यदा (उभयपक्षः एवं) युद्धे पराजितः
युद्धे देवाः पराजिताः अभवन्, तत् चिन्तयन् विष्णुः तांत्रिकविज्ञानस्य साहाय्येन अन्तर्धानं जातः।
(ततः) महामोहनी इत्यस्य अद्वितीयरूपं धारणं कृत्वा, २.
अथ महामोहिनी अद्वितीयरूपेण प्रकटितः, यं दृष्ट्वा राक्षसदेवप्रमुखः अतीव प्रसन्नः अभवत्।।२०।।
बछित्तर नाटके नारस्य तृतीयावतारस्य चतुर्थावतारस्य च वर्णनस्य समाप्तिः।3.4।
अधुना महामोहिनी अवतारस्य वर्णनं आरभ्यते- १.
श्री भगौती जी (प्रथम भगवान्) सहायक हों।
भुजंग प्रयात स्तन्जा
विष्णुः महामोहिनीरूपेण परिणमयत्
यं दृष्ट्वा तौ दानवौ च मोहितौ |
ते सर्वे तां प्रीणयितुम् इच्छन्ति स्म, तस्याः प्रेम्णः भागं ग्रहीतुं च चिन्तयन्ति स्म
सर्वे च त्यक्त्वा शस्त्राणि दर्पं च तथैव च।।१।।
तस्याः प्रेमपाशस्य फसिताः सर्वे क्रोधं त्यक्तवन्तः ।
तस्याः नेत्रयोः आडम्बरं, तस्याः वचनस्य माधुर्यं च आस्वादयितुं तां प्रति त्वरितवान्
ते सर्वे डुलन्तः पृथिव्यां निष्प्राणाः इव पतिताः
सर्वे भवन्ति अचेतनाः शरैः आहता इव ॥२॥
सर्वे वीराः अचेतनाः इव आसन्।
अचेतनानि सर्वाणि दृष्ट्वा शस्त्राणि बाहूश्च देवैः विसर्जिताः
ते राक्षसाः म्रियन्ते स्म, ते मोहिनीप्रेमयोग्याः इति मन्यन्ते स्म ।
जालफसितसिंह इव आविर्भूताः ॥३॥
मोहिनी रत्नानि कथं वितरितवती इति (अवसरं) भवन्तः जानन्ति।
त्वं रत्नानां वितरणस्य कथां जानासि
अतः कथनवृद्धिभयात् संक्षेपेणैव कथयामि
कटिवस्त्रं मुक्तं कृत्वा खड्गं त्यक्त्वा सर्वे योद्धाः पङ्क्तौ उपविष्टाः।4.
चौपाई
(विष्णोः मनोहररूपः) दत्तवान् धनन्तरी वेदः सर्वलोकाय
धनवंत्री लोकाय दत्ता कामना वृक्षलक्ष्मी च देवेभ्यः दत्ता।
शिवं विषं दत्तं रम्भा स्वर्गकन्यायाः अन्येषां जनानां कृते दत्ता
सा अल आरामदात्री दुःखनाशिका च आसीत्।5.
दोहरा
महामोहिनी चन्द्रं कस्मैचित् दत्तवान् इति स्वहस्ते गृहीतवान् तथा च रत्नं लक्ष्मीं च स्वस्य समीपे धारयितुं
गोपयामास रत्नं लक्ष्मीं च स्वात्मसंरक्षणात् |
ऋषीभ्यां दत्ता मनोरथपूर्णा गौः कियत् दूरं सर्वमिदं वर्णयामि
शास्त्रेषु फेफ्लेक्ट् कृत्वा कविभ्यः पृच्छन् भवन्तः (तेषां वर्णनं) सुधारं कर्तुं शक्नुवन्ति।7.
भुजंग प्रयात स्तन्जा
एवं प्रसन्नाः सर्वे देवा राक्षसाः (अस्मात् विभागात्)।
सङ्गीतस्य शब्दे लीनः भवति राजा वा मृगः इव देवाः राक्षसाः च डुलन्तौ आस्ताम् ।
सर्वाणि रत्नानि वितरितानि, युद्धं समाप्तम्।
सर्वाणि रत्नानि वितरितानि विवादश्च एवं समाप्तः, विष्णोः पञ्चमः अवतारः प्रकटितः।८।
BACHITTAR NATAK.5 इत्यस्मिन् पञ्चमावतारस्य महामोहनीवर्णनस्य अन्तम्।
अधुना वराहावतारस्य वर्णनं आरभ्यते-
भुजंग प्रयात स्तन्जा
भगवान (मोहनी) ने मद्य अमृत वितरित किया
एवं विष्णुः देवः मधुम् अम्ब्रोसियां च वितरित्वा सर्वे देवाः राक्षसाः च स्वस्थानं गतवन्तः।
तयोः मध्ये विग्रहः पुनः वर्धितः ।
पुनः तयोः मध्ये वैरं वर्धमानं युद्धं च अभवत् यस्मिन् देवा पलायिताः राक्षसान् न सहितुं शक्तवन्तः।१।
हिरणायक्षं हिरणायकशिपुं च दैत्यभ्रातरः ।
लोकानां निधिं जित्वा