श्री दसम् ग्रन्थः

पुटः - 243


ਗਿਰੇ ਬਾਰੁਣੰ ਬਿਥਰੀ ਲੁਥ ਜੁਥੰ ॥
गिरे बारुणं बिथरी लुथ जुथं ॥

मरुभूमिषु पतिताः गजयूथाः विकीर्णाः ।

ਖੁਲੇ ਸੁਰਗ ਦੁਆਰੰ ਗਏ ਵੀਰ ਅਛੁਥੰ ॥੪੧੧॥
खुले सुरग दुआरं गए वीर अछुथं ॥४११॥

पतन्तीनां बाणानां कारणात् शवसमूहाः विकीर्णाः सन्ति, वीरयोद्धानां कृते आश्रयद्वाराणि च उद्घाटितानि सन्ति।४११।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਇਹ ਬਿਧਿ ਹਤ ਸੈਨਾ ਭਈ ਰਾਵਣ ਰਾਮ ਬਿਰੁਧ ॥
इह बिधि हत सैना भई रावण राम बिरुध ॥

एवं रावणस्य सेना नष्टा रामशत्रुः |

ਲੰਕ ਬੰਕ ਪ੍ਰਾਪਤ ਭਯੋ ਦਸਸਿਰ ਮਹਾ ਸਕ੍ਰੁਧ ॥੪੧੨॥
लंक बंक प्रापत भयो दससिर महा सक्रुध ॥४१२॥

एवं रामविरोधी सेना हता, लङ्कायाः सुन्दरदुर्गे उपविष्टः रावणः च अतीव क्रुद्धः अभवत्।४१२।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਤਬੈ ਮੁਕਲੇ ਦੂਤ ਲੰਕੇਸ ਅਪੰ ॥
तबै मुकले दूत लंकेस अपं ॥

ततः कैलाशं प्रति दूतान् रावणः प्रेषितवान् ।

ਮਨੰ ਬਚ ਕਰਮੰ ਸਿਵੰ ਜਾਪ ਜਪੰ ॥
मनं बच करमं सिवं जाप जपं ॥

ततः मनसा वाक्कर्मणा शिवनाम स्मरणं कृत्वा लङ्काराजः राणानः स्वदूतान् कुम्भकरणं प्रति प्रेषितवान्।

ਸਭੈ ਮੰਤ੍ਰ ਹੀਣੰ ਸਮੈ ਅੰਤ ਕਾਲੰ ॥
सभै मंत्र हीणं समै अंत कालं ॥

(किन्तु यदा) अन्तकालः आगच्छति तदा सर्वे मन्त्राः विफलाः भवन्ति।

ਭਜੋ ਏਕ ਚਿਤੰ ਸੁ ਕਾਲੰ ਕ੍ਰਿਪਾਲੰ ॥੪੧੩॥
भजो एक चितं सु कालं क्रिपालं ॥४१३॥

सर्वे मन्त्रबलरहिताः आसन्नान्तं ज्ञात्वा एकं उपकारकं निहितं भगवन्तं स्मरन्तः आसन्।४१३।

ਰਥੀ ਪਾਇਕੰ ਦੰਤ ਪੰਤੀ ਅਨੰਤੰ ॥
रथी पाइकं दंत पंती अनंतं ॥

अथ रथयोधाः पदातिश्च बहुपङ्क्तयः गजपङ्क्तयः-

ਚਲੇ ਪਖਰੇ ਬਾਜ ਰਾਜੰ ਸੁ ਭੰਤੰ ॥
चले पखरे बाज राजं सु भंतं ॥

पदाश्वाश्वरथैश्च कवचधारिणः अग्रे गच्छन्ति स्म

ਧਸੇ ਨਾਸਕਾ ਸ੍ਰੋਣ ਮਝੰ ਸੁ ਬੀਰੰ ॥
धसे नासका स्रोण मझं सु बीरं ॥

(कुम्भकर्णस्य) नासाकर्णिकासु च गताः

ਬਜੇ ਕਾਨ੍ਰਹਰੇ ਡੰਕ ਡਉਰੂ ਨਫੀਰੰ ॥੪੧੪॥
बजे कान्रहरे डंक डउरू नफीरं ॥४१४॥

ते सर्वे नासिकायां कुम्भकरणस्य च प्रविश्य ताबोरादिवाद्यं वादयितुं प्रवृत्ताः।४१४।

ਬਜੈ ਲਾਗ ਬਾਦੰ ਨਿਨਾਦੰਤਿ ਵੀਰੰ ॥
बजै लाग बादं निनादंति वीरं ॥

कर्णविदारकस्वरैः वाद्यं वादयन्तः योद्धाः (प्रारब्धवन्तः)।

ਉਠੈ ਗਦ ਸਦੰ ਨਿਨਦੰ ਨਫੀਰੰ ॥
उठै गद सदं निनदं नफीरं ॥

योद्धवः स्वस्य वाद्ययन्त्राणि वादयन्ति स्म ये उच्चस्वरं प्रतिध्वनन्ति स्म ।

ਭਏ ਆਕੁਲੰ ਬਿਆਕਲੰ ਛੋਰਿ ਭਾਗਿਅੰ ॥
भए आकुलं बिआकलं छोरि भागिअं ॥

येन शब्देन विक्षिप्ताः जनाः पलायिताः (स्वस्थानात्) ।

ਬਲੀ ਕੁੰਭਕਾਨੰ ਤਊ ਨਾਹਿ ਜਾਗਿਅੰ ॥੪੧੫॥
बली कुंभकानं तऊ नाहि जागिअं ॥४१५॥

सर्वे बाला इव भ्रान्त्या पलायन्ते स्म तदापि कुम्भकरणं महाबलः न जागरति स्म।४१५।

ਚਲੇ ਛਾਡਿ ਕੈ ਆਸ ਪਾਸੰ ਨਿਰਾਸੰ ॥
चले छाडि कै आस पासं निरासं ॥

निराशा योद्धा जग्मुः (तस्मात्) जागरणस्य आशां त्यक्त्वा।

ਭਏ ਭ੍ਰਾਤ ਕੇ ਜਾਗਬੇ ਤੇ ਉਦਾਸੰ ॥
भए भ्रात के जागबे ते उदासं ॥

कुम्भकरणं जागृतुं न शक्नुवन् असहायः इति ज्ञात्वा ते सर्वे निराशाः भूत्वा दूरं गन्तुं आरब्धवन्तः, स्वप्रयासे असफलाः भवितुम् उद्विग्नाः च अभवन्

ਤਬੈ ਦੇਵਕੰਨਿਆ ਕਰਿਯੋ ਗੀਤ ਗਾਨੰ ॥
तबै देवकंनिआ करियो गीत गानं ॥

ततः देवकन्याः गीतगातुं आरब्धाः,

ਉਠਯੋ ਦੇਵ ਦੋਖੀ ਗਦਾ ਲੀਸ ਪਾਨੰ ॥੪੧੬॥
उठयो देव दोखी गदा लीस पानं ॥४१६॥

अथ देवकन्याः अर्थात् कुम्भकरणाः जागृत्य तस्य गदां हस्ते गृहीतवन्तः।416।

ਕਰੋ ਲੰਕ ਦੇਸੰ ਪ੍ਰਵੇਸੰਤਿ ਸੂਰੰ ॥
करो लंक देसं प्रवेसंति सूरं ॥

'कुम्भकरण' योद्धा लङ्कां प्रविशत्,

ਬਲੀ ਬੀਸ ਬਾਹੰ ਮਹਾ ਸਸਤ੍ਰ ਪੂਰੰ ॥
बली बीस बाहं महा ससत्र पूरं ॥

स महावीरः लङ्कां प्रविवेश यत्र विंशतिभुजः महाशस्त्रविभूषितः महावीरः रावणः आसीत्।