वक्षःस्थलेषु हस्तौ स्थापयित्वा दासीः विनयेन स्मितं कृतवन्तः ।
स्फुरद्भिः नेत्रैः अहो कृष्ण त्वं इतः गच्छसि इति पृष्टवन्तः ।(६)
दोहिरा
नेत्रयोः स्फुरणेन कृष्णः प्रत्युवाच ।
न तु शरीरं रहस्यं अनुमोदितवान् कृष्णं च विदां कृतवान्।(7)(1)
अशीतितमं शुभचृतारं राजमन्त्रीसंभाषणं, आशीर्वादेन सम्पन्नम्। (८०)(१३४२) ९.
दोहिरा
सिरोमन्-नगरे सिरोमनसिंहः नाम एकः राजा आसीत् ।
कामदेव इव सुन्दरः बहुधनं च आसीत्।(ल)
चौपाई
तस्य पत्नी धन्या नाम महास्त्री आसीत्।
दृग् दानिया तस्य पत्नी आसीत्; सा राजेन बहु रोचते स्म।
एकदा राजा गृहम् आगतः
एकदा राजा गृहम् आगत्य योगी रंगनाथं आहूतवान्।(2)
दोहिरा
राजा तं आहूय तेन सह ईश्वरीयप्राप्तिविषये संभाषणं कृतवान्।
प्रवचने यत्किमपि घटितं तत् ते कथयिष्यामि;(3)
एक एव विश्वे सर्वगतोऽस्ति ।
उच्चनीचयोः विवेकं विना सर्वजीवने प्रभवति।(4)
चौपाई
ईश्वरं सर्वव्यापीं मन्यताम्, २.
ईश्वरः सर्वत्र प्रबलः अस्ति, सः सर्वेषां प्रदाता अस्ति।
(सः) सर्वेभ्यः विकल्परूपेण दयां करोति
सर्वोपकारी च सर्वान् प्रसादेन वर्षयति।(5)
दोहिरा
सर्वेषां पोषकः सर्वान् धारयति सः।
यस्तस्मात् मनः निवर्तयति, स्वस्य प्रलयं आमन्त्रयति।(6)
चौपाई
एकपक्षो यदि तेन संकुचितः ।
परः पक्षः आर्द्रः भवति ।
एको यदि तेन समाप्तः, ततः परः प्राणयुक्तः ।
यदि एकः पक्षः न्यूनीभवति, अन्यः, सः वर्धयति। एवं प्रजापतिः स्वस्य घटनां प्रदर्शयति।(7)
सः सीमां विगनेट् च विना अस्ति।
दृश्ये च अगोचरे च प्रभवति।
यं-एवं कदाचिद् अधो गृह्णाति, .
न कश्चित् दोषेण कलङ्कितः भवेत्।(8)
स सृजत जच्छं भुजङ्गं स्वर्गे तथा
दीक्षितः संघर्षः देवानां राक्षसानां च मध्ये।
संस्थापनं कृत्वा पृथिवीं जलं पञ्च च तत्त्वम् ।
स्वक्रीडां निरीक्षितुं तत्र आसनम् अकरोत्।(9)
दोहिरा
सर्वाणि एनिमेशनं स्थापयित्वा ततः द्वौ मार्गौ (जन्ममृत्युः) सूत्रितवान्।
ततः च विलपन् सर्वे कलहेषु उलझन्ति न कश्चित् मां स्मरति’(१०) इति।
चौपाई
एतानि सर्वाणि रहस्यानि केवलं साधुः (पुरुषः) एव अवगन्तुं शक्नोति
केवलं साधुः एव एतत् तथ्यं ज्ञातुं शक्नोति तथा च सतनामं सत्यनाम स्वीकुर्वन्ति बहवः न सन्ति।
तम् (ईश्वरम्) यः जानाति साधकः, २.
यः च प्रतीयते, न पुनः गर्भे दुःखं प्राप्नुयात्। (११) ९.
दोहिरा
सर्वमिदं योगीनामुक्त्वा सस्मितं रजः ।
प्रारब्धा च तत्त्वं ब्रह्मणः प्रजापतिः।(12)
चौपाई
किं जोगी पाखण्डी, उत जेउरा,
योगः पाखण्डः उत प्राणः ?
(सत्यम्) स जोगं परिचिनोति योगी
योगी योगं ग्रहीतुमिच्छति सत्नाम विना न विवेक्ष्यति स्म।(13)
दोहिरा
पाखण्डं प्रदर्श्य जगति योगः न सम्भवति ।
अपि तु शुभं जन्म नष्टं लौकिकानन्दं न लभ्यते ॥१४॥
चौपाई
अथ योगी हर्षेण उक्तवान्,
'श्रृणु मां सार्वभौम, .
'योगं यो बोधयति, .
योगी अस्ति सतनामहीनश्च नान्यं परिजानाति।(15)
दोहिरा
'आत्मा यदा यदा इच्छति तदा बहुगुणं भवति, .
'लौकिकं तु परिभ्रमित्वा पुनः एकेन सह समागम्यते।'(16)
चौपाई
'न नश्यति, न च परान् प्रलयं करोति, .
केवलं अज्ञानी एव विचित्रतासु अवशिष्यते।
'सर्वं सर्वं च शरीरस्य गूढं जानाति, .
यतः सः एकैकं प्रति तिष्ठति।(17)