हे सखी ! यदि त्वं मम कार्यं करोषि तर्हि त्वं आभूषणस्य क्षुधां न प्राप्स्यसि ।
अपारकवचपूर्णं गृहं, (अपि) सहस्राणि सद्यः गृहीताः।
हे सौन्दर्य ! मम स्थितिं दृष्ट्वा सः हृदये पश्चात्तापं करिष्यति।
किमपि कृत्वा मां मित्रं कुरु, आगत्य वा कामं ददातु, अहं (प्रियं विना मां) न प्राप्स्यामि (अर्थात् अहं म्रियमाणः भविष्यामि)।6.
उदय पुरी बेगमस्य मुखात् एतादृशं वचनं जोबन् कुआरी श्रुतवान्
अतः समग्रं स्थितिं सम्यक् अवगत्य मया मनसि एतत् चिन्तितम्।
तत् घटे स्थापयित्वा सा तत् प्रति गत्वा मालीभ्यः अवदत् यत् (तस्मिन्) एकं पक्वान्नम् अस्ति।
कान्तं उद्याने मित्रं दत्तं इति एकघण्टा ('सायत') अपि न व्यतीता आसीत् । ७.
द्वयम् : १.
उदय पुरी बेगमः प्रीतमं प्राप्य पादयोः पतितः।
तस्याः (सखी) दारिद्र्यं (दारिद्र्यं) क्षणमात्रेण निर्मूलितम्। ८.
अडिगः : १.
सः (पुरुषः) तां स्त्रियं गृहीत्वा आलिंगयितुं आरब्धवान्
अङ्कं च तस्य आसनस्य अधः संकुचितम् आसीत्।
चतुरशीति आसनानि सम्यक् कृत्वा
अष्टवादनपर्यन्तं सुखेन क्रीडितः। ९.
द्वयम् : १.
युवतयः युवकाः च तृतीयचन्द्रस्य चन्द्रप्रकाशे ('जौनी')।
परस्परं युद्धं कुर्वन्ति स्म, तेषु कः हानिम् अनुभवति स्म । १०.
अडिगः : १.
(सः) कोकशास्त्रस्य सिद्धान्तान् पठन्, २.
परस्परं उद्यानस्य प्रकाशं पश्यन्ति स्म परस्परम् ।
(ते) चतुरशीति आसनानि सम्यक् कृतवन्तः।
सः कण्ठे बाहून् वेष्टयित्वा बहुविधं क्रीडां कृतवान् । ११.
द्वयम् : १.
परस्परं वेष्टिताः (ते) चतुरशीतिं मुद्रां कृतवन्तः।
प्रिया प्रियां सम्यक् रोचते स्म, तां एकां त्यक्तुम् न शक्नोति स्म । १२.
चतुर्विंशतिः : १.
तस्य (व्यक्तिस्य) पत्नी एतत् रहस्यम् आविष्कृतवती
सः उदय पुरी बेगमः मम पतिं आहूतवान्
तस्य सह च बहुधा क्रीडितः अस्ति।
एतत् वस्तु मम (अधुना) न भवति। १३.
(अहं) शाहजहानम् अधुना आह्वयति इति मन्यते।
अहं त्वां गोष्ठीं करोमि।
इत्युक्त्वा सा तत्र गता
यत्र राजा रङ्गमहले उपविष्टः आसीत्। १४.
उदय पुरी बेगम तया सह (मित्रा) आगता।
तावत् तस्याः स्त्रियाः क्रन्दनं श्रुतवान्।
अथ शाहजहान उवाच .
द्वारे कः एषः कोलाहलः करोति ? १५.
द्वयम् : १.
उदय पुरी बेगमः मनसि चिन्तयित्वा एवम् उक्तवान्।
एषा नारी सती भवितुम् इच्छति, परन्तु अयं (पुरुषः) तां (सती भवितुम्) न अनुमन्यते। 16.
चतुर्विंशतिः : १.
अथ राजा एवं उक्तवान् ।
मा निवारय, दहतु।
बेगमः तया सह असंख्यपुरुषान् प्रेषितवान्
ते च तं गृहीत्वा दग्धवन्तः। १७.