श्री दसम् ग्रन्थः

पुटः - 956


ਐਸੋ ਭੇਖ ਬਨਾਇ ਕੈ ਤਹ ਤੇ ਕਰਿਯੋ ਪਿਯਾਨ ॥
ऐसो भेख बनाइ कै तह ते करियो पियान ॥

तथा वेषं कृत्वा सा स्वयोजनां प्रारभत ।

ਪਲਕ ਏਕ ਬੀਤੀ ਨਹੀ ਤਹਾ ਪਹੂੰਚੀ ਆਨਿ ॥੨੧॥
पलक एक बीती नही तहा पहूंची आनि ॥२१॥

कतिपयेषु च क्षणेषु सा तत्रैव आसीत् यत्र सा आगन्तुं नियतम् आसीत्।(21)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਏਤੀ ਕਥਾ ਸੁ ਯਾ ਪੈ ਭਈ ॥
एती कथा सु या पै भई ॥

अत्र एतावन्तः कथाः अभवन् ।

ਅਬ ਕਥ ਚਲਿ ਤਿਹ ਤ੍ਰਿਯ ਪੈ ਗਈ ॥
अब कथ चलि तिह त्रिय पै गई ॥

एतत् पक्षम् अभवत् । अधुना वयं अन्यस्याः स्त्रियाः विषये वदामः

ਨਿਜੁ ਪਤਿ ਮਾਰਿ ਰਾਜ ਜਿਨ ਲਯੋ ॥
निजु पति मारि राज जिन लयो ॥

भर्तारं हत्वा कः राज्यं लब्धवान् |

ਲੈ ਸੁ ਛਤ੍ਰੁ ਨਿਜੁ ਸੁਤ ਸਿਰ ਦਯੋ ॥੨੨॥
लै सु छत्रु निजु सुत सिर दयो ॥२२॥

(रानी), यया पतिं हतम्।पुत्राय सार्वभौमत्वं च प्राप्तम्।(22)

ਮੁਖੁ ਫੀਕੋ ਕਰਿ ਸਭਨ ਦਿਖਾਵੈ ॥
मुखु फीको करि सभन दिखावै ॥

सा (ऊर्ध्वतः) विवर्णवदना (दुःखार्थः) सर्वान् दर्शयति

ਚਿਤ ਅਪਨੇ ਮੈ ਮੋਦ ਬਢਾਵੈ ॥
चित अपने मै मोद बढावै ॥

सर्वेषां कृते सा मलिनं मुखं स्थापयति स्म किन्तु, अन्तः, मनसि सा प्रसन्ना अभवत्,

ਸੋ ਪੁੰਨੂ ਨਿਜੁ ਸਿਰ ਤੇ ਟਾਰੋ ॥
सो पुंनू निजु सिर ते टारो ॥

एवं (चिन्तयति) पुन्नुः शिरसा अपसारितः, .

ਰਾਜ ਕਮੈਹੈ ਪੁਤ੍ਰ ਹਮਾਰੋ ॥੨੩॥
राज कमैहै पुत्र हमारो ॥२३॥

यथा पुन्नुमुक्राम्य पुत्रं सिंहासने न्यसेत्।(23)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਵਤਿ ਸਾਲ ਤੇ ਮੈ ਜਰੀ ਨਿਜੁ ਪਤਿ ਦਯੋ ਸੰਘਾਰ ॥
सवति साल ते मै जरी निजु पति दयो संघार ॥

'यथा मम सहपत्न्या अतीव दुःखितः अभवम्, तथैव मया मम पतिः हतः।'

ਬਿਧਵਾ ਹੀ ਹ੍ਵੈ ਜੀਵਿ ਹੌ ਜੌ ਰਾਖੇ ਕਰਤਾਰ ॥੨੪॥
बिधवा ही ह्वै जीवि हौ जौ राखे करतार ॥२४॥

'अधुना अहं ईश्वरस्य इच्छायाः समानपरम्परायाम् जीवनं रममाणः भविष्यामि।'(24)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਵਤਿ ਸਾਲ ਸਿਰ ਪੈ ਤਹਿ ਸਹਿਯੈ ॥
सवति साल सिर पै तहि सहियै ॥

तस्य शिरसि कष्टदाहः अभवत्

ਬਿਧਵਾ ਹੀ ਹ੍ਵੈ ਕੈ ਜਗ ਰਹਿਯੈ ॥
बिधवा ही ह्वै कै जग रहियै ॥

'सहपत्नी न पुनः शिरसा, शेष विधवा अहं जीवनं धारयिष्यामि,

ਧਨ ਕੋ ਟੋਟਿ ਕਛੂ ਮੁਹਿ ਨਾਹੀ ॥
धन को टोटि कछू मुहि नाही ॥

मम धनस्य अभावः नास्ति' इति ।

ਐਸੇ ਕਹੈ ਅਬਲਾ ਮਨ ਮਾਹੀ ॥੨੫॥
ऐसे कहै अबला मन माही ॥२५॥

'यथा मे धनाभावः नास्ति' इति तथा निराधः योजनां कुर्वन् आसीत्,(25)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮਨ ਭਾਵਤ ਕੋ ਭੋਗ ਮੁਹਿ ਕਰਨਿ ਨ ਦੇਤੋ ਰਾਇ ॥
मन भावत को भोग मुहि करनि न देतो राइ ॥

'राजः मम मनसः तृप्त्यर्थं मैथुनभोगं कदापि न अददात्।'

ਅਬਿ ਚਿਤ ਮੈ ਜਿਹ ਚਾਹਿ ਹੋ ਲੈਹੋ ਨਿਕਟਿ ਬੁਲਾਇ ॥੨੬॥
अबि चित मै जिह चाहि हो लैहो निकटि बुलाइ ॥२६॥

'अधुना यस्मै मम मनः आकांक्षति स्म, तत् मम समीपं आगन्तुं आमन्त्रयिष्यामि।'(26)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬੈਠਿ ਝਰੋਖੇ ਮੁਜਰਾ ਲੇਵੈ ॥
बैठि झरोखे मुजरा लेवै ॥

(सा) खिडक्यां उपविश्य (जनानाम्) अभिवादनं करोति स्म।

ਜਿਹ ਭਾਵੈ ਤਾ ਕੋ ਧਨੁ ਦੇਵੈ ॥
जिह भावै ता को धनु देवै ॥

सा नृत्यं द्रष्टुं बालकोनीयां उपविश्य अविवेकीरूपेण धनस्य वर्षणं करोति स्म ।

ਰਾਜ ਕਾਜ ਕਛੁ ਬਾਲ ਨ ਪਾਵੈ ॥
राज काज कछु बाल न पावै ॥

(सा) राजकजस्य पत्नी किमपि न अवगच्छति स्म

ਖੇਲ ਬਿਖੈ ਦਿਨੁ ਰੈਨਿ ਗਵਾਵੈ ॥੨੭॥
खेल बिखै दिनु रैनि गवावै ॥२७॥

राज्यकार्यं न करोति स्म, सुखेषु सर्वं समयं यापयति स्म।(27)

ਏਕ ਦਿਵਸ ਤਿਨ ਤ੍ਰਿਯ ਯੌ ਕੀਯੋ ॥
एक दिवस तिन त्रिय यौ कीयो ॥

एकदा सा महिला एवम् अकरोत् ।

ਬੈਠਿ ਝਰੋਖੇ ਮੁਜਰਾ ਲੀਯੋ ॥
बैठि झरोखे मुजरा लीयो ॥

एकदा नृत्यं पश्यन्ती सा सर्वान् वीरान् आमन्त्रितवती ।

ਸਭ ਸੂਰਨ ਕੋ ਬੋਲਿ ਪਠਾਯੋ ॥
सभ सूरन को बोलि पठायो ॥

सर्वान् वीरान् आहूतवान्।

ਯਹ ਸੁਨਿ ਭੇਵ ਉਰਬਸੀ ਪਾਯੋ ॥੨੮॥
यह सुनि भेव उरबसी पायो ॥२८॥

श्रुत्वा वार्ताम् उर्वस्सी अपि तत्र आगतः।(28)

ਭੂਖਨ ਵਹੈ ਅੰਗ ਤਿਨ ਧਰੇ ॥
भूखन वहै अंग तिन धरे ॥

(सः) शरीरे तानि एव अलङ्काराणि अलङ्कृतवान्

ਨਿਜੁ ਆਲੈ ਤੈ ਨਿਕਸਨਿ ਕਰੇ ॥
निजु आलै तै निकसनि करे ॥

सा तानि एव आभूषणं धारयति स्म, तान् कोष्ठात् बहिः निष्कास्य।

ਮੁਸਕੀ ਤਾਜੀ ਚੜੀ ਬਿਰਾਜੈ ॥
मुसकी ताजी चड़ी बिराजै ॥

(सा) कृष्णाश्वमारुह्य एवं विभूषिता

ਨਿਸ ਕੋ ਮਨੋ ਚੰਦ੍ਰਮਾ ਲਾਜੈ ॥੨੯॥
निस को मनो चंद्रमा लाजै ॥२९॥

सा कृष्णाश्वं आरुह्य अग्रे गत्वा चन्द्रं अपि विनयशीलं कृतवती।(29)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਸ੍ਯਾਮ ਛੁਟੇ ਕਚ ਕਾਧਨ ਊਪਰਿ ਸੋਭਿਤ ਹੈ ਅਤਿ ਹੀ ਘੁੰਘਰਾਰੇ ॥
स्याम छुटे कच काधन ऊपरि सोभित है अति ही घुंघरारे ॥

सुन्दराः कृष्णाः अतिकुञ्चिताः केशाः (तस्य) स्कन्धान् शोभन्ते।

ਹਾਰ ਸਿੰਗਾਰ ਦਿਪੈ ਅਤਿ ਚਾਰੁ ਸੁ ਮੋ ਪਹਿ ਤੇ ਨਹਿ ਜਾਤ ਉਚਾਰੇ ॥
हार सिंगार दिपै अति चारु सु मो पहि ते नहि जात उचारे ॥

हारः एतावत् सुन्दरः दृश्यते, अहं तस्य वर्णनं कर्तुं न शक्नोमि।

ਰੀਝਤ ਦੇਵ ਅਦੇਵ ਸਭੈ ਸੁ ਕਹਾ ਬਪੁਰੇ ਨਰ ਦੇਵ ਬਿਚਾਰੇ ॥
रीझत देव अदेव सभै सु कहा बपुरे नर देव बिचारे ॥

ਬਾਲ ਕੌ ਰੋਕ ਸਭੈ ਤਜਿ ਸੋਕ ਤ੍ਰਿਲੋਕ ਕੋ ਲੋਕ ਬਿਲੋਕਿਤ ਸਾਰੇ ॥੩੦॥
बाल कौ रोक सभै तजि सोक त्रिलोक को लोक बिलोकित सारे ॥३०॥

सर्वे जनाः स्त्रियं निवारयित्वा त्रयाणां दुःखं निवारयित्वा पश्यन्ति। ३०.

ਹਾਰ ਸਿੰਗਾਰ ਬਨਾਇ ਕੈ ਸੁੰਦਰਿ ਅੰਜਨ ਆਖਿਨ ਆਂਜਿ ਦੀਯੋ ॥
हार सिंगार बनाइ कै सुंदरि अंजन आखिन आंजि दीयो ॥

सा हारभूषिता रजता चक्षुषी ।

ਅਤਿ ਹੀ ਤਨ ਬਸਤ੍ਰ ਅਨੂਪ ਧਰੇ ਜਨ ਕੰਦ੍ਰਪ ਕੋ ਬਿਨੁ ਦ੍ਰਪ ਕੀਯੋ ॥
अति ही तन बसत्र अनूप धरे जन कंद्रप को बिनु द्रप कीयो ॥

शरीरे सुन्दरतमं कवचं धारयित्वा अदम्भं काम देवं कृतवान् इव ।

ਕਲਗੀ ਗਜਗਾਹ ਬਨੀ ਘੁੰਘਰਾਰ ਚੜੀ ਹਯ ਕੈ ਹੁਲਸਾਤ ਹੀਯੋ ॥
कलगी गजगाह बनी घुंघरार चड़ी हय कै हुलसात हीयो ॥

(सा) कल्गिना 'गजगह' (शिरपिण्डम्) कुञ्चितकेशभूषिता, सुखेन अश्वमारुह्यते।

ਬਿਨੁ ਦਾਮਨ ਹੀ ਇਹ ਕਾਮਨਿ ਯੌ ਸਭ ਭਾਮਿਨਿ ਕੋ ਮਨ ਮੋਲ ਲੀਯੋ ॥੩੧॥
बिनु दामन ही इह कामनि यौ सभ भामिनि को मन मोल लीयो ॥३१॥

एषा सर्वस्त्रीणां हृदयं गृहीतवती अस्ति। ३१.

ਸੀਸ ਫਬੈ ਕਲਗੀ ਤੁਰਰੋ ਸੁਭ ਲਾਲਨ ਕੋ ਸਰਪੇਚ ਸੁਹਾਯੋ ॥
सीस फबै कलगी तुररो सुभ लालन को सरपेच सुहायो ॥

सा ललिततया उपरि शिखायुक्तं पगडीं धारयति स्म।

ਹਾਰ ਅਪਾਰ ਧਰੇ ਉਰ ਮੈ ਮਨੁ ਦੇਖਿ ਮਨੋਜਵ ਕੋ ਬਿਰਮਾਯੋ ॥
हार अपार धरे उर मै मनु देखि मनोजव को बिरमायो ॥

कण्ठे विविधानि हाराणि स्थापयति स्म, यत् दृष्ट्वा कामदेवः अपि लज्जां अनुभवति स्म ।

ਬੀਰੀ ਚਬਾਤ ਕਛੂ ਮੁਸਕਾਤ ਬੰਧੇ ਗਜਗਾਹ ਤੁਰੰਗ ਨਚਾਯੋ ॥
बीरी चबात कछू मुसकात बंधे गजगाह तुरंग नचायो ॥

भृङ्गं चर्वन्ती सा बद्धगजानां मध्ये स्वस्य अश्वं नृत्यति स्म ।

ਸ੍ਯਾਮ ਭਨੈ ਮਹਿ ਲੋਕ ਕੀ ਮਾਨਹੁ ਮਾਨਨਿ ਕੋ ਮਨੁ ਮੋਹਨੁ ਆਯੋ ॥੩੨॥
स्याम भनै महि लोक की मानहु माननि को मनु मोहनु आयो ॥३२॥

कविः सियाम भिनयः कथयति, इदं इव आसीत् यत् सा पृथिव्यां सर्वान् स्त्रियः प्रलोभयितुं आगता आसीत्।(32)