श्री दसम् ग्रन्थः

पुटः - 1048


ਜੋ ਸਖੀ ਕਾਜ ਕਰੈ ਹਮਰੋ ਤਿਹ ਭੂਖਨ ਕੀ ਕਛੁ ਭੂਖ ਨ ਹ੍ਵੈ ਹੈ ॥
जो सखी काज करै हमरो तिह भूखन की कछु भूख न ह्वै है ॥

हे सखी ! यदि त्वं मम कार्यं करोषि तर्हि त्वं आभूषणस्य क्षुधां न प्राप्स्यसि ।

ਬਸਤ੍ਰ ਅਪਾਰ ਭਰੇ ਘਰ ਬਾਰ ਸੁ ਏਕਹਿ ਬਾਰ ਹਜਾਰਨ ਲੈ ਹੈ ॥
बसत्र अपार भरे घर बार सु एकहि बार हजारन लै है ॥

अपारकवचपूर्णं गृहं, (अपि) सहस्राणि सद्यः गृहीताः।

ਮੋਰੀ ਦਸਾ ਅਵਲੋਕਿ ਕੈ ਸੁੰਦਰਿ ਜਾਨਤ ਹੀ ਹਿਯੋ ਮੈ ਪਛੁਤੈ ਹੈ ॥
मोरी दसा अवलोकि कै सुंदरि जानत ही हियो मै पछुतै है ॥

हे सौन्दर्य ! मम स्थितिं दृष्ट्वा सः हृदये पश्चात्तापं करिष्यति।

ਕੀਜੈ ਉਪਾਇ ਦੀਜੈ ਬਿਖੁ ਆਇ ਕਿ ਮੀਤ ਮਿਲਾਇ ਕਿ ਮੋਹੂ ਨ ਪੈ ਹੈ ॥੬॥
कीजै उपाइ दीजै बिखु आइ कि मीत मिलाइ कि मोहू न पै है ॥६॥

किमपि कृत्वा मां मित्रं कुरु, आगत्य वा कामं ददातु, अहं (प्रियं विना मां) न प्राप्स्यामि (अर्थात् अहं म्रियमाणः भविष्यामि)।6.

ਐਸੇ ਉਦੈ ਪੁਰੀ ਕੇ ਮੁਖ ਤੇ ਬਚ ਜੋਬਨ ਕੁਅਰਿ ਜਬੈ ਸੁਨਿ ਪਾਯੋ ॥
ऐसे उदै पुरी के मुख ते बच जोबन कुअरि जबै सुनि पायो ॥

उदय पुरी बेगमस्य मुखात् एतादृशं वचनं जोबन् कुआरी श्रुतवान्

ਤਾਹਿ ਪਛਾਨ ਭਲੀ ਬਿਧਿ ਸੌ ਮਨ ਬੀਚ ਬਿਚਾਰ ਇਹੈ ਠਹਰਾਯੋ ॥
ताहि पछान भली बिधि सौ मन बीच बिचार इहै ठहरायो ॥

अतः समग्रं स्थितिं सम्यक् अवगत्य मया मनसि एतत् चिन्तितम्।

ਦੇਗ ਮੈ ਡਾਰਿ ਚਲੀ ਤਿਤ ਕੋ ਬਗਵਾਨਨ ਭਾਖਿ ਪਕ੍ਵਾਨ ਲਖਾਯੋ ॥
देग मै डारि चली तित को बगवानन भाखि पक्वान लखायो ॥

तत् घटे स्थापयित्वा सा तत् प्रति गत्वा मालीभ्यः अवदत् यत् (तस्मिन्) एकं पक्वान्नम् अस्ति।

ਸਾਇਤ ਏਕ ਬਿਹਾਨੀ ਨ ਬਾਗ ਮੈ ਆਨਿ ਪਿਆਰੀ ਕੌ ਮੀਤ ਮਿਲਾਯੋ ॥੭॥
साइत एक बिहानी न बाग मै आनि पिआरी कौ मीत मिलायो ॥७॥

कान्तं उद्याने मित्रं दत्तं इति एकघण्टा ('सायत') अपि न व्यतीता आसीत् । ७.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਉਦੈ ਪੁਰੀ ਪਿਯ ਪਾਇ ਤਿਹ ਚਰਨ ਰਹੀ ਲਪਟਾਇ ॥
उदै पुरी पिय पाइ तिह चरन रही लपटाइ ॥

उदय पुरी बेगमः प्रीतमं प्राप्य पादयोः पतितः।

ਤਾ ਕੋ ਜੋ ਦਾਰਿਦ ਹੁਤੇ ਛਿਨ ਮੈ ਦਯੋ ਮਿਟਾਇ ॥੮॥
ता को जो दारिद हुते छिन मै दयो मिटाइ ॥८॥

तस्याः (सखी) दारिद्र्यं (दारिद्र्यं) क्षणमात्रेण निर्मूलितम्। ८.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਗਹਿ ਗਹਿ ਤਾ ਕੋ ਬਾਲ ਗਰੇ ਚਿਮਟਤ ਭਈ ॥
गहि गहि ता को बाल गरे चिमटत भई ॥

सः (पुरुषः) तां स्त्रियं गृहीत्वा आलिंगयितुं आरब्धवान्

ਲਪਟਿ ਲਪਟਿ ਤਾ ਕੇ ਆਸਨ ਕੇ ਤਰ ਗਈ ॥
लपटि लपटि ता के आसन के तर गई ॥

अङ्कं च तस्य आसनस्य अधः संकुचितम् आसीत्।

ਚੌਰਾਸੀ ਆਸਨ ਸਭ ਲਿਯੇ ਬਨਾਇ ਕੈ ॥
चौरासी आसन सभ लिये बनाइ कै ॥

चतुरशीति आसनानि सम्यक् कृत्वा

ਹੋ ਆਠ ਜਾਮ ਰਤਿ ਕਰੀ ਹਰਖ ਉਪਜਾਇ ਕੈ ॥੯॥
हो आठ जाम रति करी हरख उपजाइ कै ॥९॥

अष्टवादनपर्यन्तं सुखेन क्रीडितः। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤਰੁਨ ਪੁਰਖ ਤਰੁਨੈ ਤ੍ਰਿਯਾ ਤ੍ਰਿਤਿਯ ਚੰਦ੍ਰ ਕੀ ਜੌਨਿ ॥
तरुन पुरख तरुनै त्रिया त्रितिय चंद्र की जौनि ॥

युवतयः युवकाः च तृतीयचन्द्रस्य चन्द्रप्रकाशे ('जौनी')।

ਲਪਟਿ ਲਪਟਿ ਕਰਿ ਰਤਿ ਕਰੈ ਤਿਨ ਤੇ ਹਾਰੈ ਕੌਨ ॥੧੦॥
लपटि लपटि करि रति करै तिन ते हारै कौन ॥१०॥

परस्परं युद्धं कुर्वन्ति स्म, तेषु कः हानिम् अनुभवति स्म । १०.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਕੋਕਸਾਰ ਕੇ ਮੁਖ ਤੇ ਮਤਨ ਉਚਾਰਹੀ ॥
कोकसार के मुख ते मतन उचारही ॥

(सः) कोकशास्त्रस्य सिद्धान्तान् पठन्, २.

ਭਾਤਿ ਭਾਤਿ ਉਪਬਨ ਕੀ ਪ੍ਰਭਾ ਨਿਹਾਰਹੀ ॥
भाति भाति उपबन की प्रभा निहारही ॥

परस्परं उद्यानस्य प्रकाशं पश्यन्ति स्म परस्परम् ।

ਚੌਰਾਸੀ ਆਸਨ ਸਭ ਕਰੇ ਬਨਾਇ ਕਰਿ ॥
चौरासी आसन सभ करे बनाइ करि ॥

(ते) चतुरशीति आसनानि सम्यक् कृतवन्तः।

ਹੋ ਭਾਤਿ ਭਾਤਿ ਰਤਿ ਕਰੀ ਗਰੇ ਲਪਟਾਇ ਕਰਿ ॥੧੧॥
हो भाति भाति रति करी गरे लपटाइ करि ॥११॥

सः कण्ठे बाहून् वेष्टयित्वा बहुविधं क्रीडां कृतवान् । ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਚੌਰਾਸੀ ਆਸਨ ਲਏ ਭਾਤਿ ਭਾਤਿ ਲਪਟਾਇ ॥
चौरासी आसन लए भाति भाति लपटाइ ॥

परस्परं वेष्टिताः (ते) चतुरशीतिं मुद्रां कृतवन्तः।

ਚਤੁਰ ਚਤੁਰਿਯਹਿ ਭਾਵਈ ਛਿਨਕ ਨ ਛੋਰਿਯੋ ਜਾਇ ॥੧੨॥
चतुर चतुरियहि भावई छिनक न छोरियो जाइ ॥१२॥

प्रिया प्रियां सम्यक् रोचते स्म, तां एकां त्यक्तुम् न शक्नोति स्म । १२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਾ ਕੀ ਤ੍ਰਿਯਾ ਭੇਦ ਸੁਨਿ ਪਾਯੋ ॥
ता की त्रिया भेद सुनि पायो ॥

तस्य (व्यक्तिस्य) पत्नी एतत् रहस्यम् आविष्कृतवती

ਉਦੈ ਪੁਰੀ ਮੋ ਪਤਿਹਿ ਬੁਲਾਯੋ ॥
उदै पुरी मो पतिहि बुलायो ॥

सः उदय पुरी बेगमः मम पतिं आहूतवान्

ਭਾਤਿ ਭਾਤਿ ਤਾ ਸੌ ਰਤਿ ਕਰੀ ॥
भाति भाति ता सौ रति करी ॥

तस्य सह च बहुधा क्रीडितः अस्ति।

ਮੋ ਤੇ ਜਾਤ ਬਾਤ ਨਹਿ ਜਰੀ ॥੧੩॥
मो ते जात बात नहि जरी ॥१३॥

एतत् वस्तु मम (अधुना) न भवति। १३.

ਸਾਹਿਜਹਾ ਪੈ ਅਬੈ ਪੁਕਾਰੌ ॥
साहिजहा पै अबै पुकारौ ॥

(अहं) शाहजहानम् अधुना आह्वयति इति मन्यते।

ਛਿਨ ਮੈ ਤੁਮੈ ਖ੍ਵਾਰ ਕਰਿ ਡਾਰੌ ॥
छिन मै तुमै ख्वार करि डारौ ॥

अहं त्वां गोष्ठीं करोमि।

ਯੌ ਕਹਿ ਬੈਨ ਜਾਤ ਭੀ ਤਹਾ ॥
यौ कहि बैन जात भी तहा ॥

इत्युक्त्वा सा तत्र गता

ਹਜਰਤਿ ਰੰਗ ਮਹਲ ਮਹਿ ਜਹਾ ॥੧੪॥
हजरति रंग महल महि जहा ॥१४॥

यत्र राजा रङ्गमहले उपविष्टः आसीत्। १४.

ਉਦੈਪੁਰੀ ਤਿਹ ਸੰਗ ਲ੍ਯਾਈ ॥
उदैपुरी तिह संग ल्याई ॥

उदय पुरी बेगम तया सह (मित्रा) आगता।

ਤਬ ਲੌ ਨਾਰਿ ਪੁਕਾਰਿ ਸੁਨਾਈ ॥
तब लौ नारि पुकारि सुनाई ॥

तावत् तस्याः स्त्रियाः क्रन्दनं श्रुतवान्।

ਸਾਹਿਜਹਾ ਤਬ ਬਚਨ ਉਚਾਰੇ ॥
साहिजहा तब बचन उचारे ॥

अथ शाहजहान उवाच .

ਕਵਨ ਕਰਤ ਇਹ ਸੋਰ ਦੁਆਰੇ ॥੧੫॥
कवन करत इह सोर दुआरे ॥१५॥

द्वारे कः एषः कोलाहलः करोति ? १५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਉਦੈ ਪੁਰੀ ਤਬ ਯੌ ਕਹਿਯੋ ਸਮੁਝਿ ਚਿਤ ਕੈ ਮਾਹਿ ॥
उदै पुरी तब यौ कहियो समुझि चित कै माहि ॥

उदय पुरी बेगमः मनसि चिन्तयित्वा एवम् उक्तवान्।

ਸਤੀ ਭਯੋ ਚਾਹਤ ਤ੍ਰਿਯਾ ਹੋਨ ਦੇਤ ਇਹ ਨਾਹਿ ॥੧੬॥
सती भयो चाहत त्रिया होन देत इह नाहि ॥१६॥

एषा नारी सती भवितुम् इच्छति, परन्तु अयं (पुरुषः) तां (सती भवितुम्) न अनुमन्यते। 16.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਹਜਰਤਿ ਇਹ ਭਾਤਿ ਉਚਾਰੋ ॥
तब हजरति इह भाति उचारो ॥

अथ राजा एवं उक्तवान् ।

ਯਾ ਕੌ ਮਨੈ ਕਰੋ ਜਿਨਿ ਜਾਰੋ ॥
या कौ मनै करो जिनि जारो ॥

मा निवारय, दहतु।

ਤ੍ਰਿਯ ਜਨ ਸੰਗ ਅਮਿਤ ਕਰਿ ਦਏ ॥
त्रिय जन संग अमित करि दए ॥

बेगमः तया सह असंख्यपुरुषान् प्रेषितवान्

ਤਾ ਕਹ ਪਕਰਿ ਜਰਾਵਤ ਭਏ ॥੧੭॥
ता कह पकरि जरावत भए ॥१७॥

ते च तं गृहीत्वा दग्धवन्तः। १७.