शिवः क्रीडति (युद्धे) (मालेषु च) कपालं दत्त्वा।
भूताः, दानवः, बैतालः च नृत्यन्ति स्म, क्रीडायां प्रवृत्तः शिवः कपालमालाः तारयितुं आरब्धवान् तथा च स्वर्गकन्यानां लोभेन पश्यन्तः योद्धाः तान् विवाहं कृतवन्तः।५१४।
योद्धा धावन्ति (तथा तेषां) व्रणात् (रक्तं) प्रवहति।
योधाः व्रणप्रवर्तकाः प्रतिपक्षेषु पतन्ति भूताः च उत्साहेन नृत्यन्ति गायन्ति च
शिवः डोरुं वादयति नृत्यति च।
शिवः तबोरे क्रीडन् नृत्यति।५१५।
गन्धर्वः, सिद्धः, प्रसिद्धः चरणः (नायकानां वा कल्कीनां सफलतायाः)
प्रसिद्धाः गन्धर्वाः, वादकाः, निपुणाः च युद्धस्य प्रशंसया काव्यानि रचयन्ति
प्रबीण ('बीन') (अपछारावन) गीतं गायन्ति, बेना वादयन्ति च
देवाः वीर्यवादयन्तः, ऋषीणां मनः प्रीणयन्ति।।516।
महागजाः कूजन्ति, असंख्याकाः अश्वाः (निदन्ति)।
असंख्यगजश्वानां शब्दः युद्धदुन्दुभिश्च वाद्यते
(एतावत्) कोलाहलः भवति (येन) सर्वा दिशः पूरिताः।
शब्दः सर्वदिशः प्रसृतः शेषनागः च धर्महानिच्छेदनं भ्रमति।।517।।
अमन्द' रक्तपानबाणाः ('खतङ्ग') युद्धक्षेत्रे उद्घाट्यन्ते (अर्थात् चलन्ति)।
रक्ता खड्गाः सङ्ग्रामे आकृष्टाः बाणाः निर्भयेन निर्वहन्ति
सत्योद्धानां सुकुमाराङ्गानि विदारयन्ति (ते) युध्यन्ति च।
योद्धवः युध्यन्ति गुह्यभागाः परस्परं स्पृशन्ति, स्वर्गकन्याः उत्साहेन आकाशे भ्रमन्ति।५१८।
(योद्धा) शूलानि (अग्रे) डुलन्तः, बाणानि निपातयन्।
शूलबाणवृष्टिः योद्धान् दृष्ट्वा स्वर्गकन्याः प्रसन्नाः भवन्ति
घोराः ढोलः, ढोलः च वादयन्ति।
दुन्दुभिश्च घोरास्तबोराश्च भूता भैरवाश्च नृत्यन्ति ।।५१९।।
हस्ताः लहरन्ति, शिरस्त्राणाः (अथवा शंखाः) खरखरिताः भवन्ति।
म्यानानां ठोकनादः खड्गानां च क्रन्दनः श्रूयते
अनन्त वडाकरे दिग्गजाः हन्ति।
घोरा राक्षसाः मर्दिताः गणादयः उच्चैः हसन्ति।।520।।
उत्भुज स्तन्जा
कपलः हसति
यो युद्ध-भूमि ('छ्थल') निवसति।
ज्वाला इव सुन्दरवक्त्रः
शिवसदृशः कल्की अवतारः सर्वसुखदः स्ववृषभमारुह्य घोराग्निना इव युद्धक्षेत्रे स्थिरः अभवत्।५२१।
अतीव सुन्दरं डिजाइनं कृतम्।
स महासौम्यरूपं धृत्वा पीडितान् वेदनान् नाशयन् आसीत्
आश्रितानां ऋणं दत्तवान्, २.
शरणं गतान् मोचयन् पापिनां पापस्य प्रभावं हरति स्म।५२२।
अग्निज्वाला इव दीप्तः।
वह्निरोजरी इव तेजः विवृजति स्म
मनो इति 'जवाला' (प्रकाशकम्) ।
तस्य घोरं रूपं वह्निवत् दीप्तिमत् ॥५२३॥
हस्ते खड्गः धारितः भवति।
त्रयः अपि जनाः गर्विताः सन्ति।
सः अतीव दानशीलः अस्ति।
त्रिभुवनेश्वरः खड्गं हस्ते प्रीते च दानवानाशनम् ॥५२४॥
अञ्जन स्तन्जा
अविजेतानां जित्वा, २.
अजेयान् जनान् जित्वा योद्धान् कायर इव पलायनं कृत्वा च
सर्वेषां भागिनानां भागीदारत्वेन
सर्वान् मित्रराष्ट्रान् स्वेन सह गृहीत्वा चीनराज्यं प्राप्तवान्।५२५।