हे महाराज ! (अद्य मम) प्राणानां दानं ददातु। १५.
अहो प्रिये ! तव रूपेण सर्वाणि स्त्रियः मुग्धाः भवन्ति।
हे प्रियात्मन् ! अद्य मां मिलित्वा आगच्छ।
अहो, सम्माने संकल्पाः सन्ति! किमर्थं त्वं कठोरः परिभ्रमसि ?
(त्वया) मम मनः अपहृतं कुत्र च उपविष्टः। 16.
हारं अलङ्कर, सुन्दरं कवचम् अलङ्कृतम्
चिते च पान वीरां च सुखेन चर्वन्ति।
उत्तिष्ठ शीघ्रं मम प्रियात्म! कुत्र उपविष्टः
मम मौक्तिकाः त्वयि सक्ताः, गत्वा (तेषु) कोणेषु ('कुञ्ज') निवसन्ति ॥१७॥
द्वयम् : १.
कुमारी (एतत्) विक्रयवचनं कुमारीं प्रति उक्तम्।
किन्तु सः मूर्खः एकं न स्वीकृतवान् (यद्यपि) रसतरङ्गाः उदयन्ते स्म। १८.
चतुर्विंशतिः : १.
सः मूर्खः केवलं 'न न' इति अवदत्।
(तत्) अबुद्धिमान् न किमपि शुभाशुभं चिन्तयति स्म।
सः स्वगृहं न गतः
न च शाहस्य कन्यायाः सह संयोगं कृतवान्। १९.
कविः कथयति-
अडिगः : १.
या नारी कामेन उत्सुका पुरुषस्य समीपम् आगच्छति,
यो रतिदानं न ददाति, स (पुरुषः) घोरनरकेषु पतति।
परदेशीयस्त्रीणां (गृहं) गत्वा विदेशीयमुनिं खादति यः ।
पापस्य गर्ते अपि पतति। २०.
अद्यापि सा कुमारी 'न न न' इति वदति स्म ।
परन्तु परिधानं कृत्वा शोभनं कृत्वा सः (तस्याः) स्त्रियाः गृहं गतः।
अतः क्रुद्धा महिला एकं पात्रं चिन्तितवती
मातापितृभिः सह मित्रं च मारितवान्। २१.
कविः कथयति-
द्वयम् : १.
कामः स्त्रियाः कृते उत्सुकः अस्ति यत् 'मम भोय' इति वक्तुं।
अतः यः पुरुषः तस्मै दक्षिणां न ददाति, सः पुनः नरकं पतति। २२.
अडिगः : १.
कुमारी छूरीं बहिः निष्कास्य हस्ते गृहीतवती
पितरं च वक्षसि प्रहारं कृतवान्। (ततः ततः) बहिः निष्कास्य मातुः वक्षसि प्रहारं कृतवान्
स्वहस्तेन च पितुः बहूनि व्रणान् भग्नवान्।
भित्तिअधः तान् अतिक्रम्य ततः कुमारं गता । 23.
कुङ्कुमवस्त्रधारिणी सा राज्ञः समीपं जगाम |
स पुत्रस्य विषये एवं कथितवान् ।
हे राजन ! मम रूपं दृष्ट्वा तव पुत्रः प्रलोभितः |
अत एव मम पिता बद्धः हतः च। २४.
खण्डखण्डं कृत्वा भित्तिस्य अधः स्थापितं भवति ।
(ततः) सहसा एवम् उक्तवान् राजा ।
हे राजन ! न्यायाधीश, गत्वा स्वयमेव पश्यतु।
यदि (पितुः शरीरम्) निर्गच्छति तर्हि तं हन्तु अन्यथा मां जहि। 25.
द्वयम् : १.
यदा मम माता भर्तुः मृत्युं श्रुत्वा ।
अतः तस्मिन् क्षणे सा जमेन मृता स्वर्गं गता। २६.
तद्वचनं श्रुत्वा विक्षिप्तो राजा क्रुद्धोत्थितः