तथा वेषं कृत्वा सा स्वयोजनां प्रारभत ।
कतिपयेषु च क्षणेषु सा तत्रैव आसीत् यत्र सा आगन्तुं नियतम् आसीत्।(21)
चौपाई
अत्र एतावन्तः कथाः अभवन् ।
एतत् पक्षम् अभवत् । अधुना वयं अन्यस्याः स्त्रियाः विषये वदामः
भर्तारं हत्वा कः राज्यं लब्धवान् |
(रानी), यया पतिं हतम्।पुत्राय सार्वभौमत्वं च प्राप्तम्।(22)
सा (ऊर्ध्वतः) विवर्णवदना (दुःखार्थः) सर्वान् दर्शयति
सर्वेषां कृते सा मलिनं मुखं स्थापयति स्म किन्तु, अन्तः, मनसि सा प्रसन्ना अभवत्,
एवं (चिन्तयति) पुन्नुः शिरसा अपसारितः, .
यथा पुन्नुमुक्राम्य पुत्रं सिंहासने न्यसेत्।(23)
दोहिरा
'यथा मम सहपत्न्या अतीव दुःखितः अभवम्, तथैव मया मम पतिः हतः।'
'अधुना अहं ईश्वरस्य इच्छायाः समानपरम्परायाम् जीवनं रममाणः भविष्यामि।'(24)
चौपाई
तस्य शिरसि कष्टदाहः अभवत्
'सहपत्नी न पुनः शिरसा, शेष विधवा अहं जीवनं धारयिष्यामि,
मम धनस्य अभावः नास्ति' इति ।
'यथा मे धनाभावः नास्ति' इति तथा निराधः योजनां कुर्वन् आसीत्,(25)
दोहिरा
'राजः मम मनसः तृप्त्यर्थं मैथुनभोगं कदापि न अददात्।'
'अधुना यस्मै मम मनः आकांक्षति स्म, तत् मम समीपं आगन्तुं आमन्त्रयिष्यामि।'(26)
चौपाई
(सा) खिडक्यां उपविश्य (जनानाम्) अभिवादनं करोति स्म।
सा नृत्यं द्रष्टुं बालकोनीयां उपविश्य अविवेकीरूपेण धनस्य वर्षणं करोति स्म ।
(सा) राजकजस्य पत्नी किमपि न अवगच्छति स्म
राज्यकार्यं न करोति स्म, सुखेषु सर्वं समयं यापयति स्म।(27)
एकदा सा महिला एवम् अकरोत् ।
एकदा नृत्यं पश्यन्ती सा सर्वान् वीरान् आमन्त्रितवती ।
सर्वान् वीरान् आहूतवान्।
श्रुत्वा वार्ताम् उर्वस्सी अपि तत्र आगतः।(28)
(सः) शरीरे तानि एव अलङ्काराणि अलङ्कृतवान्
सा तानि एव आभूषणं धारयति स्म, तान् कोष्ठात् बहिः निष्कास्य।
(सा) कृष्णाश्वमारुह्य एवं विभूषिता
सा कृष्णाश्वं आरुह्य अग्रे गत्वा चन्द्रं अपि विनयशीलं कृतवती।(29)
सवैय्य
सुन्दराः कृष्णाः अतिकुञ्चिताः केशाः (तस्य) स्कन्धान् शोभन्ते।
हारः एतावत् सुन्दरः दृश्यते, अहं तस्य वर्णनं कर्तुं न शक्नोमि।
॥
सर्वे जनाः स्त्रियं निवारयित्वा त्रयाणां दुःखं निवारयित्वा पश्यन्ति। ३०.
सा हारभूषिता रजता चक्षुषी ।
शरीरे सुन्दरतमं कवचं धारयित्वा अदम्भं काम देवं कृतवान् इव ।
(सा) कल्गिना 'गजगह' (शिरपिण्डम्) कुञ्चितकेशभूषिता, सुखेन अश्वमारुह्यते।
एषा सर्वस्त्रीणां हृदयं गृहीतवती अस्ति। ३१.
सा ललिततया उपरि शिखायुक्तं पगडीं धारयति स्म।
कण्ठे विविधानि हाराणि स्थापयति स्म, यत् दृष्ट्वा कामदेवः अपि लज्जां अनुभवति स्म ।
भृङ्गं चर्वन्ती सा बद्धगजानां मध्ये स्वस्य अश्वं नृत्यति स्म ।
कविः सियाम भिनयः कथयति, इदं इव आसीत् यत् सा पृथिव्यां सर्वान् स्त्रियः प्रलोभयितुं आगता आसीत्।(32)