श्री दसम् ग्रन्थः

पुटः - 903


ਹਾਥ ਉਚਾਇ ਹਨੀ ਛਤਿਯਾ ਮੁਸਕਾਇ ਲਜਾਇ ਸਖੀ ਚਹੂੰ ਘਾਤੈ ॥
हाथ उचाइ हनी छतिया मुसकाइ लजाइ सखी चहूं घातै ॥

वक्षःस्थलेषु हस्तौ स्थापयित्वा दासीः विनयेन स्मितं कृतवन्तः ।

ਨੈਨਨ ਸੌ ਕਹਿਯੋ ਏ ਜਦੁਨਾਥ ਸੁ ਭੌਹਨ ਸੌ ਕਹਿਯੋ ਜਾਹੁ ਇਹਾ ਤੈ ॥੬॥
नैनन सौ कहियो ए जदुनाथ सु भौहन सौ कहियो जाहु इहा तै ॥६॥

स्फुरद्भिः नेत्रैः अहो कृष्ण त्वं इतः गच्छसि इति पृष्टवन्तः ।(६)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਨੈਨਨ ਸੋ ਹਰਿ ਰਾਇ ਕਹਿ ਭੌਹਨ ਉਤਰ ਦੀਨ ॥
नैनन सो हरि राइ कहि भौहन उतर दीन ॥

नेत्रयोः स्फुरणेन कृष्णः प्रत्युवाच ।

ਭੇਦ ਨ ਪਾਯੋ ਕੌਨਹੂੰ ਕ੍ਰਿਸਨ ਬਿਦਾ ਕਰ ਦੀਨ ॥੭॥
भेद न पायो कौनहूं क्रिसन बिदा कर दीन ॥७॥

न तु शरीरं रहस्यं अनुमोदितवान् कृष्णं च विदां कृतवान्।(7)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਅਸੀਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੮੦॥੧੩੪੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे असीवो चरित्र समापतम सतु सुभम सतु ॥८०॥१३४४॥अफजूं॥

अशीतितमं शुभचृतारं राजमन्त्रीसंभाषणं, आशीर्वादेन सम्पन्नम्। (८०)(१३४२) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਨਗਰ ਸਿਰੋਮਨਿ ਕੋ ਹੁਤੋ ਸਿੰਘ ਸਿਰੋਮਨਿ ਭੂਪ ॥
नगर सिरोमनि को हुतो सिंघ सिरोमनि भूप ॥

सिरोमन्-नगरे सिरोमनसिंहः नाम एकः राजा आसीत् ।

ਅਮਿਤ ਦਰਬੁ ਘਰ ਮੈ ਧਰੇ ਸੁੰਦਰ ਕਾਮ ਸਰੂਪ ॥੧॥
अमित दरबु घर मै धरे सुंदर काम सरूप ॥१॥

कामदेव इव सुन्दरः बहुधनं च आसीत्।(ल)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦ੍ਰਿਗ ਧੰਨ੍ਰਯਾ ਤਾ ਕੀ ਬਰ ਨਾਰੀ ॥
द्रिग धंन्रया ता की बर नारी ॥

तस्य पत्नी धन्या नाम महास्त्री आसीत्।

ਨ੍ਰਿਪ ਕੋ ਰਹੈ ਲਾਜ ਤੇ ਪ੍ਯਾਰੀ ॥
न्रिप को रहै लाज ते प्यारी ॥

दृग् दानिया तस्य पत्नी आसीत्; सा राजेन बहु रोचते स्म।

ਏਕ ਦਿਵਸ ਰਾਜ ਘਰ ਆਯੋ ॥
एक दिवस राज घर आयो ॥

एकदा राजा गृहम् आगतः

ਰੰਗ ਨਾਥ ਜੋਗਿਯਹਿ ਬੁਲਾਯੋ ॥੨॥
रंग नाथ जोगियहि बुलायो ॥२॥

एकदा राजा गृहम् आगत्य योगी रंगनाथं आहूतवान्।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬ੍ਰਹਮ ਬਾਦ ਤਾ ਸੌ ਕਿਯੋ ਰਾਜੈ ਨਿਕਟਿ ਬੁਲਾਇ ॥
ब्रहम बाद ता सौ कियो राजै निकटि बुलाइ ॥

राजा तं आहूय तेन सह ईश्वरीयप्राप्तिविषये संभाषणं कृतवान्।

ਜੁ ਕਛੁ ਕਥਾ ਤਿਨ ਸੌ ਭਈ ਸੋ ਮੈ ਕਹਤ ਬਨਾਇ ॥੩॥
जु कछु कथा तिन सौ भई सो मै कहत बनाइ ॥३॥

प्रवचने यत्किमपि घटितं तत् ते कथयिष्यामि;(3)

ਏਕ ਨਾਥ ਸਭ ਜਗਤ ਮੈ ਬ੍ਯਾਪਿ ਰਹਿਯੋ ਸਭ ਦੇਸ ॥
एक नाथ सभ जगत मै ब्यापि रहियो सभ देस ॥

एक एव विश्वे सर्वगतोऽस्ति ।

ਸਭ ਜੋਨਿਨ ਮੈ ਰਵਿ ਰਹਿਯੋ ਊਚ ਨੀਚ ਕੇ ਭੇਸ ॥੪॥
सभ जोनिन मै रवि रहियो ऊच नीच के भेस ॥४॥

उच्चनीचयोः विवेकं विना सर्वजीवने प्रभवति।(4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਰਬ ਬ੍ਯਾਪੀ ਸ੍ਰੀਪਤਿ ਜਾਨਹੁ ॥
सरब ब्यापी स्रीपति जानहु ॥

ईश्वरं सर्वव्यापीं मन्यताम्, २.

ਸਭ ਹੀ ਕੋ ਪੋਖਕ ਕਰਿ ਮਾਨਹੁ ॥
सभ ही को पोखक करि मानहु ॥

ईश्वरः सर्वत्र प्रबलः अस्ति, सः सर्वेषां प्रदाता अस्ति।

ਸਰਬ ਦਯਾਲ ਮੇਘ ਜਿਮਿ ਢਰਈ ॥
सरब दयाल मेघ जिमि ढरई ॥

(सः) सर्वेभ्यः विकल्परूपेण दयां करोति

ਸਭ ਕਾਹੂ ਕਰ ਕਿਰਪਾ ਕਰਈ ॥੫॥
सभ काहू कर किरपा करई ॥५॥

सर्वोपकारी च सर्वान् प्रसादेन वर्षयति।(5)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਭ ਕਾਹੂ ਕੋ ਪੋਖਈ ਸਭ ਕਾਹੂ ਕੌ ਦੇਇ ॥
सभ काहू को पोखई सभ काहू कौ देइ ॥

सर्वेषां पोषकः सर्वान् धारयति सः।

ਜੋ ਤਾ ਤੇ ਮੁਖ ਫੇਰਈ ਮਾਗਿ ਮੀਚ ਕਹ ਲੇਇ ॥੬॥
जो ता ते मुख फेरई मागि मीच कह लेइ ॥६॥

यस्तस्मात् मनः निवर्तयति, स्वस्य प्रलयं आमन्त्रयति।(6)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਏਕਨ ਸੋਖੈ ਏਕਨ ਭਰੈ ॥
एकन सोखै एकन भरै ॥

एकपक्षो यदि तेन संकुचितः ।

ਏਕਨ ਮਾਰੈ ਇਕਨਿ ਉਬਰੈ ॥
एकन मारै इकनि उबरै ॥

परः पक्षः आर्द्रः भवति ।

ਏਕਨ ਘਟਵੈ ਏਕ ਬਢਾਵੈ ॥
एकन घटवै एक बढावै ॥

एको यदि तेन समाप्तः, ततः परः प्राणयुक्तः ।

ਦੀਨ ਦਯਾਲ ਯੌ ਚਰਿਤ ਦਿਖਾਵੈ ॥੭॥
दीन दयाल यौ चरित दिखावै ॥७॥

यदि एकः पक्षः न्यूनीभवति, अन्यः, सः वर्धयति। एवं प्रजापतिः स्वस्य घटनां प्रदर्शयति।(7)

ਰੂਪ ਰੇਖ ਜਾ ਕੇ ਕਛੁ ਨਾਹੀ ॥
रूप रेख जा के कछु नाही ॥

सः सीमां विगनेट् च विना अस्ति।

ਭੇਖ ਅਭੇਖ ਸਭ ਕੇ ਘਟ ਮਾਹੀ ॥
भेख अभेख सभ के घट माही ॥

दृश्ये च अगोचरे च प्रभवति।

ਜਾ ਪਰ ਕ੍ਰਿਪਾ ਚਛੁ ਕਰਿ ਹੇਰੈ ॥
जा पर क्रिपा चछु करि हेरै ॥

यं-एवं कदाचिद् अधो गृह्णाति, .

ਤਾ ਕੀ ਕੌਨ ਛਾਹ ਕੌ ਛੇਰੈ ॥੮॥
ता की कौन छाह कौ छेरै ॥८॥

न कश्चित् दोषेण कलङ्कितः भवेत्।(8)

ਜਛ ਭੁਜੰਗ ਅਕਾਸ ਬਨਾਯੋ ॥
जछ भुजंग अकास बनायो ॥

स सृजत जच्छं भुजङ्गं स्वर्गे तथा

ਦੇਵ ਅਦੇਵ ਥਪਿ ਬਾਦਿ ਰਚਾਯੋ ॥
देव अदेव थपि बादि रचायो ॥

दीक्षितः संघर्षः देवानां राक्षसानां च मध्ये।

ਭੂਮਿ ਬਾਰਿ ਪੰਚ ਤਤੁ ਪ੍ਰਕਾਸਾ ॥
भूमि बारि पंच ततु प्रकासा ॥

संस्थापनं कृत्वा पृथिवीं जलं पञ्च च तत्त्वम् ।

ਆਪਹਿ ਦੇਖਤ ਬੈਠ ਤਮਾਸਾ ॥੯॥
आपहि देखत बैठ तमासा ॥९॥

स्वक्रीडां निरीक्षितुं तत्र आसनम् अकरोत्।(9)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜੀਵ ਜੰਤ ਸਭ ਥਾਪਿ ਕੈ ਪੰਥ ਬਨਾਏ ਦੋਇ ॥
जीव जंत सभ थापि कै पंथ बनाए दोइ ॥

सर्वाणि एनिमेशनं स्थापयित्वा ततः द्वौ मार्गौ (जन्ममृत्युः) सूत्रितवान्।

ਝਗਰਿ ਪਚਾਏ ਆਪਿ ਮਹਿ ਮੋਹਿ ਨ ਚੀਨੈ ਕੋਇ ॥੧੦॥
झगरि पचाए आपि महि मोहि न चीनै कोइ ॥१०॥

ततः च विलपन् सर्वे कलहेषु उलझन्ति न कश्चित् मां स्मरति’(१०) इति।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯਹ ਸਭ ਭੇਦ ਸਾਧੁ ਕੋਊ ਜਾਨੈ ॥
यह सभ भेद साधु कोऊ जानै ॥

एतानि सर्वाणि रहस्यानि केवलं साधुः (पुरुषः) एव अवगन्तुं शक्नोति

ਸਤਿ ਨਾਮੁ ਕੋ ਤਤ ਪਛਾਨੈ ॥
सति नामु को तत पछानै ॥

केवलं साधुः एव एतत् तथ्यं ज्ञातुं शक्नोति तथा च सतनामं सत्यनाम स्वीकुर्वन्ति बहवः न सन्ति।

ਜੋ ਸਾਧਕ ਯਾ ਕੌ ਲਖਿ ਪਾਵੈ ॥
जो साधक या कौ लखि पावै ॥

तम् (ईश्वरम्) यः जानाति साधकः, २.

ਜਨਨੀ ਜਠਰ ਬਹੁਰਿ ਨਹਿ ਆਵੈ ॥੧੧॥
जननी जठर बहुरि नहि आवै ॥११॥

यः च प्रतीयते, न पुनः गर्भे दुःखं प्राप्नुयात्। (११) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜਬ ਜੋਗੀ ਐਸੇ ਕਹਿਯੋ ਤਬ ਰਾਜੈ ਮੁਸਕਾਇ ॥
जब जोगी ऐसे कहियो तब राजै मुसकाइ ॥

सर्वमिदं योगीनामुक्त्वा सस्मितं रजः ।

ਤਤ ਬ੍ਰਹਮ ਕੇ ਬਾਦਿ ਕੌ ਉਚਰਤ ਭਯੋ ਬਨਾਇ ॥੧੨॥
तत ब्रहम के बादि कौ उचरत भयो बनाइ ॥१२॥

प्रारब्धा च तत्त्वं ब्रह्मणः प्रजापतिः।(12)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੋਗੀ ਡਿੰਭ ਕਿ ਜੋਗੀ ਜਿਯਰੋ ॥
जोगी डिंभ कि जोगी जियरो ॥

किं जोगी पाखण्डी, उत जेउरा,

ਜੋਗੀ ਦੇਹ ਕਿ ਜੋਗੀ ਹਿਯਰੋ ॥
जोगी देह कि जोगी हियरो ॥

योगः पाखण्डः उत प्राणः ?

ਸੋ ਜੋਗੀ ਜੋ ਜੋਗ ਪਛਾਨੈ ॥
सो जोगी जो जोग पछानै ॥

(सत्यम्) स जोगं परिचिनोति योगी

ਸਤਿ ਨਾਮੁ ਬਿਨੁ ਅਵਰੁ ਨ ਜਾਨੈ ॥੧੩॥
सति नामु बिनु अवरु न जानै ॥१३॥

योगी योगं ग्रहीतुमिच्छति सत्नाम विना न विवेक्ष्यति स्म।(13)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਡਿੰਭ ਦਿਖਾਯੋ ਜਗਤ ਕੋ ਜੋਗੁ ਨ ਉਪਜਿਯੋ ਜੀਯ ॥
डिंभ दिखायो जगत को जोगु न उपजियो जीय ॥

पाखण्डं प्रदर्श्य जगति योगः न सम्भवति ।

ਯਾ ਜਗ ਕੇ ਸੁਖ ਤੇ ਗਯੋ ਜਨਮ ਬ੍ਰਿਥਾ ਗੇ ਕੀਯ ॥੧੪॥
या जग के सुख ते गयो जनम ब्रिथा गे कीय ॥१४॥

अपि तु शुभं जन्म नष्टं लौकिकानन्दं न लभ्यते ॥१४॥

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਜੋਗੀ ਹਸਿ ਬਚਨ ਉਚਾਰੋ ॥
तब जोगी हसि बचन उचारो ॥

अथ योगी हर्षेण उक्तवान्,

ਸੁਨਹੁ ਰਾਵ ਜੂ ਗ੍ਯਾਨ ਹਮਾਰੋ ॥
सुनहु राव जू ग्यान हमारो ॥

'श्रृणु मां सार्वभौम, .

ਸੋ ਜੋਗੀ ਜੋ ਜੋਗ ਪਛਾਨੈ ॥
सो जोगी जो जोग पछानै ॥

'योगं यो बोधयति, .

ਸਤਿ ਨਾਮੁ ਬਿਨੁ ਅਵਰੁ ਨ ਜਾਨੈ ॥੧੫॥
सति नामु बिनु अवरु न जानै ॥१५॥

योगी अस्ति सतनामहीनश्च नान्यं परिजानाति।(15)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜਬ ਚਾਹਤ ਹੈ ਆਤਮਾ ਇਕ ਤੇ ਭਯੋ ਅਨੇਕ ॥
जब चाहत है आतमा इक ते भयो अनेक ॥

'आत्मा यदा यदा इच्छति तदा बहुगुणं भवति, .

ਅਨਿਕ ਭਾਤਿ ਪਸਰਤ ਜਗਤ ਬਹੁਰਿ ਏਕ ਕੋ ਏਕ ॥੧੬॥
अनिक भाति पसरत जगत बहुरि एक को एक ॥१६॥

'लौकिकं तु परिभ्रमित्वा पुनः एकेन सह समागम्यते।'(16)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯਹ ਨਹਿ ਮਰੈ ਨ ਕਾਹੂ ਮਾਰੈ ॥
यह नहि मरै न काहू मारै ॥

'न नश्यति, न च परान् प्रलयं करोति, .

ਭੂਲਾ ਲੋਕ ਭਰਮੁ ਬੀਚਾਰੈ ॥
भूला लोक भरमु बीचारै ॥

केवलं अज्ञानी एव विचित्रतासु अवशिष्यते।

ਘਟ ਘਟ ਬ੍ਯਾਪਕ ਅੰਤਰਜਾਮੀ ॥
घट घट ब्यापक अंतरजामी ॥

'सर्वं सर्वं च शरीरस्य गूढं जानाति, .

ਸਭ ਹੀ ਮਹਿ ਰਵਿ ਰਹਿਯੋ ਸੁਆਮੀ ॥੧੭॥
सभ ही महि रवि रहियो सुआमी ॥१७॥

यतः सः एकैकं प्रति तिष्ठति।(17)