श्री दसम् ग्रन्थः

पुटः - 526


ਠਾਢੈ ਰਹੈ ਦੋਊ ਸੈਨ ਦੋਊ ਹਮ ਮਾਡਿ ਹੈ ਯਾ ਭੂਅ ਬੀਚ ਲਰਾਈ ॥੨੨੬੫॥
ठाढै रहै दोऊ सैन दोऊ हम माडि है या भूअ बीच लराई ॥२२६५॥

कृष्णः उभौ बलात् दूरं गत्वा उच्चैः उक्तवान्, “उभौ सेनाः स्वस्थाने तिष्ठन्तु अधुना वयं द्वौ अर्थात् अहं च पुण्ड्रिकः च अस्मिन् युद्धक्षेत्रे युद्धं करिष्यामः” इति २२६५।

ਯਾ ਘਨਿ ਸ੍ਯਾਮ ਕਹਾਯੋ ਸੁਨੋ ਸਭ ਮੈਹੋ ਤੇ ਤੈ ਘਨਿ ਸ੍ਯਾਮ ਕਹਾਯੋ ॥
या घनि स्याम कहायो सुनो सभ मैहो ते तै घनि स्याम कहायो ॥

(हे सुरमिओन्! त्वं) सर्वान् शृणु, तेन (आत्मा) 'घानि श्याम्' इति आहूतः अहम् अपि 'घानि श्याम्' इति उच्यते।

ਯਾ ਤੇ ਸੈਨ ਸ੍ਰਿਗਾਲ ਲੈ ਆਯੋ ਹੈ ਹਉ ਹੂ ਤਬੈ ਦਲੁ ਲੈ ਸੰਗਿ ਧਾਯੋ ॥
या ते सैन स्रिगाल लै आयो है हउ हू तबै दलु लै संगि धायो ॥

कृष्णः एवम् उक्तवान् – “अहं घनश्याम् इति वदामि, अत एव श्रगालः स्वसैनिकैः सह आक्रमणं कर्तुं आगतः

ਕਾਹੇ ਕਉ ਸੈਨ ਲਰੈ ਦੋਊ ਆਪ ਮੈ ਕਉਤੁਕ ਦੇਖਹੁ ਠਾਢਿ ਸੁਨਾਯੋ ॥
काहे कउ सैन लरै दोऊ आप मै कउतुक देखहु ठाढि सुनायो ॥

“किमर्थं द्वयोः बलयोः परस्परं युद्धं कर्तव्यम् ? ते स्थित्वा पश्यन्तु

ਸ੍ਯਾਮ ਭਨੈ ਲਰਬੋ ਰਨ ਮੈ ਹਮਰੋ ਅਰੁ ਯਾਹੀ ਹੀ ਕੋ ਬਨਿ ਆਯੋ ॥੨੨੬੬॥
स्याम भनै लरबो रन मै हमरो अरु याही ही को बनि आयो ॥२२६६॥

मम पुण्ड्रिकस्य च युद्धं युक्तं भविष्यति” इति २२६६ ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਮਾਨਿ ਬਾਤ ਠਾਢੇ ਰਹੇ ਸੈਨ ਦੋਊ ਤਜਿ ਕ੍ਰੁਧ ॥
मानि बात ठाढे रहे सैन दोऊ तजि क्रुध ॥

(कृष्णस्य) वचनं पालयित्वा क्रोधं त्यक्त्वा तौ सैन्यौ निश्चलौ स्थितौ।

ਦੋਊ ਹਰਿ ਆਵਤ ਭਏ ਹਰਿ ਸਮਾਨ ਹਿਤ ਜੁਧ ॥੨੨੬੭॥
दोऊ हरि आवत भए हरि समान हित जुध ॥२२६७॥

एतत् प्रस्तावम् अङ्गीकृत्य उभौ बलौ स्वक्रोधं त्यक्त्वा तत्र स्थितौ, उभौ वासुदेवौ युद्धाय अग्रे अगच्छत्।२२६७।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਆਏ ਹੈ ਮਤਿ ਕਰੀ ਜਨੁ ਦੁਇ ਲਰਬੇ ਕਹੁ ਸਿੰਘ ਦੋਊ ਜਨੁ ਆਏ ॥
आए है मति करी जनु दुइ लरबे कहु सिंघ दोऊ जनु आए ॥

मत्तौ गजौ सिंहौ वा परस्परं युद्धाय आगतौ इव

ਅੰਤਕਿ ਅੰਤ ਸਮੈ ਜਨੁ ਈਸ ਸਪਛ ਮਨੋ ਗਿਰਿ ਜੂਝਨ ਧਾਏ ॥
अंतकि अंत समै जनु ईस सपछ मनो गिरि जूझन धाए ॥

इव प्रलयकाले द्वौ पक्षौ पर्वतौ परस्परं युद्धं कर्तुं उड्डीयमानौ आस्ताम् ।

ਕੈ ਦੋਊ ਮੇਘ ਪ੍ਰਲੈ ਦਿਨ ਕੇ ਨਿਧਿ ਨੀਰ ਦੋਊ ਕਿਧੋ ਕ੍ਰੋਧ ਬਢਾਏ ॥
कै दोऊ मेघ प्रलै दिन के निधि नीर दोऊ किधो क्रोध बढाए ॥

उभौ वा जलप्रलयदिनौ क्रमेण, समुद्रद्वयं वा क्रुद्धौ।

ਮਾਨਹੁ ਰੁਦ੍ਰ ਹੀ ਕ੍ਰੋਧ ਭਰੇ ਦੋਊ ਹੈ ਮਨ ਮੈ ਲਖਿ ਯੌ ਕਬਿ ਪਾਏ ॥੨੨੬੮॥
मानहु रुद्र ही क्रोध भरे दोऊ है मन मै लखि यौ कबि पाए ॥२२६८॥

अथवा मेघाः प्रलयकाले क्रोधवर्जिताः वर्षन्ति स्म, ते क्रुद्धाः रुद्राः इव भासन्ते स्म।।2268।

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਜੈਸੇ ਝੂਠ ਸਾਚ ਸੋ ਪਖਾਨ ਜੈਸੇ ਕਾਚ ਸੋ ਅਉ ਪਾਰਾ ਜੈਸੇ ਆਂਚ ਸੋ ਪਤਊਆ ਜਿਉ ਲਹਿਰ ਸੋ ॥
जैसे झूठ साच सो पखान जैसे काच सो अउ पारा जैसे आंच सो पतऊआ जिउ लहिर सो ॥

यथा असत्यं सत्यविरुद्धं, काचः शिलाविरुद्धं, पारा अग्निविरुद्धं, पत्रं तरङ्गविरुद्धं स्थातुं न शक्नोति

ਜੈਸੇ ਗਿਆਨ ਮੋਹ ਸੋ ਬਿਬੇਕ ਜੈਸੇ ਦ੍ਰੋਹ ਸੋ ਤਪਸੀ ਦਿਜ ਧ੍ਰੋਹਿ ਸੋ ਅਨਰ ਜੈਸੇ ਨਰ ਸੋ ॥
जैसे गिआन मोह सो बिबेक जैसे द्रोह सो तपसी दिज ध्रोहि सो अनर जैसे नर सो ॥

यथा आसक्तिः ज्ञानविरुद्धं, दुर्भावः प्रज्ञाविरुद्धं, अभिमानं तपस्वी ब्राह्मणस्य, पशुः च मनुष्यविरुद्धं स्थातुं न शक्नोति

ਲਾਜ ਜੈਸੇ ਕਾਮ ਸੋ ਸੁ ਸੀਤ ਜੈਸੇ ਘਾਮੁ ਸੋ ਅਉ ਪਾਪ ਰਾਮ ਨਾਮ ਸੋ ਅਛਰ ਜੈਸੇ ਛਰ ਸੋ ॥
लाज जैसे काम सो सु सीत जैसे घामु सो अउ पाप राम नाम सो अछर जैसे छर सो ॥

यथा लज्जा कामविरुद्धं, शीतं उष्णं प्रति, भगवन्नामविरुद्धं पापं, स्थायिविषयस्य पुरतः क्षणिकं वस्तु, दानस्य विरुद्धं कृपणं, आदरविरुद्धं क्रोधं च स्थातुं न शक्नोति

ਸੂਮਤਾ ਜਿਉ ਦਾਨ ਸੋ ਜਿਉ ਕ੍ਰੋਧ ਸਨਮਾਨ ਸੋ ਸੁ ਸ੍ਯਾਮ ਕਬਿ ਐਸੇ ਆਇ ਭਿਰਯੋ ਹਰਿ ਹਰਿ ਸੋ ॥੨੨੬੯॥
सूमता जिउ दान सो जिउ क्रोध सनमान सो सु स्याम कबि ऐसे आइ भिरयो हरि हरि सो ॥२२६९॥

तथैव एतौ विपरीतगुणात्मकौ वासुदेवौ परस्परं युद्धं कृतवन्तौ।२२६९।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੁਧੁ ਭਯੋ ਅਤਿ ਹੀ ਸੁ ਤਹਾ ਤਬ ਸ੍ਰੀ ਬ੍ਰਿਜ ਨਾਇਕ ਚਕ੍ਰ ਸੰਭਾਰਿਯੋ ॥
जुधु भयो अति ही सु तहा तब स्री ब्रिज नाइक चक्र संभारियो ॥

भयंकर युद्धम् अभवत्, ततः श्रीकृष्णः (सुदर्शन) चक्रं स्वीकृतवान्।

ਮਾਰਤ ਹਉ ਤੁਹਿ ਏ ਰੇ ਸ੍ਰਿਗਾਲ ਮੈ ਸ੍ਯਾਮ ਭਨੈ ਇਮ ਸ੍ਯਾਮ ਪਚਾਰਿਯੋ ॥
मारत हउ तुहि ए रे स्रिगाल मै स्याम भनै इम स्याम पचारियो ॥

यदा तत्र घोरं युद्धं जातम्, तदा अन्ते कृष्णः स्वस्य चक्रं धारयन् श्रगालं आव्हानं कृत्वा अवदत्, “अहं त्वां हन्ति

ਛੋਰਿ ਸੁਦਰਸਨ ਦੇਤ ਭਯੋ ਸਿਰੁ ਸਤ੍ਰੁ ਕੋ ਮਾਰਿ ਜੁਦਾ ਕਰ ਡਾਰਿਯੋ ॥
छोरि सुदरसन देत भयो सिरु सत्रु को मारि जुदा कर डारियो ॥

(इति उक्त्वा श्रीकृष्णः) सुदर्शनचक्रं त्यक्त्वा शत्रुस्य शिरसि प्रहारं कृत्वा अङ्गं विच्छिन्नवान्।

ਮਾਨਹੁ ਕੁਮ੍ਰਹਾਰ ਲੈ ਤਾਗਹਿ ਕੋ ਚਕ ਤੇ ਫੁਨਿ ਬਾਸਨ ਕਾਟਿ ਉਤਾਰਿਯੋ ॥੨੨੭੦॥
मानहु कुम्रहार लै तागहि को चक ते फुनि बासन काटि उतारियो ॥२२७०॥

सः स्वस्य चर्चां (सुदर्शनचक्रं) विसर्जितवान् यत् शत्रुशिरः कुम्भकारः इव सूत्रसाहाय्येन परिभ्रमणचक्रात् पात्रं विच्छिन्नवान्।2270।

ਦੇਖਿ ਸ੍ਰਿਗਾਲ ਹਨਿਯੋ ਰਨ ਮੈ ਇਕ ਕਾਸੀ ਕੋ ਭੂਪ ਹੁਤੋ ਸੋਊ ਧਾਯੋ ॥
देखि स्रिगाल हनियो रन मै इक कासी को भूप हुतो सोऊ धायो ॥

श्रीगलं युद्धे हतं दृष्ट्वा, (तदा) काशीराजः, सः आक्रमितवान्।

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਸੋ ਸ੍ਯਾਮ ਭਨੈ ਅਤਿ ਹੀ ਤਿਹ ਆਇ ਕੈ ਜੁਧ ਮਚਾਯੋ ॥
स्री ब्रिजनाथ सो स्याम भनै अति ही तिह आइ कै जुध मचायो ॥

मृतं श्रगालं दृष्ट्वा काशीराजः अग्रे अगच्छत्, सः कृष्णेन सह घोरं युद्धं कृतवान्

ਮਾਰਿ ਮਚੀ ਅਤਿ ਜੋ ਤਿਹ ਠਾ ਸੁ ਤਬੈ ਤਿਹ ਸ੍ਯਾਮ ਜੂ ਚਕ੍ਰ ਚਲਾਯੋ ॥
मारि मची अति जो तिह ठा सु तबै तिह स्याम जू चक्र चलायो ॥

तस्मिन् स्थाने बहु ताडनं जातम्, तस्मिन् समये श्रीकृष्णः (पुनः) चक्रं चालयति स्म।

ਜਿਉ ਅਰਿ ਆਗਲਿ ਕੋ ਕਟਿਯੋ ਸੀਸੁ ਤਿਹੀ ਬਿਧਿ ਯਾਹੀ ਕੋ ਕਾਟਿ ਗਿਰਾਯੋ ॥੨੨੭੧॥
जिउ अरि आगलि को कटियो सीसु तिही बिधि याही को काटि गिरायो ॥२२७१॥

तत्र महानाशः नायकः अपि कृष्णः चक्रं विसृज्य पूर्वराजा इव राज्ञः शिरः छिनत्ति स्म।2271।

ਸ੍ਰੀ ਬ੍ਰਿਜ ਨਾਇਕ ਜੂ ਜਬ ਏ ਦੋਊ ਸੈਨ ਕੇ ਦੇਖਤ ਕੋਪਿ ਸੰਘਾਰੇ ॥
स्री ब्रिज नाइक जू जब ए दोऊ सैन के देखत कोपि संघारे ॥

एतौ बलौ कृष्णं दृष्ट्वा क्रुद्धं योद्धां नाशयन्ताम् |

ਫੂਲ ਭਈ ਮਨ ਸਬਨਨ ਕੇ ਤਬ ਬਾਜ ਉਠੀ ਸਹਨਾਇ ਨਗਾਰੇ ॥
फूल भई मन सबनन के तब बाज उठी सहनाइ नगारे ॥

सर्वे प्लेस् कृत्वा क्लारिओनेट्, ढोलः च वादितः

ਅਉਰ ਜਿਤੇ ਅਰਿ ਬੀਰ ਹੁਤੇ ਸਭ ਆਪਨੇ ਆਪਨੇ ਧਾਮਿ ਸਿਧਾਰੇ ॥
अउर जिते अरि बीर हुते सभ आपने आपने धामि सिधारे ॥

यथा अन्ये बहवः शत्रुयोद्धाः आसन्, ते सर्वे स्वगृहं गतवन्तः ।

ਫੂਲ ਪਰੇ ਨਭ ਮੰਡਲ ਤੇ ਘਨ ਜਿਉ ਘਨਿ ਸ੍ਯਾਮ ਪੈ ਸ੍ਯਾਮ ਉਚਾਰੇ ॥੨੨੭੨॥
फूल परे नभ मंडल ते घन जिउ घनि स्याम पै स्याम उचारे ॥२२७२॥

शत्रुसेनायाः योद्धाः स्वगृहं प्रति प्रस्थिताः, मेघाद् वर्षा इव कृष्णस्य उपरि आकाशात् पुष्पवृष्टिः अभवत्।2272।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਸ੍ਰਿਗਾਲ ਕਾਸੀ ਕੇ ਭੂਪ ਸਹਤ ਬਧਹ ਧਿਆਇ ਸੰਪੂਰਨੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे स्रिगाल कासी के भूप सहत बधह धिआइ संपूरनं ॥

बचित्तरनाटके कृष्णावतारे "काशीराजसह श्रगाल वध" नामक अध्याय समाप्त।

ਅਥ ਸੁਦਛਨ ਜੁਧੁ ਕਥਨੰ ॥
अथ सुदछन जुधु कथनं ॥

अधुना सुदक्षेण सह युद्धस्य वर्णनम् आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੈਨ ਭਜਿਯੋ ਜਬ ਸਤ੍ਰਨ ਕੋ ਤਬ ਆਪਨੇ ਸੈਨ ਮੈ ਸ੍ਯਾਮ ਜੂ ਆਏ ॥
सैन भजियो जब सत्रन को तब आपने सैन मै स्याम जू आए ॥

यदा शत्रुसैनिकाः पलायन्ते स्म तदा कृष्णः स्वसेनायाः समीपम् आगतः |

ਆਵਤ ਦੇਵ ਹੁਤੇ ਜਿਤਨੇ ਤਿਤਨੇ ਹਰਿ ਪਾਇਨ ਸੋ ਲਪਟਾਏ ॥
आवत देव हुते जितने तितने हरि पाइन सो लपटाए ॥

ये देवाः तत्र आसन्, ते तस्य पादयोः आलम्बन्ते स्म

ਦੈ ਕੈ ਪ੍ਰਦਛਨ ਸ੍ਯਾਮ ਸਭੋ ਤਿਨ ਸੰਖ ਬਜਾਇ ਕੈ ਧੂਪ ਜਗਾਏ ॥
दै कै प्रदछन स्याम सभो तिन संख बजाइ कै धूप जगाए ॥

ते सर्वे कृष्णं प्रार्थ्य धूपं प्रज्वाल्य सांखं क्रीडन्ति स्म।

ਸ੍ਯਾਮ ਭਨੈ ਸਭ ਹੂ ਮਨ ਮੈ ਬ੍ਰਿਜ ਨਾਇਕ ਬੀਰ ਸਹੀ ਕਰਿ ਪਾਏ ॥੨੨੭੩॥
स्याम भनै सभ हू मन मै ब्रिज नाइक बीर सही करि पाए ॥२२७३॥

कृष्णं परितः प्रदक्षिणं कृत्वा तत्र शङ्खान् दग्धं कृत्वा कृष्णं वास्तविकं वीरं ज्ञातवन्तः।2273।

ਉਤ ਕੈ ਉਪਮਾ ਗ੍ਰਿਹਿ ਦਛ ਗਏ ਇਤਿ ਦ੍ਵਾਰਵਤੀ ਬ੍ਰਿਜ ਨਾਇਕ ਆਯੋ ॥
उत कै उपमा ग्रिहि दछ गए इति द्वारवती ब्रिज नाइक आयो ॥

तस्मिन् पार्श्वे दक्षः कृष्णस्य स्तुतिं कृत्वा स्वगृहं गत्वा अस्मिन् पार्श्वे कृष्णः द्वारकाम् आगतः

ਜਾਇ ਉਤੈ ਸਿਰੁ ਭੂਪ ਕੋ ਕਾਸੀ ਕੇ ਬੀਚ ਪਰਿਯੋ ਪੁਰਿ ਸੋਕ ਜਨਾਯੋ ॥
जाइ उतै सिरु भूप को कासी के बीच परियो पुरि सोक जनायो ॥

तस्मिन् पार्श्वे काशीयां राज्ञः कटितशिरः प्रदर्श्य जनाः दुःखिताः अभवन्

ਭਾਖਤ ਭੇ ਸਭ ਯੌ ਬਤੀਯਾ ਸੋਈ ਯੌ ਕਹਿ ਕੈ ਕਬਿ ਸ੍ਯਾਮ ਸੁਨਾਯੋ ॥
भाखत भे सभ यौ बतीया सोई यौ कहि कै कबि स्याम सुनायो ॥

सर्वे (जनाः) एवं जल्पितुं आरब्धवन्तः, यत् कविः श्यामः एवं कथितवान् ।

ਸ੍ਯਾਮ ਜੂ ਸੋ ਹਮਰੇ ਜੈਸੇ ਭੂਪਤਿ ਕਾਜ ਕੀਯੋ ਫਲੁ ਤੈਸੋ ਈ ਪਾਯੋ ॥੨੨੭੪॥
स्याम जू सो हमरे जैसे भूपति काज कीयो फलु तैसो ई पायो ॥२२७४॥

एवं जल्पन्ति स्म तत् फलं राज्ञः कृष्णं प्रति कृतस्य व्यवहारस्य।2274।

ਜਾ ਚਤੁਰਾਨਨ ਨਾਰਦ ਕੋ ਸਿਵ ਕੋ ਉਠ ਕੈ ਜਗ ਲੋਕ ਧਿਆਵੈ ॥
जा चतुरानन नारद को सिव को उठ कै जग लोक धिआवै ॥

यस्मै ब्रह्मनारदः शिवश्च लोकजनैः पूज्यन्ते।

ਨਾਰ ਨਿਵਾਇ ਭਲੇ ਤਿਨ ਕੋ ਫੁਨਿ ਸੰਖ ਬਜਾਇ ਕੈ ਧੂਪ ਜਗਾਵੈ ॥
नार निवाइ भले तिन को फुनि संख बजाइ कै धूप जगावै ॥

ब्रह्मा नारदश्च शिवश्च यं प्रजा ध्यायन्ति धूपदाहेन शङ्खप्रवाहेन च शिरसा प्रणम्य पूजयन्ति।

ਡਾਰ ਕੈ ਫੂਲ ਭਲੀ ਬਿਧਿ ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਤਿਹ ਸੋ ਸਿਰ ਨਾਵੈ ॥
डार कै फूल भली बिधि सो कबि स्याम भनै तिह सो सिर नावै ॥

कथयति कविः श्यामः सुपुष्पाणि समर्प्य तान् प्रणमति।

ਤੇ ਬ੍ਰਿਜਨਾਥ ਕੇ ਸਾਧਨ ਕੋ ਗੁਨ ਗਾਵਤ ਗਾਵਤ ਪਾਰ ਨ ਪਾਵੈ ॥੨੨੭੫॥
ते ब्रिजनाथ के साधन को गुन गावत गावत पार न पावै ॥२२७५॥

प्रणतशिरसा पत्रपुष्पाणि समर्पयन्ति, एते ब्रह्मनारदशिवादिभिः कृष्णरहस्यं न बोधयितुं समर्थाः।2275।

ਕਾਸੀ ਕੇ ਭੂਪ ਕੋ ਪੂਤ ਸੁਦਛਨ ਤਾ ਮਨ ਮੈ ਅਤਿ ਕ੍ਰੋਧ ਬਢਾਯੋ ॥
कासी के भूप को पूत सुदछन ता मन मै अति क्रोध बढायो ॥

सुद्चनः काशीराजपुत्रः तस्य हृदये अतीव क्रुद्धः अभवत् ।

ਮੇਰੇ ਪਿਤਾ ਕੋ ਕੀਯੋ ਬਧੁ ਜਾਇ ਹਉ ਤਾਹਿ ਹਨੋ ਚਿਤ ਬੀਚ ਬਸਾਯੋ ॥
मेरे पिता को कीयो बधु जाइ हउ ताहि हनो चित बीच बसायो ॥

सुदक्षः काशीराजपुत्रः क्रुद्धः सन् चिन्तितवान् – “यः मम पितरं हतवान्, अहं तं अपि हनिष्यामि