कृष्णः उभौ बलात् दूरं गत्वा उच्चैः उक्तवान्, “उभौ सेनाः स्वस्थाने तिष्ठन्तु अधुना वयं द्वौ अर्थात् अहं च पुण्ड्रिकः च अस्मिन् युद्धक्षेत्रे युद्धं करिष्यामः” इति २२६५।
(हे सुरमिओन्! त्वं) सर्वान् शृणु, तेन (आत्मा) 'घानि श्याम्' इति आहूतः अहम् अपि 'घानि श्याम्' इति उच्यते।
कृष्णः एवम् उक्तवान् – “अहं घनश्याम् इति वदामि, अत एव श्रगालः स्वसैनिकैः सह आक्रमणं कर्तुं आगतः
“किमर्थं द्वयोः बलयोः परस्परं युद्धं कर्तव्यम् ? ते स्थित्वा पश्यन्तु
मम पुण्ड्रिकस्य च युद्धं युक्तं भविष्यति” इति २२६६ ।
दोहरा
(कृष्णस्य) वचनं पालयित्वा क्रोधं त्यक्त्वा तौ सैन्यौ निश्चलौ स्थितौ।
एतत् प्रस्तावम् अङ्गीकृत्य उभौ बलौ स्वक्रोधं त्यक्त्वा तत्र स्थितौ, उभौ वासुदेवौ युद्धाय अग्रे अगच्छत्।२२६७।
स्वय्या
मत्तौ गजौ सिंहौ वा परस्परं युद्धाय आगतौ इव
इव प्रलयकाले द्वौ पक्षौ पर्वतौ परस्परं युद्धं कर्तुं उड्डीयमानौ आस्ताम् ।
उभौ वा जलप्रलयदिनौ क्रमेण, समुद्रद्वयं वा क्रुद्धौ।
अथवा मेघाः प्रलयकाले क्रोधवर्जिताः वर्षन्ति स्म, ते क्रुद्धाः रुद्राः इव भासन्ते स्म।।2268।
कबिट्
यथा असत्यं सत्यविरुद्धं, काचः शिलाविरुद्धं, पारा अग्निविरुद्धं, पत्रं तरङ्गविरुद्धं स्थातुं न शक्नोति
यथा आसक्तिः ज्ञानविरुद्धं, दुर्भावः प्रज्ञाविरुद्धं, अभिमानं तपस्वी ब्राह्मणस्य, पशुः च मनुष्यविरुद्धं स्थातुं न शक्नोति
यथा लज्जा कामविरुद्धं, शीतं उष्णं प्रति, भगवन्नामविरुद्धं पापं, स्थायिविषयस्य पुरतः क्षणिकं वस्तु, दानस्य विरुद्धं कृपणं, आदरविरुद्धं क्रोधं च स्थातुं न शक्नोति
तथैव एतौ विपरीतगुणात्मकौ वासुदेवौ परस्परं युद्धं कृतवन्तौ।२२६९।
स्वय्या
भयंकर युद्धम् अभवत्, ततः श्रीकृष्णः (सुदर्शन) चक्रं स्वीकृतवान्।
यदा तत्र घोरं युद्धं जातम्, तदा अन्ते कृष्णः स्वस्य चक्रं धारयन् श्रगालं आव्हानं कृत्वा अवदत्, “अहं त्वां हन्ति
(इति उक्त्वा श्रीकृष्णः) सुदर्शनचक्रं त्यक्त्वा शत्रुस्य शिरसि प्रहारं कृत्वा अङ्गं विच्छिन्नवान्।
सः स्वस्य चर्चां (सुदर्शनचक्रं) विसर्जितवान् यत् शत्रुशिरः कुम्भकारः इव सूत्रसाहाय्येन परिभ्रमणचक्रात् पात्रं विच्छिन्नवान्।2270।
श्रीगलं युद्धे हतं दृष्ट्वा, (तदा) काशीराजः, सः आक्रमितवान्।
मृतं श्रगालं दृष्ट्वा काशीराजः अग्रे अगच्छत्, सः कृष्णेन सह घोरं युद्धं कृतवान्
तस्मिन् स्थाने बहु ताडनं जातम्, तस्मिन् समये श्रीकृष्णः (पुनः) चक्रं चालयति स्म।
तत्र महानाशः नायकः अपि कृष्णः चक्रं विसृज्य पूर्वराजा इव राज्ञः शिरः छिनत्ति स्म।2271।
एतौ बलौ कृष्णं दृष्ट्वा क्रुद्धं योद्धां नाशयन्ताम् |
सर्वे प्लेस् कृत्वा क्लारिओनेट्, ढोलः च वादितः
यथा अन्ये बहवः शत्रुयोद्धाः आसन्, ते सर्वे स्वगृहं गतवन्तः ।
शत्रुसेनायाः योद्धाः स्वगृहं प्रति प्रस्थिताः, मेघाद् वर्षा इव कृष्णस्य उपरि आकाशात् पुष्पवृष्टिः अभवत्।2272।
बचित्तरनाटके कृष्णावतारे "काशीराजसह श्रगाल वध" नामक अध्याय समाप्त।
अधुना सुदक्षेण सह युद्धस्य वर्णनम् आरभ्यते
स्वय्या
यदा शत्रुसैनिकाः पलायन्ते स्म तदा कृष्णः स्वसेनायाः समीपम् आगतः |
ये देवाः तत्र आसन्, ते तस्य पादयोः आलम्बन्ते स्म
ते सर्वे कृष्णं प्रार्थ्य धूपं प्रज्वाल्य सांखं क्रीडन्ति स्म।
कृष्णं परितः प्रदक्षिणं कृत्वा तत्र शङ्खान् दग्धं कृत्वा कृष्णं वास्तविकं वीरं ज्ञातवन्तः।2273।
तस्मिन् पार्श्वे दक्षः कृष्णस्य स्तुतिं कृत्वा स्वगृहं गत्वा अस्मिन् पार्श्वे कृष्णः द्वारकाम् आगतः
तस्मिन् पार्श्वे काशीयां राज्ञः कटितशिरः प्रदर्श्य जनाः दुःखिताः अभवन्
सर्वे (जनाः) एवं जल्पितुं आरब्धवन्तः, यत् कविः श्यामः एवं कथितवान् ।
एवं जल्पन्ति स्म तत् फलं राज्ञः कृष्णं प्रति कृतस्य व्यवहारस्य।2274।
यस्मै ब्रह्मनारदः शिवश्च लोकजनैः पूज्यन्ते।
ब्रह्मा नारदश्च शिवश्च यं प्रजा ध्यायन्ति धूपदाहेन शङ्खप्रवाहेन च शिरसा प्रणम्य पूजयन्ति।
कथयति कविः श्यामः सुपुष्पाणि समर्प्य तान् प्रणमति।
प्रणतशिरसा पत्रपुष्पाणि समर्पयन्ति, एते ब्रह्मनारदशिवादिभिः कृष्णरहस्यं न बोधयितुं समर्थाः।2275।
सुद्चनः काशीराजपुत्रः तस्य हृदये अतीव क्रुद्धः अभवत् ।
सुदक्षः काशीराजपुत्रः क्रुद्धः सन् चिन्तितवान् – “यः मम पितरं हतवान्, अहं तं अपि हनिष्यामि