श्री दसम् ग्रन्थः

पुटः - 1350


ਬਹੁਰਿ ਸੁਯੰਬਰ ਸੌ ਤਿਹ ਬਰਾ ॥੮॥
बहुरि सुयंबर सौ तिह बरा ॥८॥

ततः च तं (प्रीतं) जलद्वारा वर्षितवान्। ८.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਸਤਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੯੭॥੭੦੫੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ सतानवो चरित्र समापतम सतु सुभम सतु ॥३९७॥७०५१॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३९७ अध्यायः समाप्तः, सर्वं शुभम्।३९७।७०५१। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪਲਵਲ ਦੇਸ ਹੁਤਾ ਇਕ ਰਾਜਾ ॥
पलवल देस हुता इक राजा ॥

पालवालदेशे पूर्वं राजा आसीत्,

ਜਿਹ ਸਮਾਨ ਬਿਧਿ ਅਵਰ ਨ ਸਾਜਾ ॥
जिह समान बिधि अवर न साजा ॥

यस्य सदृशाः अन्यः कश्चित् विधातेन न निर्मितः आसीत्।

ਤੜਿਤਾ ਦੇ ਤਿਹ ਨਾਰਿ ਭਨਿਜੈ ॥
तड़िता दे तिह नारि भनिजै ॥

तस्य तारितायाः (देई) पत्नी कथयति स्म यत्,

ਚੰਦ੍ਰ ਸੂਰ ਜਿਹ ਸਮ ਨ ਕਹਿਜੈ ॥੧॥
चंद्र सूर जिह सम न कहिजै ॥१॥

यस्य सदृशः सूर्यचन्द्रमापि न उच्यते स्म। १.

ਅਲਿਕ੍ਰਿਤ ਦੇ ਤਿਹ ਸੁਤਾ ਬਖਨਿਯਤ ॥
अलिक्रित दे तिह सुता बखनियत ॥

तस्य पुत्र्याः नाम अलिकृत्डे (देई) आसीत् ।

ਅਮਿਤ ਰੂਪ ਵਾ ਕੇ ਪਹਿਚਨਿਯਤ ॥
अमित रूप वा के पहिचनियत ॥

तस्याः रूपम् अतीव सुन्दरम् आसीत् ।

ਤਿਹ ਠਾ ਇਕ ਸੌਦਾਗਰ ਆਯੋ ॥
तिह ठा इक सौदागर आयो ॥

तत्र कश्चित् वणिक् आगतः, .

ਜਿਹ ਸਮ ਬਿਧਿ ਦੂਜੋ ਨ ਬਨਾਯੋ ॥੨॥
जिह सम बिधि दूजो न बनायो ॥२॥

प्रजापतिः तस्य सदृशं अन्यं न सृजत्। २.

ਰਾਜ ਕੁਅਰਿ ਤਾ ਕੇ ਲਖਿ ਅੰਗਾ ॥
राज कुअरि ता के लखि अंगा ॥

तस्याः शरीरं दृष्ट्वा राज कुमारी

ਮਨ ਕ੍ਰਮ ਬਚ ਰੀਝੀ ਸਰਬੰਗਾ ॥
मन क्रम बच रीझी सरबंगा ॥

मनसा पलायनेन कर्मणा च सर्वशः क्रुद्धः |

ਪਠੈ ਸਹਚਰੀ ਲੀਅਸਿ ਬੁਲਾਇ ॥
पठै सहचरी लीअसि बुलाइ ॥

सः (स्वस्य) सखीं प्रेषयित्वा आहूतवान्

ਕਹਤ ਭਈ ਬਤਿਯਾ ਮੁਸਕਾਇ ॥੩॥
कहत भई बतिया मुसकाइ ॥३॥

हसितुं च आरब्धवान्। ३.

ਅਧਿਕ ਭੋਗ ਤਿਹ ਸਾਥ ਮਚਾਯੋ ॥
अधिक भोग तिह साथ मचायो ॥

सः तस्य सह बहु क्रीडति स्म

ਭਾਤ ਭਾਤਿ ਰਸ ਕੇਲ ਕਮਾਯੋ ॥
भात भाति रस केल कमायो ॥

कदलीफलस्य च गुच्छं कृतवान्।

ਚੁੰਬਨ ਔਰ ਅਲਿੰਗਨ ਲੀਨੋ ॥
चुंबन और अलिंगन लीनो ॥

चुम्बनानि आलिंगनानि च गृहीताः

ਭਾਤਿ ਅਨਿਕ ਤ੍ਰਿਯ ਕੋ ਸੁਖ ਦੀਨੋ ॥੪॥
भाति अनिक त्रिय को सुख दीनो ॥४॥

प्रीतिं च ददौ स्त्रियं बहुधा | ४.

ਜਬ ਤ੍ਰਿਯ ਚਿਤ ਤਵਨੈ ਹਰ ਲਿਯੋ ॥
जब त्रिय चित तवनै हर लियो ॥

यदा सः (वणिक्) स्त्रीप्रतिमाम् अपहृतवान्।

ਤਬ ਅਸ ਚਰਿਤ ਚੰਚਲਾ ਕਿਯੋ ॥
तब अस चरित चंचला कियो ॥

ततः सा महिला एवं वर्तत।

ਤਾਤ ਮਾਤ ਦੋਇ ਬੋਲਿ ਪਠਾਏ ॥
तात मात दोइ बोलि पठाए ॥

सः उभौ (स्वस्य) मातापितरौ आहूतवान्

ਇਹ ਬਿਧਿ ਤਿਨ ਸੌ ਬਚਨ ਸੁਨਾਏ ॥੫॥
इह बिधि तिन सौ बचन सुनाए ॥५॥

एवं च तान् वदतु। ५.

ਮੈ ਅਬ ਲਗਿ ਨਹਿ ਤੀਰਥ ਅਨ੍ਰਹਾਈ ॥
मै अब लगि नहि तीरथ अन्रहाई ॥

अद्यावधि मया तीर्थयात्रा न कृता,

ਅਬ ਤੀਰਥ ਕਰਿ ਹੌ ਤਹ ਜਾਈ ॥
अब तीरथ करि हौ तह जाई ॥

इदानीं तीर्थेषु गत्वा स्नानं करिष्यामि।

ਜੌ ਆਇਸ ਤੁਮ ਤੇ ਮੈ ਪਾਊ ॥
जौ आइस तुम ते मै पाऊ ॥

यदि अहं भवतः अनुमतिं प्राप्नोमि,

ਤੀਰਥ ਨ੍ਰਹਾਇ ਸਕਲ ਫਿਰਿ ਆਊ ॥੬॥
तीरथ न्रहाइ सकल फिरि आऊ ॥६॥

ततः सर्वतीर्थेषु स्नात्वा पुनः आगमिष्यामि। ६.

ਪਤਿ ਕੁਰੂਪ ਹਮ ਕਹ ਤੁਮ ਦਿਯੋ ॥
पति कुरूप हम कह तुम दियो ॥

त्वया मम कुरूपः पतिः दत्तः।

ਤਾ ਤੇ ਮੈ ਉਪਾਇ ਇਮਿ ਕਿਯੋ ॥
ता ते मै उपाइ इमि कियो ॥

अतः मया एतत् उपायं कृतम्।

ਜੌ ਮੁਰ ਪਤਿ ਸਭ ਤੀਰਥ ਅਨ੍ਰਹੈ ਹੈ ॥
जौ मुर पति सभ तीरथ अन्रहै है ॥

यदि मम पतिः सर्वेषु तीर्थेषु स्नानं करिष्यति

ਸੁੰਦਰ ਅਧਿਕ ਕਾਇ ਹ੍ਵੈ ਜੈ ਹੈ ॥੭॥
सुंदर अधिक काइ ह्वै जै है ॥७॥

तदा तस्य शरीरं सुन्दरतरं भविष्यति।7.

ਲੈ ਆਗ੍ਯਾ ਪਤਿ ਸਹਿਤ ਸਿਧਾਈ ॥
लै आग्या पति सहित सिधाई ॥

(सः राज कुमारी) अनुज्ञां गृहीत्वा भर्त्रा सह अगच्छत्

ਭਾਤ ਭਾਤ ਤੀਰਥਨ ਅਨ੍ਰਹਾਈ ॥
भात भात तीरथन अन्रहाई ॥

नाना तीर्थेषु च स्नातः।

ਘਾਤ ਪਾਇ ਕਰਿ ਨਾਥ ਸੰਘਾਰਾ ॥
घात पाइ करि नाथ संघारा ॥

अवसरं गृहीत्वा सा स्वपतिं मारितवती

ਤਾ ਕੀ ਠੌਰ ਮਿਤ੍ਰ ਬੈਠਾਰਾ ॥੮॥
ता की ठौर मित्र बैठारा ॥८॥

(तस्य) मित्रं च स्वस्थाने उपविष्टवान्। ८.

ਅਪਨੇ ਧਾਮ ਬਹੁਰਿ ਫਿਰਿ ਆਈ ॥
अपने धाम बहुरि फिरि आई ॥

ततः सा स्वगृहं प्रत्यागतवती

ਮਾਤ ਪਿਤਹਿ ਇਹ ਭਾਤਿ ਜਤਾਈ ॥
मात पितहि इह भाति जताई ॥

एवं च मातापितरौ उवाच।

ਮੁਰ ਪਤਿ ਅਤਿ ਤੀਰਥਨ ਅਨ੍ਰਹਯੋ ॥
मुर पति अति तीरथन अन्रहयो ॥

मम भर्ता बहुषु तीर्थेषु स्नानं कृतवान्।

ਤਾ ਤੇ ਬਪੁ ਸੁੰਦਰ ਹ੍ਵੈ ਗਯੋ ॥੯॥
ता ते बपु सुंदर ह्वै गयो ॥९॥

अतः (तस्य) शरीरं सुन्दरं जातम्। ९.

ਭਾਤਿ ਭਾਤਿ ਹਮ ਤੀਰਥ ਅਨ੍ਰਹਾਏ ॥
भाति भाति हम तीरथ अन्रहाए ॥

अनेकेषु तीर्थेषु वयं स्नानं कृतवन्तः

ਅਨਿਕ ਬਿਧਵ ਤਨ ਬਿਪ੍ਰ ਜਿਵਾਏ ॥
अनिक बिधव तन बिप्र जिवाए ॥

ब्राह्मणान् च बहुधा पोषयति स्म।

ਤਾ ਤੇ ਦੈਵ ਆਪੁ ਬਰ ਦਿਯੋ ॥
ता ते दैव आपु बर दियो ॥

एवं कृत्वा ईश्वरः एव वर्षाम् अयच्छत्

ਮਮ ਪਤਿ ਕੋ ਸੁੰਦਰ ਬਪੁ ਕਿਯੋ ॥੧੦॥
मम पति को सुंदर बपु कियो ॥१०॥

मम भर्तुः शरीरं च सुन्दरं कृतवान्। १०.

ਯਹ ਕਾਹੂ ਨਰ ਬਾਤ ਨ ਪਾਈ ॥
यह काहू नर बात न पाई ॥

एतत् केनापि न आविष्कृतम्

ਕਹਾ ਕਰਮ ਕਰਿ ਕੈ ਤ੍ਰਿਯ ਆਈ ॥
कहा करम करि कै त्रिय आई ॥

स्त्रिया किं कृतम् ?

ਤੀਰਥ ਮਹਾਤਮ ਸਭਹੂੰ ਜਾਨ੍ਯੋ ॥
तीरथ महातम सभहूं जान्यो ॥

सर्वे (एतत् परिवर्तनं) तीर्थस्य महत्तमं मन्यन्ते स्म

ਭੇਦ ਅਭੇਦ ਨ ਕਿਨੂੰ ਪਛਾਨ੍ਯੋ ॥੧੧॥
भेद अभेद न किनूं पछान्यो ॥११॥

न च कश्चित् भेदं अवगच्छत्। ११.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਅਠਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੯੮॥੭੦੬੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ अठानवो चरित्र समापतम सतु सुभम सतु ॥३९८॥७०६२॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३९८ अध्यायः समाप्तः, सर्वं शुभम्।३९८।७०६२। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.