श्री दसम् ग्रन्थः

पुटः - 648


ਕੇਈ ਸੁਨਤ ਪਾਠ ਪਰਮੰ ਪੁਨੀਤ ॥
केई सुनत पाठ परमं पुनीत ॥

अनेकाः पवित्रतमं ग्रन्थं शृण्वन्ति

ਨਹੀ ਮੁਰਤ ਕਲਪ ਬਹੁਤ ਜਾਤ ਬੀਤ ॥੧੫੮॥
नही मुरत कलप बहुत जात बीत ॥१५८॥

बहवः पवित्रधर्मग्रन्थपाठं शृण्वन्ति, उपविश्य बहवः कल्पान् (युगान्) अपि पश्चात् न पश्यन्ति।१५८।

ਕੇਈ ਬੈਠ ਕਰਤ ਜਲਿ ਕੋ ਅਹਾਰ ॥
केई बैठ करत जलि को अहार ॥

बहवः उपविश्य जलं खादन्ति।

ਕੇਈ ਭ੍ਰਮਤ ਦੇਸ ਦੇਸਨ ਪਹਾਰ ॥
केई भ्रमत देस देसन पहार ॥

बहवः उपविष्टाः जलं पिबन्ति बहवः च दूरसमीपस्थेषु पर्वतदेशेषु भ्रमन्ति

ਕੇਈ ਜਪਤ ਮਧ ਕੰਦਰੀ ਦੀਹ ॥
केई जपत मध कंदरी दीह ॥

बृहत्गुहासु (गुहासु) बहवः जपन्ति (उपविष्टाः)।

ਕੇਈ ਬ੍ਰਹਮਚਰਜ ਸਰਤਾ ਮਝੀਹ ॥੧੫੯॥
केई ब्रहमचरज सरता मझीह ॥१५९॥

गुहासु उपविष्टा बहवो नाम पुनरुक्ताः बहवो ब्रह्मचारिणः प्रवाहेषु चरन्ति।१५९।

ਕੇਈ ਰਹਤ ਬੈਠਿ ਮਧ ਨੀਰ ਜਾਇ ॥
केई रहत बैठि मध नीर जाइ ॥

बहवः जले उपविशन्ति।

ਕੇਈ ਅਗਨ ਜਾਰਿ ਤਾਪਤ ਬਨਾਇ ॥
केई अगन जारि तापत बनाइ ॥

बहवः जले उपविष्टाः बहवः अग्निदाह्य तापयन्ति

ਕੇਈ ਰਹਤ ਸਿਧਿ ਮੁਖ ਮੋਨ ਠਾਨ ॥
केई रहत सिधि मुख मोन ठान ॥

बहवः प्रामाणिकाः जनाः मुखयोः मौनं कुर्वन्ति ।

ਅਨਿ ਆਸ ਚਿਤ ਇਕ ਆਸ ਮਾਨ ॥੧੬੦॥
अनि आस चित इक आस मान ॥१६०॥

बहवः मौनं निपुणाः, भगवन्तं स्मरन्ति, बहवः च मनसि आकाशे एकाग्रतायां लीनाः सन्ति।160।

ਅਨਡੋਲ ਗਾਤ ਅਬਿਕਾਰ ਅੰਗ ॥
अनडोल गात अबिकार अंग ॥

शरीराणि (बहूनां) न चञ्चलन्ति, न च अङ्गानि दुःखं प्राप्नुवन्ति।

ਮਹਿਮਾ ਮਹਾਨ ਆਭਾ ਅਭੰਗ ॥
महिमा महान आभा अभंग ॥

(तेषां) महिमा महती आभा च अभङ्गः (अक्षरः)।

ਅਨਭੈ ਸਰੂਪ ਅਨਭਵ ਪ੍ਰਕਾਸ ॥
अनभै सरूप अनभव प्रकास ॥

(ते) निर्भयरूपाः अनुभवसंबुद्धाः।

ਅਬਯਕਤ ਤੇਜ ਨਿਸ ਦਿਨ ਉਦਾਸ ॥੧੬੧॥
अबयकत तेज निस दिन उदास ॥१६१॥

अनेकाः तस्य स्थिरस्य दुष्टस्य च भगवन्तस्य ध्याने लीनाः भवन्ति, यः परः स्तुतव्यः, यस्य महिमा अद्वितीयः, यः संज्ञानावतारः, यः प्रकाशावतारः, यस्य तेजः अव्यक्तः, यः असक्तः च अस्ति।161।

ਇਹ ਭਾਤਿ ਜੋਗਿ ਕੀਨੇ ਅਪਾਰ ॥
इह भाति जोगि कीने अपार ॥

एवं (बहुभिः) अप्रमेयाः पुण्याः कृताः।

ਗੁਰ ਬਾਝ ਯੌ ਨ ਹੋਵੈ ਉਧਾਰ ॥
गुर बाझ यौ न होवै उधार ॥

एवं प्रकारेण सः नाना प्रकारेण योगं कृतवान्, परन्तु गुरुं विना मोक्षः न प्राप्यते

ਤਬ ਪਰੇ ਦਤ ਕੇ ਚਰਨਿ ਆਨਿ ॥
तब परे दत के चरनि आनि ॥

अथ (ते) आगत्य दत्तस्य पादयोः पतिताः

ਕਹਿ ਦੇਹਿ ਜੋਗ ਕੇ ਗੁਰ ਬਿਧਾਨ ॥੧੬੨॥
कहि देहि जोग के गुर बिधान ॥१६२॥

अथ ते सर्वे दत्तस्य चरणयोः पतित्वा योगविधिं उपदिशतु इति प्रार्थितवन्तः।162।

ਜਲ ਮਧਿ ਜੌਨ ਮੁੰਡੇ ਅਪਾਰ ॥
जल मधि जौन मुंडे अपार ॥

ये अपारः (शिष्याः) जलस्नाताः, २.

ਬਨ ਨਾਮ ਤਉਨ ਹ੍ਵੈਗੇ ਕੁਮਾਰ ॥
बन नाम तउन ह्वैगे कुमार ॥

ये जले टोन्सुरे अनुष्ठानं कृतवन्तः, ते सर्वे राजपुत्राः (बालकाः) भवतः आश्रये सन्ति

ਗਿਰਿ ਮਧਿ ਸਿਖ ਕਿਨੇ ਅਨੇਕ ॥
गिरि मधि सिख किने अनेक ॥

(यत्) बहवः सिक्खाः पर्वतेषु कृतवन्तः,

ਗਿਰਿ ਭੇਸ ਸਹਤਿ ਸਮਝੋ ਬਿਬੇਕ ॥੧੬੩॥
गिरि भेस सहति समझो बिबेक ॥१६३॥

ये गिरिषु शिष्याः दीक्षिताः, ते बालिका इति नाम्ना प्रसिद्धाः आसन्।163।

ਭਾਰਥ ਭਣੰਤ ਜੇ ਭੇ ਦੁਰੰਤ ॥
भारथ भणंत जे भे दुरंत ॥

अनन्तभूतं भरतं निरूप्य (शिष्याः) ।

ਭਾਰਥੀ ਨਾਮ ਤਾ ਕੇ ਭਣੰਤ ॥
भारथी नाम ता के भणंत ॥

तेषां नाम 'भारती' इति ।

ਪੁਰਿ ਜਾਸ ਸਿਖ ਕੀਨੇ ਅਪਾਰ ॥
पुरि जास सिख कीने अपार ॥

(यत्) महाशिष्याः नगरेषु कृतवन्तः।

ਪੁਰੀ ਨਾਮ ਤਉਨ ਜਾਨ ਬਿਚਾਰ ॥੧੬੪॥
पुरी नाम तउन जान बिचार ॥१६४॥

स नगरेषु भ्रमन् बरातं परथं पुरी इत्यादीन् संन्यासं कृतवान्।164।

ਪਰਬਤ ਬਿਖੈ ਸਜੇ ਸਿਖ ਕੀਨ ॥
परबत बिखै सजे सिख कीन ॥

ये शिष्याः पर्वतेषु अलङ्कृताः,

ਪਰਬਤਿ ਸੁ ਨਾਮ ਲੈ ਤਾਹਿ ਦੀਨ ॥
परबति सु नाम लै ताहि दीन ॥

तेषां नाम 'पार्बति' इति अभवत् ।

ਇਹ ਭਾਤਿ ਉਚਰਿ ਕਰਿ ਪੰਚ ਨਾਮ ॥
इह भाति उचरि करि पंच नाम ॥

एवं पञ्चनामानि उच्चारितानि ।

ਤਬ ਦਤ ਦੇਵ ਕਿੰਨੇ ਬਿਸ੍ਰਾਮ ॥੧੬੫॥
तब दत देव किंने बिस्राम ॥१६५॥

ये गिरिषु शिष्याः कृताः, ते 'पर्वत्' इति नाम्ना अभवन्, एवं पञ्चनामानि उच्चारयन् दत्तः विश्रामं कृतवान्।165।

ਸਾਗਰ ਮੰਝਾਰ ਜੇ ਸਿਖ ਕੀਨ ॥
सागर मंझार जे सिख कीन ॥

ये सागरे शिष्याः कृताः, २.

ਸਾਗਰਿ ਸੁ ਨਾਮ ਤਿਨ ਕੇ ਪ੍ਰਬੀਨ ॥
सागरि सु नाम तिन के प्रबीन ॥

ते समुद्रे शिष्याः इति दीक्षिताः, तेषां नाम 'सागर' इति च...

ਸਾਰਸੁਤਿ ਤੀਰ ਜੇ ਕੀਨ ਚੇਲ ॥
सारसुति तीर जे कीन चेल ॥

यः सरस्वतीतीरम् अनुसृत्य आसीत्, २.

ਸਾਰਸੁਤੀ ਨਾਮ ਤਿਨ ਨਾਮ ਮੇਲ ॥੧੬੬॥
सारसुती नाम तिन नाम मेल ॥१६६॥

ये सरस्वतीतीरे शिष्याः कृताः, तेषां नाम ‘सरस्वती’ इति।१६६।

ਤੀਰਥਨ ਬੀਚ ਜੇ ਸਿਖ ਕੀਨ ॥
तीरथन बीच जे सिख कीन ॥

ये तीर्थेषु सेवन्ते स्म, २.

ਤੀਰਥਿ ਸੁ ਨਾਮ ਤਿਨ ਕੋ ਪ੍ਰਬੀਨ ॥
तीरथि सु नाम तिन को प्रबीन ॥

ये कृताः ते तीर्थस्थानेषु शिष्याः कृताः, ते कुशलाः शिष्याः 'तिरथ' इति नामाङ्किताः।

ਜਿਨ ਚਰਨ ਦਤ ਕੇ ਗਹੇ ਆਨਿ ॥
जिन चरन दत के गहे आनि ॥

ये आगत्य दत्तस्य पादौ धारयन्ति स्म,

ਤੇ ਭਏ ਸਰਬ ਬਿਦਿਆ ਨਿਧਾਨ ॥੧੬੭॥
ते भए सरब बिदिआ निधान ॥१६७॥

ये आगत्य दत्तपादं गृहीतवन्तः, ते सर्वे विद्यानिधिः अभवन्।167।

ਇਮਿ ਕਰਤ ਸਿਖ ਜਹ ਤਹ ਬਿਹਾਰਿ ॥
इमि करत सिख जह तह बिहारि ॥

ये शिष्याः कृतवन्तः यत्र यत्र तिष्ठन्ति स्म

ਆਸ੍ਰਮਨ ਬੀਚ ਜੋ ਜੋ ਨਿਹਾਰਿ ॥
आस्रमन बीच जो जो निहारि ॥

एवं शिष्याः यत्र यत्र वसन्ति स्म तत्र तत्र कश्चित् शिष्यः किमपि करोति स्म ।

ਤਹ ਤਹੀ ਸਿਖ ਜੋ ਕੀਨ ਜਾਇ ॥
तह तही सिख जो कीन जाइ ॥

तत्र गत्वा तान् दासान् कृतवान्।

ਆਸ੍ਰਮਿ ਸੁ ਨਾਮ ਕੋ ਤਿਨ ਸੁਹਾਇ ॥੧੬੮॥
आस्रमि सु नाम को तिन सुहाइ ॥१६८॥

तस्य नाम्ना तत्र आश्रमं स्थापितं ।

ਆਰੰਨ ਬੀਚ ਜੇਅ ਭੇ ਦਤ ॥
आरंन बीच जेअ भे दत ॥

बाण ('अर्न्') इत्यत्र ये दत्तस्य अनुयायिनः आसन्

ਸੰਨ੍ਯਾਸ ਰਾਜ ਅਤਿ ਬਿਮਲ ਮਤਿ ॥
संन्यास राज अति बिमल मति ॥

संन्यासश्च शिरोमणिश्चातिशुद्धबुद्धेः (दत्तः)।

ਤਹ ਤਹ ਸੁ ਕੀਨ ਜੇ ਸਿਖ ਜਾਇ ॥
तह तह सु कीन जे सिख जाइ ॥

ये शिष्याः तत्र गत्वा कृताः,

ਅਰਿੰਨਿ ਨਾਮ ਤਿਨ ਕੋ ਰਖਾਇ ॥੧੬੯॥
अरिंनि नाम तिन को रखाइ ॥१६९॥

सः निर्भयः पुरुषदत्तः अरण्यकेषु (वनेषु) अनेकाः शिष्याः अकरोत्, तेषां नाम `आरणायकः` इति अभवत्।१६९।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਦਤ ਮਹਾਤਮੇ ਅਨਭਉ ਪ੍ਰਕਾਸੇ ਦਸ ਨਾਮ ਧ੍ਰਯਾਯ ਸੰਪੂਰਣ ॥
इति स्री बचित्र नाटक ग्रंथे दत महातमे अनभउ प्रकासे दस नाम ध्रयाय संपूरण ॥

बचितर नाटके "थ ऋषिदत्तस्य संज्ञान-अवतारशिष्याणां दशनामानि" इति शीर्षकेण अध्यायस्य समाप्तिः ।

ਪਾਧੜੀ ਛੰਦ ॥
पाधड़ी छंद ॥

(अधुना द्वितीयगुरुत्वेन मनःकरणवर्णनम् आरभ्यते) PAADHARI STANZA

ਆਜਾਨ ਬਾਹੁ ਅਤਿਸੈ ਪ੍ਰਭਾਵ ॥
आजान बाहु अतिसै प्रभाव ॥

जानुपर्यन्तं आस्तीनः अतीव प्रभावशाली च

ਅਬਿਯਕਤ ਤੇਜ ਸੰਨ੍ਯਾਸ ਰਾਵ ॥
अबियकत तेज संन्यास राव ॥

तस्य संन्यासराजस्य महिमा अनिर्वचनीयः आसीत्, तस्य दीर्घबाहुप्रभावः अपि महती आसीत्

ਜਹ ਜਹ ਬਿਹਾਰ ਮੁਨਿ ਕਰਤ ਦਤ ॥
जह जह बिहार मुनि करत दत ॥

यत्र सः उपविष्टः आसीत्, .

ਅਨਭਉ ਪ੍ਰਕਾਸ ਅਰੁ ਬਿਮਲ ਮਤ ॥੧੭੦॥
अनभउ प्रकास अरु बिमल मत ॥१७०॥

यत्र यत्र दत्त मुनिः तत्रापि तेजः स्फुरति स्म शुद्धबुद्धिः प्रसृता।170।

ਜੇ ਹੁਤੇ ਦੇਸ ਦੇਸਨ ਨ੍ਰਿਪਾਲ ॥
जे हुते देस देसन न्रिपाल ॥

ये भूमिराजाः आसन्, .

ਤਜਿ ਗਰਬ ਪਾਨ ਲਾਗੇ ਸੁ ਢਾਲ ॥
तजि गरब पान लागे सु ढाल ॥

दूरसमीपदेशानां राजानः स्वदर्पं त्यक्त्वा आगत्य तस्य पादयोः पतितवन्तः

ਤਜਿ ਦੀਨ ਅਉਰ ਝੂਠੇ ਉਪਾਇ ॥
तजि दीन अउर झूठे उपाइ ॥

(ते) अन्यान् अपशिष्टान् उपायान् त्यक्तवन्तः

ਦ੍ਰਿੜ ਗਹਿਓ ਏਕ ਸੰਨ੍ਯਾਸ ਰਾਇ ॥੧੭੧॥
द्रिड़ गहिओ एक संन्यास राइ ॥१७१॥

सर्वान् मिथ्याप्रमाणान् त्यक्त्वा निश्चयेन दत्तं योगिराजं आधारं कृतवन्तः।171।

ਤਜਿ ਸਰਬ ਆਸ ਇਕ ਆਸ ਚਿਤ ॥
तजि सरब आस इक आस चित ॥

अन्यान् सर्वान् आशान् त्यक्त्वा एक आशा (कल्पिता) चित्।

ਅਬਿਕਾਰ ਚਿਤ ਪਰਮੰ ਪਵਿਤ ॥
अबिकार चित परमं पवित ॥

अन्यान् सर्वान् कामान् त्यक्त्वा तेषां हृदये एकः एव भगवतः मिलनकामः अवशिष्टः आसीत् तथा च

ਜਹ ਕਰਤ ਦੇਸ ਦੇਸਨ ਬਿਹਾਰ ॥
जह करत देस देसन बिहार ॥

यत्र यत्र (दत्तः) भूमिषु भ्रमति स्म, ।

ਉਠਿ ਚਲਤ ਸਰਬ ਰਾਜਾ ਅਪਾਰ ॥੧੭੨॥
उठि चलत सरब राजा अपार ॥१७२॥

तेषां सर्वेषां मनः परमं शुद्धं विना दुष्टं यस्मिन् देशे दत्तः गतः, तस्य स्थानस्य राजा पादयोः पतितः।१७२।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਗਵਨ ਕਰਤ ਜਿਹਾਂ ਜਿਹਾਂ ਦਿਸਾ ਮੁਨਿ ਮਨ ਦਤ ਅਪਾਰ ॥
गवन करत जिहां जिहां दिसा मुनि मन दत अपार ॥

मुनिदत्तः महामनसः, यत्र यत्र भ्रमति स्म,

ਸੰਗਿ ਚਲਤ ਉਠਿ ਸਬ ਪ੍ਰਜਾ ਤਜ ਘਰ ਬਾਰ ਪਹਾਰ ॥੧੭੩॥
संगि चलत उठि सब प्रजा तज घर बार पहार ॥१७३॥

दत्तः यस्याः दिशि गतः, तेषां स्थानानां प्रजाः स्वगृहं त्यक्त्वा तस्य सह गच्छन्ति स्म।१७३।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਿਹ ਜਿਹ ਦੇਸ ਮੁਨੀਸਰ ਗਏ ॥
जिह जिह देस मुनीसर गए ॥

यस्य देशं महामुनिः (दत्तः) ययौ, ।

ਊਚ ਨੀਚ ਸਬ ਹੀ ਸੰਗਿ ਭਏ ॥
ऊच नीच सब ही संगि भए ॥

यस्मिन् देशे दत्तः महामुनिः गतः, सर्वे वृद्धाः नाबालिकाः च तस्य सह गच्छन्ति स्म

ਏਕ ਜੋਗ ਅਰੁ ਰੂਪ ਅਪਾਰਾ ॥
एक जोग अरु रूप अपारा ॥

एकं योगिकं अपरं च अप्रमेयरूपं,

ਕਉਨ ਨ ਮੋਹੈ ਕਹੋ ਬਿਚਾਰਾ ॥੧੭੪॥
कउन न मोहै कहो बिचारा ॥१७४॥

यत्र योगी अत्यन्तं सुन्दरोऽपि तदा कः स्यात् मोहरहितः ॥१७४॥

ਜਹ ਤਹ ਚਲਾ ਜੋਗੁ ਸੰਨ੍ਯਾਸਾ ॥
जह तह चला जोगु संन्यासा ॥

संन्यासयोगः कुत्र गतः ?

ਰਾਜ ਪਾਟ ਤਜ ਭਏ ਉਦਾਸਾ ॥
राज पाट तज भए उदासा ॥

यत्र यत्र तस्य योगस्य संन्यासस्य च प्रभावः प्राप्यते स्म, तत्र तत्र जनाः सर्वाणि सामानानि त्यक्त्वा असक्ताः अभवन्

ਐਸੀ ਭੂਮਿ ਨ ਦੇਖੀਅਤ ਕੋਈ ॥
ऐसी भूमि न देखीअत कोई ॥

न तादृशी भूमिः दृष्टा,

ਜਹਾ ਸੰਨ੍ਯਾਸ ਜੋਗ ਨਹੀ ਹੋਈ ॥੧੭੫॥
जहा संन्यास जोग नही होई ॥१७५॥

न तादृशं स्थानं दृश्यते स्म, यत्र योगसंन्यासस्य प्रभावः नासीत्।175।