श्री दसम् ग्रन्थः

पुटः - 1150


ਮਹਾਰਾਜ ਪ੍ਰਾਨਾਨ ਕੋ ਦਾਨ ਦੀਜੈ ॥੧੫॥
महाराज प्रानान को दान दीजै ॥१५॥

हे महाराज ! (अद्य मम) प्राणानां दानं ददातु। १५.

ਰਚੀ ਬਾਲ ਲਾਲਾ ਸਭੈ ਰੂਪ ਤੇਰੇ ॥
रची बाल लाला सभै रूप तेरे ॥

अहो प्रिये ! तव रूपेण सर्वाणि स्त्रियः मुग्धाः भवन्ति।

ਮਿਲੌ ਆਜੁ ਮੋ ਕੌ ਸੁਨੋ ਪ੍ਰਾਨ ਮੇਰੇ ॥
मिलौ आजु मो कौ सुनो प्रान मेरे ॥

हे प्रियात्मन् ! अद्य मां मिलित्वा आगच्छ।

ਕਹਾ ਮਾਨ ਮਾਤੇ ਫਿਰੌ ਐਂਠ ਐਂਠੇ ॥
कहा मान माते फिरौ ऐंठ ऐंठे ॥

अहो, सम्माने संकल्पाः सन्ति! किमर्थं त्वं कठोरः परिभ्रमसि ?

ਲਯੋ ਚੋਰਿ ਮੇਰੋ ਕਹਾ ਚਿਤ ਬੈਠੇ ॥੧੬॥
लयो चोरि मेरो कहा चित बैठे ॥१६॥

(त्वया) मम मनः अपहृतं कुत्र च उपविष्टः। 16.

ਕਰੋ ਹਾਰ ਸਿੰਗਾਰ ਬਾਗੌ ਬਨਾਵੌ ॥
करो हार सिंगार बागौ बनावौ ॥

हारं अलङ्कर, सुन्दरं कवचम् अलङ्कृतम्

ਕੀਏ ਚਿਤ ਮੈ ਚੌਪਿ ਬੀਰੀ ਚਬਾਵੌ ॥
कीए चित मै चौपि बीरी चबावौ ॥

चिते च पान वीरां च सुखेन चर्वन्ति।

ਉਠੋ ਬੇਗਿ ਬੈਠੇ ਕਹਾ ਪ੍ਰਾਨ ਮੇਰੇ ॥
उठो बेगि बैठे कहा प्रान मेरे ॥

उत्तिष्ठ शीघ्रं मम प्रियात्म! कुत्र उपविष्टः

ਚਲੋ ਕੁੰਜ ਮੇਰੇ ਲਗੈ ਨੈਨ ਤੇਰੇ ॥੧੭॥
चलो कुंज मेरे लगै नैन तेरे ॥१७॥

मम मौक्तिकाः त्वयि सक्ताः, गत्वा (तेषु) कोणेषु ('कुञ्ज') निवसन्ति ॥१७॥

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਬਚਨ ਬਿਕਾਨੇ ਕੁਅਰਿ ਕੇ ਕਹੈ ਕੁਅਰ ਕੇ ਸੰਗ ॥
बचन बिकाने कुअरि के कहै कुअर के संग ॥

कुमारी (एतत्) विक्रयवचनं कुमारीं प्रति उक्तम्।

ਏਕ ਨ ਮਾਨੀ ਮੰਦ ਮਤਿ ਰਸ ਕੇ ਉਮਗਿ ਤਰੰਗ ॥੧੮॥
एक न मानी मंद मति रस के उमगि तरंग ॥१८॥

किन्तु सः मूर्खः एकं न स्वीकृतवान् (यद्यपि) रसतरङ्गाः उदयन्ते स्म। १८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਨਾਹਿ ਨਾਹਿ ਮਤਿ ਮੰਦ ਉਚਾਰੀ ॥
नाहि नाहि मति मंद उचारी ॥

सः मूर्खः केवलं 'न न' इति अवदत्।

ਭਲੀ ਬੁਰੀ ਜੜ ਕਛੁ ਨ ਬਿਚਾਰੀ ॥
भली बुरी जड़ कछु न बिचारी ॥

(तत्) अबुद्धिमान् न किमपि शुभाशुभं चिन्तयति स्म।

ਬਚਨ ਮਾਨਿ ਗ੍ਰਿਹ ਤਾਹਿ ਨ ਗਯੋ ॥
बचन मानि ग्रिह ताहि न गयो ॥

सः स्वगृहं न गतः

ਸਾਹੁ ਸੁਤਾ ਕਹੁ ਭਜਤ ਨ ਭਯੋ ॥੧੯॥
साहु सुता कहु भजत न भयो ॥१९॥

न च शाहस्य कन्यायाः सह संयोगं कृतवान्। १९.

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविः कथयति-

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਕਾਮਾਤੁਰ ਹ੍ਵੈ ਜੁ ਤ੍ਰਿਯ ਪੁਰਖ ਪ੍ਰਤਿ ਆਵਈ ॥
कामातुर ह्वै जु त्रिय पुरख प्रति आवई ॥

या नारी कामेन उत्सुका पुरुषस्य समीपम् आगच्छति,

ਘੋਰ ਨਰਕ ਮਹਿ ਪਰੈ ਜੁ ਤਾਹਿ ਨ ਰਾਵਈ ॥
घोर नरक महि परै जु ताहि न रावई ॥

यो रतिदानं न ददाति, स (पुरुषः) घोरनरकेषु पतति।

ਜੋ ਪਰ ਤ੍ਰਿਯ ਪਰ ਸੇਜ ਭਜਤ ਹੈ ਜਾਇ ਕਰਿ ॥
जो पर त्रिय पर सेज भजत है जाइ करि ॥

परदेशीयस्त्रीणां (गृहं) गत्वा विदेशीयमुनिं खादति यः ।

ਹੋ ਪਾਪ ਕੁੰਡ ਕੇ ਮਾਹਿ ਪਰਤ ਸੋ ਧਾਇ ਕਰਿ ॥੨੦॥
हो पाप कुंड के माहि परत सो धाइ करि ॥२०॥

पापस्य गर्ते अपि पतति। २०.

ਨਾਹਿ ਨਾਹਿ ਪੁਨਿ ਕੁਅਰ ਐਸ ਉਚਰਤ ਭਯੋ ॥
नाहि नाहि पुनि कुअर ऐस उचरत भयो ॥

अद्यापि सा कुमारी 'न न न' इति वदति स्म ।

ਬਨਿ ਤਨਿ ਸਜਿਨ ਸਿੰਗਾਰ ਤਰੁਨਿ ਕੇ ਗ੍ਰਿਹ ਗਯੋ ॥
बनि तनि सजिन सिंगार तरुनि के ग्रिह गयो ॥

परन्तु परिधानं कृत्वा शोभनं कृत्वा सः (तस्याः) स्त्रियाः गृहं गतः।

ਬਾਲ ਅਧਿਕ ਰਿਸ ਭਰੀ ਚਰਿਤ੍ਰ ਬਿਚਾਰਿਯੋ ॥
बाल अधिक रिस भरी चरित्र बिचारियो ॥

अतः क्रुद्धा महिला एकं पात्रं चिन्तितवती

ਹੋ ਮਾਤ ਪਿਤਾ ਕੋ ਸਹਿਤ ਮਿਤ੍ਰ ਹਨਿ ਡਾਰਿਯੋ ॥੨੧॥
हो मात पिता को सहित मित्र हनि डारियो ॥२१॥

मातापितृभिः सह मित्रं च मारितवान्। २१.

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविः कथयति-

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਕਾਮਾਤੁਰ ਹ੍ਵੈ ਜੋ ਤਰੁਨਿ ਮੁਹਿ ਭਜਿ ਕਹੈ ਬਨਾਇ ॥
कामातुर ह्वै जो तरुनि मुहि भजि कहै बनाइ ॥

कामः स्त्रियाः कृते उत्सुकः अस्ति यत् 'मम भोय' इति वक्तुं।

ਤਾਹਿ ਭਜੈ ਜੋ ਨਾਹਿ ਜਨ ਨਰਕ ਪਰੈ ਪੁਨਿ ਜਾਇ ॥੨੨॥
ताहि भजै जो नाहि जन नरक परै पुनि जाइ ॥२२॥

अतः यः पुरुषः तस्मै दक्षिणां न ददाति, सः पुनः नरकं पतति। २२.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਕੁਅਰਿ ਕਟਾਰੀ ਕਾਢਿ ਸੁ ਕਰ ਭੀਤਰ ਲਈ ॥
कुअरि कटारी काढि सु कर भीतर लई ॥

कुमारी छूरीं बहिः निष्कास्य हस्ते गृहीतवती

ਪਿਤੁ ਕੇ ਉਰ ਹਨਿ ਕਢਿ ਮਾਤ ਕੇ ਉਰ ਦਈ ॥
पितु के उर हनि कढि मात के उर दई ॥

पितरं च वक्षसि प्रहारं कृतवान्। (ततः ततः) बहिः निष्कास्य मातुः वक्षसि प्रहारं कृतवान्

ਖੰਡ ਖੰਡ ਨਿਜ ਪਾਨ ਪਿਤਾ ਕੇ ਕੋਟਿ ਕਰਿ ॥
खंड खंड निज पान पिता के कोटि करि ॥

स्वहस्तेन च पितुः बहूनि व्रणान् भग्नवान्।

ਹੋ ਭੀਤਿ ਕੁਅਰ ਕੇ ਤੀਰ ਜਾਤ ਭੀ ਗਾਡ ਕਰਿ ॥੨੩॥
हो भीति कुअर के तीर जात भी गाड करि ॥२३॥

भित्तिअधः तान् अतिक्रम्य ततः कुमारं गता । 23.

ਪਹਿਰ ਭਗੌਹੇ ਬਸਤ੍ਰ ਜਾਤ ਨ੍ਰਿਪ ਪੈ ਭਈ ॥
पहिर भगौहे बसत्र जात न्रिप पै भई ॥

कुङ्कुमवस्त्रधारिणी सा राज्ञः समीपं जगाम |

ਸੁਤ ਕੀ ਇਹ ਬਿਧਿ ਭਾਖ ਬਾਤ ਤਿਹ ਤਿਤੁ ਦਈ ॥
सुत की इह बिधि भाख बात तिह तितु दई ॥

स पुत्रस्य विषये एवं कथितवान् ।

ਰਾਇ ਪੂਤ ਤਵ ਮੋਰਿ ਨਿਰਖਿ ਛਬਿ ਲੁਭਧਿਯੋ ॥
राइ पूत तव मोरि निरखि छबि लुभधियो ॥

हे राजन ! मम रूपं दृष्ट्वा तव पुत्रः प्रलोभितः |

ਹੋ ਤਾ ਤੇ ਮੇਰੋ ਤਾਤ ਬਾਧਿ ਕਰਿ ਬਧਿ ਕਿਯੋ ॥੨੪॥
हो ता ते मेरो तात बाधि करि बधि कियो ॥२४॥

अत एव मम पिता बद्धः हतः च। २४.

ਖੰਡ ਖੰਡ ਕਰਿ ਗਾਡਿ ਭੀਤਿ ਤਰ ਰਾਖਿਯੋ ॥
खंड खंड करि गाडि भीति तर राखियो ॥

खण्डखण्डं कृत्वा भित्तिस्य अधः स्थापितं भवति ।

ਬਚਨ ਅਚਾਨਕ ਇਹ ਬਿਧਿ ਨ੍ਰਿਪ ਸੌ ਭਾਖਿਯੋ ॥
बचन अचानक इह बिधि न्रिप सौ भाखियो ॥

(ततः) सहसा एवम् उक्तवान् राजा ।

ਰਾਇ ਨ੍ਯਾਇ ਕਰਿ ਚਲਿ ਕੈ ਆਪਿ ਨਿਹਾਰਿਯੈ ॥
राइ न्याइ करि चलि कै आपि निहारियै ॥

हे राजन ! न्यायाधीश, गत्वा स्वयमेव पश्यतु।

ਹੋ ਨਿਕਸੇ ਹਨਿਯੈ ਯਾਹਿ ਨ ਮੋਹਿ ਸੰਘਾਰਿਯੈ ॥੨੫॥
हो निकसे हनियै याहि न मोहि संघारियै ॥२५॥

यदि (पितुः शरीरम्) निर्गच्छति तर्हि तं हन्तु अन्यथा मां जहि। 25.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਤਿ ਮਾਰੇ ਕੀ ਜਬ ਸੁਨੀ ਮੋਰਿ ਮਾਤ ਧੁਨਿ ਕਾਨ ॥
पति मारे की जब सुनी मोरि मात धुनि कान ॥

यदा मम माता भर्तुः मृत्युं श्रुत्वा ।

ਮਾਰਿ ਮਰੀ ਜਮਧਰ ਤਬੈ ਸੁਰਪੁਰ ਕੀਅਸਿ ਪਯਾਨ ॥੨੬॥
मारि मरी जमधर तबै सुरपुर कीअसि पयान ॥२६॥

अतः तस्मिन् क्षणे सा जमेन मृता स्वर्गं गता। २६.

ਸੁਨਿ ਰਾਜਾ ਐਸੋ ਬਚਨ ਬ੍ਯਾਕੁਲ ਉਠਿਯੋ ਰਿਸਾਇ ॥
सुनि राजा ऐसो बचन ब्याकुल उठियो रिसाइ ॥

तद्वचनं श्रुत्वा विक्षिप्तो राजा क्रुद्धोत्थितः