श्री दसम् ग्रन्थः

पुटः - 603


ਕ੍ਰੀੜੰਤ ਈਸ ਪੋਅੰਤ ਕਪਾਲ ॥
क्रीड़ंत ईस पोअंत कपाल ॥

शिवः क्रीडति (युद्धे) (मालेषु च) कपालं दत्त्वा।

ਨਿਰਖਤ ਬੀਰ ਛਕਿ ਬਰਤ ਬਾਲ ॥੫੧੪॥
निरखत बीर छकि बरत बाल ॥५१४॥

भूताः, दानवः, बैतालः च नृत्यन्ति स्म, क्रीडायां प्रवृत्तः शिवः कपालमालाः तारयितुं आरब्धवान् तथा च स्वर्गकन्यानां लोभेन पश्यन्तः योद्धाः तान् विवाहं कृतवन्तः।५१४।

ਧਾਵੰਤ ਬੀਰ ਬਾਹੰਤ ਘਾਵ ॥
धावंत बीर बाहंत घाव ॥

योद्धा धावन्ति (तथा तेषां) व्रणात् (रक्तं) प्रवहति।

ਨਾਚੰਤ ਭੂਤ ਗਾਵੰਤ ਚਾਵ ॥
नाचंत भूत गावंत चाव ॥

योधाः व्रणप्रवर्तकाः प्रतिपक्षेषु पतन्ति भूताः च उत्साहेन नृत्यन्ति गायन्ति च

ਡਮਕੰਤ ਡਉਰੁ ਨਾਚੰਤ ਈਸ ॥
डमकंत डउरु नाचंत ईस ॥

शिवः डोरुं वादयति नृत्यति च।

ਰੀਝੰਤ ਹਿਮਦ੍ਰਿ ਅੰਤ ਸੀਸ ॥੫੧੫॥
रीझंत हिमद्रि अंत सीस ॥५१५॥

शिवः तबोरे क्रीडन् नृत्यति।५१५।

ਗੰਧ੍ਰਭ ਸਿਧ ਚਾਰਣ ਪ੍ਰਸਿਧ ॥
गंध्रभ सिध चारण प्रसिध ॥

गन्धर्वः, सिद्धः, प्रसिद्धः चरणः (नायकानां वा कल्कीनां सफलतायाः)

ਕਥੰਤ ਕਾਬਿ ਸੋਭੰਤ ਸਿਧ ॥
कथंत काबि सोभंत सिध ॥

प्रसिद्धाः गन्धर्वाः, वादकाः, निपुणाः च युद्धस्य प्रशंसया काव्यानि रचयन्ति

ਗਾਵੰਤ ਬੀਨ ਬੀਨਾ ਬਜੰਤ ॥
गावंत बीन बीना बजंत ॥

प्रबीण ('बीन') (अपछारावन) गीतं गायन्ति, बेना वादयन्ति च

ਰੀਝੰਤ ਦੇਵ ਮੁਨਿ ਮਨਿ ਡੁਲੰਤ ॥੫੧੬॥
रीझंत देव मुनि मनि डुलंत ॥५१६॥

देवाः वीर्यवादयन्तः, ऋषीणां मनः प्रीणयन्ति।।516।

ਗੁੰਜਤ ਗਜਿੰਦ੍ਰ ਹੈਵਰ ਅਸੰਖ ॥
गुंजत गजिंद्र हैवर असंख ॥

महागजाः कूजन्ति, असंख्याकाः अश्वाः (निदन्ति)।

ਬੁਲਤ ਸੁਬਾਹ ਮਾਰੂ ਬਜੰਤ ॥
बुलत सुबाह मारू बजंत ॥

असंख्यगजश्वानां शब्दः युद्धदुन्दुभिश्च वाद्यते

ਉਠੰਤ ਨਾਦ ਪੂਰਤ ਦਿਸਾਣੰ ॥
उठंत नाद पूरत दिसाणं ॥

(एतावत्) कोलाहलः भवति (येन) सर्वा दिशः पूरिताः।

ਡੁਲਤ ਮਹੇਾਂਦ੍ਰ ਮਹਿ ਧਰ ਮਹਾਣੰ ॥੫੧੭॥
डुलत महेांद्र महि धर महाणं ॥५१७॥

शब्दः सर्वदिशः प्रसृतः शेषनागः च धर्महानिच्छेदनं भ्रमति।।517।।

ਖੁਲੰਤ ਖੇਤਿ ਖੂਨੀ ਖਤੰਗ ॥
खुलंत खेति खूनी खतंग ॥

अमन्द' रक्तपानबाणाः ('खतङ्ग') युद्धक्षेत्रे उद्घाट्यन्ते (अर्थात् चलन्ति)।

ਛੁਟੰਤ ਬਾਣ ਜੁਟੇ ਨਿਸੰਗ ॥
छुटंत बाण जुटे निसंग ॥

रक्ता खड्गाः सङ्ग्रामे आकृष्टाः बाणाः निर्भयेन निर्वहन्ति

ਭਿਦੰਤ ਮਰਮ ਜੁਝਤ ਸੁਬਾਹ ॥
भिदंत मरम जुझत सुबाह ॥

सत्योद्धानां सुकुमाराङ्गानि विदारयन्ति (ते) युध्यन्ति च।

ਘੁਮੰਤ ਗੈਣਿ ਅਛ੍ਰੀ ਉਛਾਹ ॥੫੧੮॥
घुमंत गैणि अछ्री उछाह ॥५१८॥

योद्धवः युध्यन्ति गुह्यभागाः परस्परं स्पृशन्ति, स्वर्गकन्याः उत्साहेन आकाशे भ्रमन्ति।५१८।

ਸਰਖੰਤ ਸੇਲ ਬਰਖੰਤ ਬਾਣ ॥
सरखंत सेल बरखंत बाण ॥

(योद्धा) शूलानि (अग्रे) डुलन्तः, बाणानि निपातयन्।

ਹਰਖੰਤ ਹੂਰ ਪਰਖੰਤ ਜੁਆਣ ॥
हरखंत हूर परखंत जुआण ॥

शूलबाणवृष्टिः योद्धान् दृष्ट्वा स्वर्गकन्याः प्रसन्नाः भवन्ति

ਬਾਜੰਤ ਢੋਲ ਡਉਰੂ ਕਰਾਲ ॥
बाजंत ढोल डउरू कराल ॥

घोराः ढोलः, ढोलः च वादयन्ति।

ਨਾਚੰਤ ਭੂਤ ਭੈਰੋ ਕਪਾਲਿ ॥੫੧੯॥
नाचंत भूत भैरो कपालि ॥५१९॥

दुन्दुभिश्च घोरास्तबोराश्च भूता भैरवाश्च नृत्यन्ति ।।५१९।।

ਹਰੜੰਤ ਹਥ ਖਰੜੰਤ ਖੋਲ ॥
हरड़ंत हथ खरड़ंत खोल ॥

हस्ताः लहरन्ति, शिरस्त्राणाः (अथवा शंखाः) खरखरिताः भवन्ति।

ਟਿਰੜੰਤ ਟੀਕ ਝਿਰੜੰਤ ਝੋਲ ॥
टिरड़ंत टीक झिरड़ंत झोल ॥

म्यानानां ठोकनादः खड्गानां च क्रन्दनः श्रूयते

ਦਰੜੰਤ ਦੀਹ ਦਾਨੋ ਦੁਰੰਤ ॥
दरड़ंत दीह दानो दुरंत ॥

अनन्त वडाकरे दिग्गजाः हन्ति।

ਹਰੜੰਤ ਹਾਸ ਹਸਤ ਮਹੰਤ ॥੫੨੦॥
हरड़ंत हास हसत महंत ॥५२०॥

घोरा राक्षसाः मर्दिताः गणादयः उच्चैः हसन्ति।।520।।

ਉਤਭੁਜ ਛੰਦ ॥
उतभुज छंद ॥

उत्भुज स्तन्जा

ਹਹਾਸੰ ਕਪਾਲੰ ॥
हहासं कपालं ॥

कपलः हसति

ਸੁ ਬਾਸੰ ਛਤਾਲੰ ॥
सु बासं छतालं ॥

यो युद्ध-भूमि ('छ्थल') निवसति।

ਪ੍ਰਭਾਸੰ ਜ੍ਵਾਲੰ ॥
प्रभासं ज्वालं ॥

ज्वाला इव सुन्दरवक्त्रः

ਅਨਾਸੰ ਕਰਾਲੰ ॥੫੨੧॥
अनासं करालं ॥५२१॥

शिवसदृशः कल्की अवतारः सर्वसुखदः स्ववृषभमारुह्य घोराग्निना इव युद्धक्षेत्रे स्थिरः अभवत्।५२१।

ਮਹਾ ਰੂਪ ਧਾਰੇ ॥
महा रूप धारे ॥

अतीव सुन्दरं डिजाइनं कृतम्।

ਦੁਰੰ ਦੁਖ ਤਾਰੇ ॥
दुरं दुख तारे ॥

स महासौम्यरूपं धृत्वा पीडितान् वेदनान् नाशयन् आसीत्

ਸਰੰਨੀ ਉਧਾਰੇ ॥
सरंनी उधारे ॥

आश्रितानां ऋणं दत्तवान्, २.

ਅਘੀ ਪਾਪ ਵਾਰੇ ॥੫੨੨॥
अघी पाप वारे ॥५२२॥

शरणं गतान् मोचयन् पापिनां पापस्य प्रभावं हरति स्म।५२२।

ਦਿਪੈ ਜੋਤਿ ਜ੍ਵਾਲਾ ॥
दिपै जोति ज्वाला ॥

अग्निज्वाला इव दीप्तः।

ਕਿਧੌ ਜ੍ਵਾਲ ਮਾਲਾ ॥
किधौ ज्वाल माला ॥

वह्निरोजरी इव तेजः विवृजति स्म

ਮਨੋ ਜ੍ਵਾਲ ਬਾਲਾ ॥
मनो ज्वाल बाला ॥

मनो इति 'जवाला' (प्रकाशकम्) ।

ਸਰੂਪੰ ਕਰਾਲਾ ॥੫੨੩॥
सरूपं कराला ॥५२३॥

तस्य घोरं रूपं वह्निवत् दीप्तिमत् ॥५२३॥

ਧਰੇ ਖਗ ਪਾਣੰ ॥
धरे खग पाणं ॥

हस्ते खड्गः धारितः भवति।

ਤਿਹੂੰ ਲੋਗ ਮਾਣੰ ॥
तिहूं लोग माणं ॥

त्रयः अपि जनाः गर्विताः सन्ति।

ਦਯੰ ਦੀਹ ਦਾਨੰ ॥
दयं दीह दानं ॥

सः अतीव दानशीलः अस्ति।

ਭਰੇ ਸਉਜ ਮਾਨੰ ॥੫੨੪॥
भरे सउज मानं ॥५२४॥

त्रिभुवनेश्वरः खड्गं हस्ते प्रीते च दानवानाशनम् ॥५२४॥

ਅਜੰਨ ਛੰਦ ॥
अजंन छंद ॥

अञ्जन स्तन्जा

ਅਜੀਤੇ ਜੀਤ ਜੀਤ ਕੈ ॥
अजीते जीत जीत कै ॥

अविजेतानां जित्वा, २.

ਅਭੀਰੀ ਭਾਜੇ ਭੀਰ ਹ੍ਵੈ ॥
अभीरी भाजे भीर ह्वै ॥

अजेयान् जनान् जित्वा योद्धान् कायर इव पलायनं कृत्वा च

ਸਿਧਾਰੇ ਚੀਨ ਰਾਜ ਪੈ ॥
सिधारे चीन राज पै ॥

सर्वेषां भागिनानां भागीदारत्वेन

ਸਥੋਈ ਸਰਬ ਸਾਥ ਕੈ ॥੫੨੫॥
सथोई सरब साथ कै ॥५२५॥

सर्वान् मित्रराष्ट्रान् स्वेन सह गृहीत्वा चीनराज्यं प्राप्तवान्।५२५।