अनेकाः पवित्रतमं ग्रन्थं शृण्वन्ति
बहवः पवित्रधर्मग्रन्थपाठं शृण्वन्ति, उपविश्य बहवः कल्पान् (युगान्) अपि पश्चात् न पश्यन्ति।१५८।
बहवः उपविश्य जलं खादन्ति।
बहवः उपविष्टाः जलं पिबन्ति बहवः च दूरसमीपस्थेषु पर्वतदेशेषु भ्रमन्ति
बृहत्गुहासु (गुहासु) बहवः जपन्ति (उपविष्टाः)।
गुहासु उपविष्टा बहवो नाम पुनरुक्ताः बहवो ब्रह्मचारिणः प्रवाहेषु चरन्ति।१५९।
बहवः जले उपविशन्ति।
बहवः जले उपविष्टाः बहवः अग्निदाह्य तापयन्ति
बहवः प्रामाणिकाः जनाः मुखयोः मौनं कुर्वन्ति ।
बहवः मौनं निपुणाः, भगवन्तं स्मरन्ति, बहवः च मनसि आकाशे एकाग्रतायां लीनाः सन्ति।160।
शरीराणि (बहूनां) न चञ्चलन्ति, न च अङ्गानि दुःखं प्राप्नुवन्ति।
(तेषां) महिमा महती आभा च अभङ्गः (अक्षरः)।
(ते) निर्भयरूपाः अनुभवसंबुद्धाः।
अनेकाः तस्य स्थिरस्य दुष्टस्य च भगवन्तस्य ध्याने लीनाः भवन्ति, यः परः स्तुतव्यः, यस्य महिमा अद्वितीयः, यः संज्ञानावतारः, यः प्रकाशावतारः, यस्य तेजः अव्यक्तः, यः असक्तः च अस्ति।161।
एवं (बहुभिः) अप्रमेयाः पुण्याः कृताः।
एवं प्रकारेण सः नाना प्रकारेण योगं कृतवान्, परन्तु गुरुं विना मोक्षः न प्राप्यते
अथ (ते) आगत्य दत्तस्य पादयोः पतिताः
अथ ते सर्वे दत्तस्य चरणयोः पतित्वा योगविधिं उपदिशतु इति प्रार्थितवन्तः।162।
ये अपारः (शिष्याः) जलस्नाताः, २.
ये जले टोन्सुरे अनुष्ठानं कृतवन्तः, ते सर्वे राजपुत्राः (बालकाः) भवतः आश्रये सन्ति
(यत्) बहवः सिक्खाः पर्वतेषु कृतवन्तः,
ये गिरिषु शिष्याः दीक्षिताः, ते बालिका इति नाम्ना प्रसिद्धाः आसन्।163।
अनन्तभूतं भरतं निरूप्य (शिष्याः) ।
तेषां नाम 'भारती' इति ।
(यत्) महाशिष्याः नगरेषु कृतवन्तः।
स नगरेषु भ्रमन् बरातं परथं पुरी इत्यादीन् संन्यासं कृतवान्।164।
ये शिष्याः पर्वतेषु अलङ्कृताः,
तेषां नाम 'पार्बति' इति अभवत् ।
एवं पञ्चनामानि उच्चारितानि ।
ये गिरिषु शिष्याः कृताः, ते 'पर्वत्' इति नाम्ना अभवन्, एवं पञ्चनामानि उच्चारयन् दत्तः विश्रामं कृतवान्।165।
ये सागरे शिष्याः कृताः, २.
ते समुद्रे शिष्याः इति दीक्षिताः, तेषां नाम 'सागर' इति च...
यः सरस्वतीतीरम् अनुसृत्य आसीत्, २.
ये सरस्वतीतीरे शिष्याः कृताः, तेषां नाम ‘सरस्वती’ इति।१६६।
ये तीर्थेषु सेवन्ते स्म, २.
ये कृताः ते तीर्थस्थानेषु शिष्याः कृताः, ते कुशलाः शिष्याः 'तिरथ' इति नामाङ्किताः।
ये आगत्य दत्तस्य पादौ धारयन्ति स्म,
ये आगत्य दत्तपादं गृहीतवन्तः, ते सर्वे विद्यानिधिः अभवन्।167।
ये शिष्याः कृतवन्तः यत्र यत्र तिष्ठन्ति स्म
एवं शिष्याः यत्र यत्र वसन्ति स्म तत्र तत्र कश्चित् शिष्यः किमपि करोति स्म ।
तत्र गत्वा तान् दासान् कृतवान्।
तस्य नाम्ना तत्र आश्रमं स्थापितं ।
बाण ('अर्न्') इत्यत्र ये दत्तस्य अनुयायिनः आसन्
संन्यासश्च शिरोमणिश्चातिशुद्धबुद्धेः (दत्तः)।
ये शिष्याः तत्र गत्वा कृताः,
सः निर्भयः पुरुषदत्तः अरण्यकेषु (वनेषु) अनेकाः शिष्याः अकरोत्, तेषां नाम `आरणायकः` इति अभवत्।१६९।
बचितर नाटके "थ ऋषिदत्तस्य संज्ञान-अवतारशिष्याणां दशनामानि" इति शीर्षकेण अध्यायस्य समाप्तिः ।
(अधुना द्वितीयगुरुत्वेन मनःकरणवर्णनम् आरभ्यते) PAADHARI STANZA
जानुपर्यन्तं आस्तीनः अतीव प्रभावशाली च
तस्य संन्यासराजस्य महिमा अनिर्वचनीयः आसीत्, तस्य दीर्घबाहुप्रभावः अपि महती आसीत्
यत्र सः उपविष्टः आसीत्, .
यत्र यत्र दत्त मुनिः तत्रापि तेजः स्फुरति स्म शुद्धबुद्धिः प्रसृता।170।
ये भूमिराजाः आसन्, .
दूरसमीपदेशानां राजानः स्वदर्पं त्यक्त्वा आगत्य तस्य पादयोः पतितवन्तः
(ते) अन्यान् अपशिष्टान् उपायान् त्यक्तवन्तः
सर्वान् मिथ्याप्रमाणान् त्यक्त्वा निश्चयेन दत्तं योगिराजं आधारं कृतवन्तः।171।
अन्यान् सर्वान् आशान् त्यक्त्वा एक आशा (कल्पिता) चित्।
अन्यान् सर्वान् कामान् त्यक्त्वा तेषां हृदये एकः एव भगवतः मिलनकामः अवशिष्टः आसीत् तथा च
यत्र यत्र (दत्तः) भूमिषु भ्रमति स्म, ।
तेषां सर्वेषां मनः परमं शुद्धं विना दुष्टं यस्मिन् देशे दत्तः गतः, तस्य स्थानस्य राजा पादयोः पतितः।१७२।
दोहरा
मुनिदत्तः महामनसः, यत्र यत्र भ्रमति स्म,
दत्तः यस्याः दिशि गतः, तेषां स्थानानां प्रजाः स्वगृहं त्यक्त्वा तस्य सह गच्छन्ति स्म।१७३।
चौपाई
यस्य देशं महामुनिः (दत्तः) ययौ, ।
यस्मिन् देशे दत्तः महामुनिः गतः, सर्वे वृद्धाः नाबालिकाः च तस्य सह गच्छन्ति स्म
एकं योगिकं अपरं च अप्रमेयरूपं,
यत्र योगी अत्यन्तं सुन्दरोऽपि तदा कः स्यात् मोहरहितः ॥१७४॥
संन्यासयोगः कुत्र गतः ?
यत्र यत्र तस्य योगस्य संन्यासस्य च प्रभावः प्राप्यते स्म, तत्र तत्र जनाः सर्वाणि सामानानि त्यक्त्वा असक्ताः अभवन्
न तादृशी भूमिः दृष्टा,
न तादृशं स्थानं दृश्यते स्म, यत्र योगसंन्यासस्य प्रभावः नासीत्।175।