलि बजाइ कै ॥

नटाः स्वस्य ढोलकं ध्वनयन्तः युद्धक्षेत्रे कूर्दितवन्तः इति भासते ।

ਲੋਹੂ ਫਾਥੀ ਜਾਲੀ ਲੋਥੀ ਜਮਧੜੀ ॥
लोहू फाथी जाली लोथी जमधड़ी ॥

शवस्य अन्तः प्रविष्टः खड्गः जाले फसितः रक्तवर्णितः मत्स्यः इव दृश्यते ।

ਘਣ ਵਿਚਿ ਜਿਉ ਛੰਛਾਲੀ ਤੇਗਾਂ ਹਸੀਆਂ ॥
घण विचि जिउ छंछाली तेगां हसीआं ॥

खड्गाः मेघेषु विद्युत् इव स्फुरन्ति स्म।

ਘੁਮਰਆਰ ਸਿਆਲੀ ਬਣੀਆਂ ਕੇਜਮਾਂ ॥੩੯॥
घुमरआर सिआली बणीआं केजमां ॥३९॥

खड्गैः आच्छादितं (युद्धक्षेत्रं) शिशिरनीहारवत्।३९।

ਧਗਾ ਸੂਲੀ ਬਜਾਈਆਂ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
धगा सूली बजाईआं दलां मुकाबला ॥

दुन्दुभिताडनेन तुरङ्गाः सेनाः परस्परं आक्रमितवन्तः ।

ਧੂਹਿ ਮਿਆਨੋ ਲਈਆਂ ਜੁਆਨੀ ਸੂਰਮੀ ॥
धूहि मिआनो लईआं जुआनी सूरमी ॥

यौवनाः योद्धवः खड्गान् स्कन्धात् बहिः आकृष्य ।

ਸ੍ਰਣਵਤ ਬੀਜ ਬਧਾਈਆਂ ਅਗਣਤ ਸੂਰਤਾਂ ॥
स्रणवत बीज बधाईआं अगणत सूरतां ॥

श्रान्वत बीजः असंख्यरूपेषु स्वं वर्धितवान् ।

ਦੁਰਗਾ ਸਉਹੇਂ ਆਈਆਂ ਰੋਹ ਬਢਾਇ ਕੈ ॥
दुरगा सउहें आईआं रोह बढाइ कै ॥

या दुर्गायाः पुरतः आगतः, अत्यन्तं क्रुद्धः।

ਸਭਨੀ ਆਣ ਵਗਾਈਆਂ ਤੇਗਾਂ ਧੂਹ ਕੈ ॥
सभनी आण वगाईआं तेगां धूह कै ॥

ते सर्वे खड्गान् बहिः आकृष्य प्रहारं कृतवन्तः।

ਦੁਰਗਾ ਸਭ ਬਚਾਈਆਂ ਢਾਲ ਸੰਭਾਲ ਕੈ ॥
दुरगा सभ बचाईआं ढाल संभाल कै ॥

दुर्गा सर्वेभ्यः आत्मानं तारयति स्म, कवचं सावधानतया धारयति स्म।

ਦੇਵੀ ਆਪ ਚਲਾਈਆਂ ਤਕਿ ਤਕਿ ਦਾਨਵੀ ॥
देवी आप चलाईआं तकि तकि दानवी ॥

स्वयं तदा देवी खड्गं साक्षात् पश्यन्ती राक्षसान् |

ਲੋਹੂ ਨਾਲਿ ਡੁਬਾਈਆਂ ਤੇਗਾਂ ਨੰਗੀਆਂ ॥
लोहू नालि डुबाईआं तेगां नंगीआं ॥

सा स्वस्य नग्नखड्गान् रक्तेन मज्जितवती।

ਸਾਰਸੁਤੀ ਜਨੁ ਨਾਈਆਂ ਮਿਲ ਕੈ ਦੇਵੀਆਂ ॥
सारसुती जनु नाईआं मिल कै देवीआं ॥

प्रतीयते स्म यत् देवीः समागत्य, सरस्वतीनद्यां स्नानं कृतवन्तः।

ਸਭੇ ਮਾਰ ਗਿਰਾਈਆਂ ਅੰਦਰਿ ਖੇਤ ਦੈ ॥
सभे मार गिराईआं अंदरि खेत दै ॥

देवी रणक्षेत्रे (श्रान्वतबीजस्य सर्वरूपाणि) हत्वा भूमौ क्षिप्तवती।

ਤਿਦੂੰ ਫੇਰਿ ਸਵਾਈਆਂ ਹੋਈਆਂ ਸੂਰਤਾਂ ॥੪੦॥
तिदूं फेरि सवाईआं होईआं सूरतां ॥४०॥

सद्यः तदा पुनः रूपाणि महतीं वर्धितानि।।40।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਸੂਰੀ ਸੰਘਰਿ ਰਚਿਆ ਢੋਲ ਸੰਖ ਨਗਾਰੇ ਵਾਇ ਕੈ ॥
सूरी संघरि रचिआ ढोल संख नगारे वाइ कै ॥

दुन्दुभिं शङ्खतूर्यं च ध्वनयन्तः योद्धा युद्धं प्रारब्धवन्तः ।

ਚੰਡ ਚਿਤਾਰੀ ਕਾਲਕਾ ਮਨ ਬਾਹਲਾ ਰੋਸ ਬਢਾਇ ਕੈ ॥
चंड चितारी कालका मन बाहला रोस बढाइ कै ॥

चण्डी अतीव क्रुद्धा कालीं मनसि स्मरत् |

ਨਿਕਲੀ ਮਥਾ ਫੋੜਿ ਕੈ ਜਨ ਫਤੇ ਨੀਸਾਣ ਬਜਾਇ ਕੈ ॥
निकली मथा फोड़ि कै जन फते नीसाण बजाइ कै ॥

सा चण्डीस्य ललाटं विदारयन्ती, तुरहीवादयन्त्याः, विजयध्वजस्य उड्डयनं च कृत्वा निर्गतवती।

ਜਾਗ ਸੁ ਜੰਮੀ ਜੁਧ ਨੂੰ ਜਰਵਾਣਾ ਜਣ ਮਰੜਾਇ ਕੈ ॥
जाग सु जंमी जुध नूं जरवाणा जण मरड़ाइ कै ॥

प्रकटिता सा युद्धाय गता, यथा बीर भद्रः शिवतः प्रकटितः।

ਦਲ ਵਿਚਿ ਘੇਰਾ ਘਤਿਆ ਜਣ ਸੀਂਹ ਤੁਰਿਆ ਗਣਿਣਾਇ ਕੈ ॥
दल विचि घेरा घतिआ जण सींह तुरिआ गणिणाइ कै ॥

तया संवृतं रणक्षेत्रं गर्जन्तं सिंह इव चलन्तीम् ।

ਆਪ ਵਿਸੂਲਾ ਹੋਇਆ ਤਿਹੁ ਲੋਕਾਂ ਤੇ ਖੁਨਸਾਇ ਕੈ ॥
आप विसूला होइआ तिहु लोकां ते खुनसाइ कै ॥

(दैत्यराजः) स्वयं महादुःखं प्राप्य त्रिलोकेषु क्रोधं प्रदर्शयन् ।

ਰੋਹ ਸਿਧਾਇਆਂ ਚਕ੍ਰ ਪਾਨ ਕਰ ਨਿੰਦਾ ਖੜਗ ਉਠਾਇ ਕੈ ॥
रोह सिधाइआं चक्र पान कर निंदा खड़ग उठाइ कै ॥

दुर्गा क्रुद्धा चक्रं हस्ते गृहीत्वा खड्गं उत्थाप्य गता।

ਅਗੈ ਰਾਕਸ ਬੈਠੇ ਰੋਹਲੇ ਤੀਰੀ ਤੇਗੀ ਛਹਬਰ ਲਾਇ ਕੈ ॥
अगै राकस बैठे रोहले तीरी तेगी छहबर लाइ कै ॥

तत्र पुरतः क्रुद्धाः राक्षसाः, सा राक्षसान् गृहीत्वा निपातयति स्म ।

ਪਕੜ ਪਛਾੜੇ ਰਾਕਸਾਂ ਦਲ ਦੈਤਾਂ ਅੰਦਰਿ ਜਾਇ ਕੈ ॥
पकड़ पछाड़े राकसां दल दैतां अंदरि जाइ कै ॥

दानवबलान्तरं गत्वा सा राक्षसान् गृहीत्वा निपातयत् ।

ਬਹੁ ਕੇਸੀ ਪਕੜਿ ਪਛਾੜਿਅਨਿ ਤਿਨ ਅੰਦਰਿ ਧੂਮ ਰਚਾਇ ਕੈ ॥
बहु केसी पकड़ि पछाड़िअनि तिन अंदरि धूम रचाइ कै ॥

तेषां केशात् गृहीत्वा तेषां बलानां मध्ये कोलाहलं कृत्वा अधः क्षिप्तवती।

ਬਡੇ ਬਡੇ ਚੁਣ ਸੂਰਮੇ ਗਹਿ ਕੋਟੀ ਦਏ ਚਲਾਇ ਕੈ ॥
बडे बडे चुण सूरमे गहि कोटी दए चलाइ कै ॥

धनुर्कोणेन गृहीत्वा क्षिप्य महाबलान् योद्धान्