मरुभूमिषु पतिताः गजयूथाः विकीर्णाः ।
पतन्तीनां बाणानां कारणात् शवसमूहाः विकीर्णाः सन्ति, वीरयोद्धानां कृते आश्रयद्वाराणि च उद्घाटितानि सन्ति।४११।
दोहरा
एवं रावणस्य सेना नष्टा रामशत्रुः |
एवं रामविरोधी सेना हता, लङ्कायाः सुन्दरदुर्गे उपविष्टः रावणः च अतीव क्रुद्धः अभवत्।४१२।
भुजंग प्रयात स्तन्जा
ततः कैलाशं प्रति दूतान् रावणः प्रेषितवान् ।
ततः मनसा वाक्कर्मणा शिवनाम स्मरणं कृत्वा लङ्काराजः राणानः स्वदूतान् कुम्भकरणं प्रति प्रेषितवान्।
(किन्तु यदा) अन्तकालः आगच्छति तदा सर्वे मन्त्राः विफलाः भवन्ति।
सर्वे मन्त्रबलरहिताः आसन्नान्तं ज्ञात्वा एकं उपकारकं निहितं भगवन्तं स्मरन्तः आसन्।४१३।
अथ रथयोधाः पदातिश्च बहुपङ्क्तयः गजपङ्क्तयः-
पदाश्वाश्वरथैश्च कवचधारिणः अग्रे गच्छन्ति स्म
(कुम्भकर्णस्य) नासाकर्णिकासु च गताः
ते सर्वे नासिकायां कुम्भकरणस्य च प्रविश्य ताबोरादिवाद्यं वादयितुं प्रवृत्ताः।४१४।
कर्णविदारकस्वरैः वाद्यं वादयन्तः योद्धाः (प्रारब्धवन्तः)।
योद्धवः स्वस्य वाद्ययन्त्राणि वादयन्ति स्म ये उच्चस्वरं प्रतिध्वनन्ति स्म ।
येन शब्देन विक्षिप्ताः जनाः पलायिताः (स्वस्थानात्) ।
सर्वे बाला इव भ्रान्त्या पलायन्ते स्म तदापि कुम्भकरणं महाबलः न जागरति स्म।४१५।
निराशा योद्धा जग्मुः (तस्मात्) जागरणस्य आशां त्यक्त्वा।
कुम्भकरणं जागृतुं न शक्नुवन् असहायः इति ज्ञात्वा ते सर्वे निराशाः भूत्वा दूरं गन्तुं आरब्धवन्तः, स्वप्रयासे असफलाः भवितुम् उद्विग्नाः च अभवन्
ततः देवकन्याः गीतगातुं आरब्धाः,
अथ देवकन्याः अर्थात् कुम्भकरणाः जागृत्य तस्य गदां हस्ते गृहीतवन्तः।416।
'कुम्भकरण' योद्धा लङ्कां प्रविशत्,
स महावीरः लङ्कां प्रविवेश यत्र विंशतिभुजः महाशस्त्रविभूषितः महावीरः रावणः आसीत्।