कवचे खड्गप्रहारेन खड्गप्रहारेन उत्पद्यते ।
इदं दृश्यते यत् टिङ्कराः मुद्गरप्रहारैः पात्राणि कल्पयन्ति।३५।
पुरुषमहिषचर्मणा आवृतं तुरही यमवाहनं यदा ध्वन्यते स्म तदा सेनाः परस्परं आक्रमितवन्तः ।
(देवी) रणक्षेत्रे पलायनस्य विस्मयस्य च कारणम् आसीत् ।
अश्वैः काष्ठैः सह पतन्ति योद्धाः |
उत्थाय क्षताः परिभ्रमन्तः जलं याचन्ते।
एतादृशं महत् आपदं राक्षसानां उपरि पतितम्।
अस्मात् पार्श्वाद् देवी गर्जन् विद्युत् इव उत्थितः।।36।।
पौरि
ढोलकवादकः तुरहीनादौ सेनाः परस्परं आक्रमणं कृतवन्तः ।
क्षणमात्रेण हता सर्वा दैत्यसैन्यम् |
अत्यन्तं क्रुद्धा दुर्गा राक्षसान् जघान |
सा श्रान्वतबीजस्य शिरसि खड्गं प्रहृतवती।37।
असंख्याः महाबलाः राक्षसाः रक्तमग्नाः आसन्।
ते मीनारा इव दानवाः युद्धक्षेत्रे |
दुर्गां आह्वानं कृत्वा तस्याः पुरतः आगताः।
दुर्गा आगतान् राक्षसान् सर्वान् जघान |
तेषां शरीरेभ्यः रक्तनिकाः पतिताः भूमौ ।
तेभ्यः प्रहसन्तः केचन कर्मणा राक्षसाः उद्भवन्ति।।38।।
शृङ्खलाबद्धाः तुरहीः, बगुलाः च ध्वनितवन्तः।
योद्धवः खड्गैः लटकनविभूषितैः ।
दुर्गा-देमो-योः मध्ये शौर्ययुद्धम् अभवत् ।
युद्धक्षेत्रे अत्यन्तं विनाशः अभवत् ।
नटाः स्वस्य ढोलकं ध्वनयन्तः युद्धक्षेत्रे कूर्दितवन्तः इति भासते ।
शवस्य अन्तः प्रविष्टः खड्गः जाले फसितः रक्तवर्णितः मत्स्यः इव दृश्यते ।
खड्गाः मेघेषु विद्युत् इव स्फुरन्ति स्म।
खड्गैः आच्छादितं (युद्धक्षेत्रं) शिशिरनीहारवत्।३९।
दुन्दुभिताडनेन तुरङ्गाः सेनाः परस्परं आक्रमितवन्तः ।
यौवनाः योद्धवः खड्गान् स्कन्धात् बहिः आकृष्य ।
श्रान्वत बीजः असंख्यरूपेषु स्वं वर्धितवान् ।
या दुर्गायाः पुरतः आगतः, अत्यन्तं क्रुद्धः।
ते सर्वे खड्गान् बहिः आकृष्य प्रहारं कृतवन्तः।
दुर्गा सर्वेभ्यः आत्मानं तारयति स्म, कवचं सावधानतया धारयति स्म।
स्वयं तदा देवी खड्गं साक्षात् पश्यन्ती राक्षसान् |
सा स्वस्य नग्नखड्गान् रक्तेन मज्जितवती।
प्रतीयते स्म यत् देवीः समागत्य, सरस्वतीनद्यां स्नानं कृतवन्तः।
देवी रणक्षेत्रे (श्रान्वतबीजस्य सर्वरूपाणि) हत्वा भूमौ क्षिप्तवती।
सद्यः तदा पुनः रूपाणि महतीं वर्धितानि।।40।
पौरि
दुन्दुभिं शङ्खतूर्यं च ध्वनयन्तः योद्धा युद्धं प्रारब्धवन्तः ।
चण्डी अतीव क्रुद्धा कालीं मनसि स्मरत् |
सा चण्डीस्य ललाटं विदारयन्ती, तुरहीवादयन्त्याः, विजयध्वजस्य उड्डयनं च कृत्वा निर्गतवती।
प्रकटिता सा युद्धाय गता, यथा बीर भद्रः शिवतः प्रकटितः।
तया संवृतं रणक्षेत्रं गर्जन्तं सिंह इव चलन्तीम् ।
(दैत्यराजः) स्वयं महादुःखं प्राप्य त्रिलोकेषु क्रोधं प्रदर्शयन् ।
दुर्गा क्रुद्धा चक्रं हस्ते गृहीत्वा खड्गं उत्थाप्य गता।
तत्र पुरतः क्रुद्धाः राक्षसाः, सा राक्षसान् गृहीत्वा निपातयति स्म ।
दानवबलान्तरं गत्वा सा राक्षसान् गृहीत्वा निपातयत् ।
तेषां केशात् गृहीत्वा तेषां बलानां मध्ये कोलाहलं कृत्वा अधः क्षिप्तवती।
धनुर्कोणेन गृहीत्वा क्षिप्य महाबलान् योद्धान्