ततः च तं (प्रीतं) जलद्वारा वर्षितवान्। ८.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३९७ अध्यायः समाप्तः, सर्वं शुभम्।३९७।७०५१। गच्छति
चतुर्विंशतिः : १.
पालवालदेशे पूर्वं राजा आसीत्,
यस्य सदृशाः अन्यः कश्चित् विधातेन न निर्मितः आसीत्।
तस्य तारितायाः (देई) पत्नी कथयति स्म यत्,
यस्य सदृशः सूर्यचन्द्रमापि न उच्यते स्म। १.
तस्य पुत्र्याः नाम अलिकृत्डे (देई) आसीत् ।
तस्याः रूपम् अतीव सुन्दरम् आसीत् ।
तत्र कश्चित् वणिक् आगतः, .
प्रजापतिः तस्य सदृशं अन्यं न सृजत्। २.
तस्याः शरीरं दृष्ट्वा राज कुमारी
मनसा पलायनेन कर्मणा च सर्वशः क्रुद्धः |
सः (स्वस्य) सखीं प्रेषयित्वा आहूतवान्
हसितुं च आरब्धवान्। ३.
सः तस्य सह बहु क्रीडति स्म
कदलीफलस्य च गुच्छं कृतवान्।
चुम्बनानि आलिंगनानि च गृहीताः
प्रीतिं च ददौ स्त्रियं बहुधा | ४.
यदा सः (वणिक्) स्त्रीप्रतिमाम् अपहृतवान्।
ततः सा महिला एवं वर्तत।
सः उभौ (स्वस्य) मातापितरौ आहूतवान्
एवं च तान् वदतु। ५.
अद्यावधि मया तीर्थयात्रा न कृता,
इदानीं तीर्थेषु गत्वा स्नानं करिष्यामि।
यदि अहं भवतः अनुमतिं प्राप्नोमि,
ततः सर्वतीर्थेषु स्नात्वा पुनः आगमिष्यामि। ६.
त्वया मम कुरूपः पतिः दत्तः।
अतः मया एतत् उपायं कृतम्।
यदि मम पतिः सर्वेषु तीर्थेषु स्नानं करिष्यति
तदा तस्य शरीरं सुन्दरतरं भविष्यति।7.
(सः राज कुमारी) अनुज्ञां गृहीत्वा भर्त्रा सह अगच्छत्
नाना तीर्थेषु च स्नातः।
अवसरं गृहीत्वा सा स्वपतिं मारितवती
(तस्य) मित्रं च स्वस्थाने उपविष्टवान्। ८.
ततः सा स्वगृहं प्रत्यागतवती
एवं च मातापितरौ उवाच।
मम भर्ता बहुषु तीर्थेषु स्नानं कृतवान्।
अतः (तस्य) शरीरं सुन्दरं जातम्। ९.
अनेकेषु तीर्थेषु वयं स्नानं कृतवन्तः
ब्राह्मणान् च बहुधा पोषयति स्म।
एवं कृत्वा ईश्वरः एव वर्षाम् अयच्छत्
मम भर्तुः शरीरं च सुन्दरं कृतवान्। १०.
एतत् केनापि न आविष्कृतम्
स्त्रिया किं कृतम् ?
सर्वे (एतत् परिवर्तनं) तीर्थस्य महत्तमं मन्यन्ते स्म
न च कश्चित् भेदं अवगच्छत्। ११.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३९८ अध्यायः समाप्तः, सर्वं शुभम्।३९८।७०६२। गच्छति
चतुर्विंशतिः : १.