श्री दसम् ग्रन्थः

पुटः - 535


ਪਾਰਥ ਭੀਮ ਤੇ ਆਦਿਕ ਬੀਰ ਰਹੇ ਚੁਪ ਹੋਇ ਅਤਿ ਹੀ ਡਰ ਆਵੈ ॥
पारथ भीम ते आदिक बीर रहे चुप होइ अति ही डर आवै ॥

अर्जुन-भीमादयः वीराः, भयेन तूष्णीं उपविष्टाः |

ਸੁੰਦਰ ਐਸੇ ਸਰੂਪ ਕੇ ਊਪਰਿ ਸ੍ਯਾਮ ਕਬੀਸਰ ਪੈ ਬਲਿ ਜਾਵੈ ॥੨੩੪੩॥
सुंदर ऐसे सरूप के ऊपरि स्याम कबीसर पै बलि जावै ॥२३४३॥

कविः श्यामः कथयति यत् कवयः स्वस्य अत्यन्तं मनोहरस्य आकृतिस्य बलिदानम् अस्ति।2343।

ਜੋਤਿ ਜਿਤੀ ਅਰਿ ਭੀਤਰ ਥੀ ਸੁ ਸਬੈ ਮੁਖ ਸ੍ਯਾਮ ਕੇ ਬੀਚ ਸਮਾਨੀ ॥
जोति जिती अरि भीतर थी सु सबै मुख स्याम के बीच समानी ॥

यदग्निः (शक्तिः वा) शत्रु (शिसुपाल) आसीत् सः श्रीकृष्णस्य मुखे लीनः आसीत्।

ਬੋਲ ਸਕੈ ਨ ਰਹੇ ਚੁਪ ਹੁਇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਜੁ ਬਡੇ ਅਭਿਮਾਨੀ ॥
बोल सकै न रहे चुप हुइ कबि स्याम कहै जु बडे अभिमानी ॥

शिशुपाले या या शक्तिः आसीत्, सा एव कृष्णस्य सम्मुखे विलीनः अभवत्, तत्र बहवः गर्विताः योद्धाः मौनेन उपविष्टाः,

ਬਾਕੋ ਬਲੀ ਸਿਸੁਪਾਲ ਹਨਿਯੋ ਤਿਹ ਕੀ ਹੁਤੀ ਚੰਦ੍ਰਵਤੀ ਰਜਧਾਨੀ ॥
बाको बली सिसुपाल हनियो तिह की हुती चंद्रवती रजधानी ॥

शिशुपालः चण्डेरीस्य अतिशक्तिशाली पुरुषः कृष्णेन हतः आसीत्

ਯਾ ਸਮ ਅਉਰ ਨ ਕੋਊ ਬੀਯੋ ਜਗਿ ਸ੍ਰੀ ਜਦੁਬੀਰ ਸਹੀ ਪ੍ਰਭੁ ਜਾਨੀ ॥੨੩੪੪॥
या सम अउर न कोऊ बीयो जगि स्री जदुबीर सही प्रभु जानी ॥२३४४॥

कृष्णसदृशो महाबलः लोके नास्ति इति सर्वे अङ्गीकृतवन्तः।२३४४।

ਏਕ ਕਹੈ ਜਦੁਰਾਇ ਬਡੋ ਭਟ ਜਾਹਿ ਬਲੀ ਸਿਸੁਪਾਲ ਸੋ ਘਾਯੋ ॥
एक कहै जदुराइ बडो भट जाहि बली सिसुपाल सो घायो ॥

एकः उक्तवान् यत् श्रीकृष्णः अतीव बलवान् योद्धा अस्ति यः शिशुपालसदृशं बलवान् पुरुषं मारितवान्।

ਇੰਦ੍ਰ ਤੇ ਸੂਰਜ ਤੇ ਜਮ ਤੇ ਹੁਤੋ ਜਾਤ ਨ ਸੋ ਜਮਲੋਕਿ ਪਠਾਯੋ ॥
इंद्र ते सूरज ते जम ते हुतो जात न सो जमलोकि पठायो ॥

सर्वे अवदन् यत् कृष्ण एव परमशक्तिमान् वीरः, यः शिशुपाल इव महाबलं योद्धां हतः, यः इन्द्रसूर्ययमयोः कृते अपि अजेयः आसीत्

ਸੋ ਇਹ ਏਕ ਹੀ ਆਂਖ ਕੇ ਫੋਰ ਕੇ ਭੀਤਰ ਮਾਰਿ ਦਯੋ ਜੀਅ ਆਯੋ ॥
सो इह एक ही आंख के फोर के भीतर मारि दयो जीअ आयो ॥

नेत्रनिमिषे एव तं मारितवान् । (एतत् दृष्ट्वा) कविस्य मनसि आगतः

ਚਉਦਹ ਲੋਕਨ ਕੋ ਕਰਤਾ ਕਰਿ ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਸਹੀ ਠਹਰਾਯੋ ॥੨੩੪੫॥
चउदह लोकन को करता करि स्री ब्रिजनाथ सही ठहरायो ॥२३४५॥

तं शत्रुं निमिषेण हतवान् स एव कृष्णः सर्वचतुर्दशलोकनिर्माता ।।2345।।

ਚਉਦਹ ਲੋਕਨ ਕੋ ਕਰਤਾ ਇਹ ਸਾਧਨ ਸੰਤ ਇਹੈ ਜੀਅ ਜਾਨਿਯੋ ॥
चउदह लोकन को करता इह साधन संत इहै जीअ जानियो ॥

कृष्णः सर्वेषां चतुर्दशलोकानां प्रभुः, सर्वे साधवः एतत् स्वीकुर्वन्ति

ਦੇਵ ਅਦੇਵ ਕੀਏ ਸਭ ਯਾਹੀ ਕੇ ਬੇਦਨ ਤੇ ਗੁਨ ਜਾਨਿ ਬਖਾਨਿਯੋ ॥
देव अदेव कीए सभ याही के बेदन ते गुन जानि बखानियो ॥

देवादयः सर्वे तेन निर्मिताः वेदाः च तस्य गुणान् वर्णयन्ति

ਬੀਰਨ ਬੀਰ ਬਡੋਈ ਲਖਿਯੋ ਹਰਿ ਭੂਪਨ ਭੂਪਨ ਤੇ ਖੁਨਸਾਨਿਯੋ ॥
बीरन बीर बडोई लखियो हरि भूपन भूपन ते खुनसानियो ॥

योद्धा विदुः (कृष्णं) महतां कर्मणा नृपाः खुनाः खादन्ति राज्ञः।

ਅਉਰ ਜਿਤੇ ਅਰਿ ਠਾਢੇ ਹੁਤੇ ਤਿਨ ਸ੍ਯਾਮ ਸਹੀ ਕਰਿ ਕਾਲ ਪਛਾਨਿਯੋ ॥੨੩੪੬॥
अउर जिते अरि ठाढे हुते तिन स्याम सही करि काल पछानियो ॥२३४६॥

कृष्णः यः राजानः अपि क्रुद्धः भवति, सः योद्धानां मध्ये महावीरः इति मतः आसीत् तथा च सर्वे शत्रवः तं वस्तुतः मृत्युव्यक्तित्वेन ज्ञातवन्तः।२३४६।

ਸ੍ਰੀ ਬ੍ਰਿਜ ਨਾਇਕ ਠਾਢਿ ਤਹਾ ਕਰ ਬੀਚ ਸੁਦਰਸਨ ਚਕ੍ਰ ਲੀਏ ॥
स्री ब्रिज नाइक ठाढि तहा कर बीच सुदरसन चक्र लीए ॥

कृष्णः चक्रं हस्ते धारयन् स्थितः आसीत्

ਬਹੁ ਰੋਸ ਠਨੇ ਅਤਿ ਕ੍ਰੋਧ ਭਰਿਯੋ ਅਰਿ ਆਨ ਕੋ ਆਨਤ ਹੈ ਨ ਹੀਏ ॥
बहु रोस ठने अति क्रोध भरियो अरि आन को आनत है न हीए ॥

अत्यन्तं क्रुद्धः तस्मिन् क्रोधावस्थायां सः अन्यं शत्रुं न स्मरति स्म

ਤਿਹ ਠਉਰ ਸਭਾ ਹੂ ਮੈ ਗਾਜਤ ਭਯੋ ਸਭ ਕਾਲਹਿ ਕੋ ਮਨੋ ਭੇਖ ਕੀਏ ॥
तिह ठउर सभा हू मै गाजत भयो सभ कालहि को मनो भेख कीए ॥

सः मृत्युप्रकटत्वेन न्यायालये गर्जन् आसीत्

ਜਿਹ ਦੇਖਤਿ ਪ੍ਰਾਨ ਤਜੈ ਅਰਿ ਵਾ ਬਹੁ ਸੰਤ ਨਿਹਾਰ ਕੇ ਰੂਪ ਜੀਏ ॥੨੩੪੭॥
जिह देखति प्रान तजै अरि वा बहु संत निहार के रूप जीए ॥२३४७॥

सः तादृशः आसीत्, यं दृष्ट्वा शत्रवः मृत्युं आलिंगयन्ति, साधवः च तं दृष्ट्वा पुनरुत्थापिताः।2347।

ਨ੍ਰਿਪ ਜੁਧਿਸਟਰ ਬਾਚ ਕਾਨ੍ਰਹ ਜੂ ਸੋ ॥
न्रिप जुधिसटर बाच कान्रह जू सो ॥

युधिष्ठ्रराजस्य भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਆਪ ਹੀ ਭੂਪ ਕਹੀ ਉਠ ਕੈ ਕਰ ਜੋਰਿ ਦੋਊ ਪ੍ਰਭ ਕ੍ਰੋਧ ਨਿਵਾਰੋ ॥
आप ही भूप कही उठ कै कर जोरि दोऊ प्रभ क्रोध निवारो ॥

राजा (युधिष्ठरः) स्वयं उत्थाय हस्तौ कृत्वा आह भगवन्! अधुना क्रोधं दूरं स्थापयतु।

ਥੋ ਸਿਸੁਪਾਲ ਬਡੋ ਖਲ ਸੋ ਤੁਮ ਚਕ੍ਰਹਿ ਲੈ ਛਿਨ ਮਾਹਿ ਸੰਘਾਰੋ ॥
थो सिसुपाल बडो खल सो तुम चक्रहि लै छिन माहि संघारो ॥

राजा युधिष्ठरः प्राञ्जलिः प्राह – हे भगवन्! क्रोधं त्यक्त्वा शिशुपालः महान् अत्याचारी आसीत्, त्वया तं हत्वा उदात्तं कार्यं कृतम्

ਯੌ ਕਹਿ ਪਾਇ ਰਹਿਯੋ ਗਹਿ ਕੈ ਦੁਹੂ ਆਪਨੇ ਨੈਨਨ ਤੇ ਜਲੁ ਢਾਰੋ ॥
यौ कहि पाइ रहियो गहि कै दुहू आपने नैनन ते जलु ढारो ॥

इत्युक्त्वा राजा कृष्णस्य पादौ गृहीत्वा तस्य नेत्रे अश्रुपातः

ਕਾਨ੍ਰਹ ਜੂ ਜੋ ਤੁਮ ਰੋਸ ਕਰੋ ਤੋ ਕਹਾ ਤੁਮ ਸੋ ਬਸੁ ਹੈਬ ਹਮਾਰੋ ॥੨੩੪੮॥
कान्रह जू जो तुम रोस करो तो कहा तुम सो बसु हैब हमारो ॥२३४८॥

स उवाच हे कृष्ण ! यदि त्वं क्रुद्धः भवसि तर्हि तस्य उपरि अस्माकं किं नियन्त्रणं भवितुम् अर्हति” इति २३४८ ।

ਦਾਸ ਕਹੈ ਬਿਨਤੀ ਕਰ ਜੋਰ ਕੈ ਸ੍ਯਾਮ ਭਨੈ ਹਰਿ ਜੂ ਸੁਨਿ ਲੀਜੈ ॥
दास कहै बिनती कर जोर कै स्याम भनै हरि जू सुनि लीजै ॥

“हे भगवन् ! अयं तव सेवकः त्वां प्राञ्जलिः प्रार्थयति, कृपया तत् शृणुत

ਕੋਪ ਚਿਤੇ ਤੁਮਰੇ ਮਰੀਐ ਸੁ ਕ੍ਰਿਪਾ ਕਰਿ ਹੇਰਤ ਹੀ ਪਲ ਜੀਜੈ ॥
कोप चिते तुमरे मरीऐ सु क्रिपा करि हेरत ही पल जीजै ॥

यदि त्वं क्रुद्धः भवसि तर्हि वयं मृताः इव अनुभवामः अतः कृपया कृपालुः तिष्ठन्तु

ਆਨੰਦ ਕੈ ਚਿਤਿ ਬੈਠੋ ਸਭਾ ਮਹਿ ਦੇਖਹੁ ਜਗ੍ਯ ਕੇ ਹੇਤੁ ਪਤੀਜੈ ॥
आनंद कै चिति बैठो सभा महि देखहु जग्य के हेतु पतीजै ॥

कृपया दरबारे आनन्देन उपविश्य यज्ञस्य पर्यवेक्षणं कुर्वन्तु

ਹਉ ਪ੍ਰਭੁ ਜਾਨ ਕਰੋ ਬਿਨਤੀ ਪ੍ਰਭੁ ਜੂ ਪੁਨਿ ਕੋਪ ਛਿਮਾਪਨ ਕੀਜੈ ॥੨੩੪੯॥
हउ प्रभु जान करो बिनती प्रभु जू पुनि कोप छिमापन कीजै ॥२३४९॥

हे भगवन् ! अहं भवन्तं प्रार्थयामि यत् भवतः क्रोधस्य समाप्तिः क्षमन्तु च”2349.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬੈਠਾਯੋ ਜਦੁਰਾਇ ਕੋ ਬਹੁ ਬਿਨਤੀ ਕਰਿ ਭੂਪ ॥
बैठायो जदुराइ को बहु बिनती करि भूप ॥

राजा (युधिष्ठरः) बहु याचनां कृत्वा श्रीकृष्णं उपविष्टवान्।

ਕੰਜਨ ਸੇ ਦ੍ਰਿਗ ਜਿਹ ਬਨੇ ਬਨਿਯੋ ਸੁ ਮੈਨ ਸਰੂਪ ॥੨੩੫੦॥
कंजन से द्रिग जिह बने बनियो सु मैन सरूप ॥२३५०॥

राजा युधिष्ठरः अत्यन्तं विनयपूर्वकं याचयन् यादवराजं उपविष्टवान् अधुना तस्य नेत्राणि कमलवत् भव्यं प्रेमदेवस्य इव आकृतिं च सुरुचिपूर्णानि दृश्यन्ते स्म।२३५०।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਕਾਨ੍ਰਹ ਜੂ ਕੋ ਕੋਪ ਰਾਜਾ ਜੁਧਿਸਟਰ ਛਮਾਪਨ ਕਰਤ ਭਏ ਧਿਆਇ ਸਮਾਪਤੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे कान्रह जू को कोप राजा जुधिसटर छमापन करत भए धिआइ समापतं ॥

बचित्तरनाटके कृष्णावतारे “युधिष्ठरेण क्रुद्धं कृष्णं क्षमायाचना” इति अध्यायस्य समाप्तिः।

ਅਥ ਰਾਜਾ ਜੁਧਿਸਟਰ ਰਾਜਸੂਅ ਜਗ ਕਰਤ ਭਏ ॥
अथ राजा जुधिसटर राजसूअ जग करत भए ॥

अधुना युधिष्ठरराजेन राजसूईयज्ञनिष्पादनस्य वर्णनं आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸਉਪੀ ਹੈ ਸੇਵ ਹੀ ਪਾਰਥ ਕਉ ਦਿਜ ਲੋਕਨ ਕੀ ਜੋ ਪੈ ਨੀਕੀ ਕਰੈ ॥
सउपी है सेव ही पारथ कउ दिज लोकन की जो पै नीकी करै ॥

ब्राह्मणसेवाकार्यं अर्जुनाय दत्तम् |

ਅਰੁ ਪੂਜ ਕਰੈ ਦੋਊ ਮਾਦ੍ਰੀ ਕੇ ਪੁਤ੍ਰ ਰਿਖੀਨ ਕੀ ਆਨੰਦ ਚਿਤਿ ਧਰੈ ॥
अरु पूज करै दोऊ माद्री के पुत्र रिखीन की आनंद चिति धरै ॥

मदुरीपुत्राः नकुलसहदेवाः ऋषीणां सेवां रमन्ते स्म

ਭਯੋ ਭੀਮ ਰਸੋਈਆ ਦ੍ਰਜੋਧਨ ਧਾਮ ਪੈ ਬ੍ਯਾਸ ਤੇ ਆਦਿਕ ਬੇਦ ਰਰੈ ॥
भयो भीम रसोईआ द्रजोधन धाम पै ब्यास ते आदिक बेद ररै ॥

भीमः पाककर्त्ता अभवत्, दुर्योधनः गृहकार्याणां निरीक्षणं करोति स्म

ਕੀਯੋ ਸੂਰ ਕੋ ਬਾਲਕ ਕੈਬੇ ਕੋ ਦਾਨ ਸੁ ਜਾਹੀ ਤੇ ਚਉਦਹ ਲੋਕ ਡਰੈ ॥੨੩੫੧॥
कीयो सूर को बालक कैबे को दान सु जाही ते चउदह लोक डरै ॥२३५१॥

व्यासादयः वेदपाठे व्यस्ताः आसन्, सर्वचतुर्दशलोकं भयभीतं सूर्यपुत्रं करणं दानादिदानकार्यं दत्तवान्।२३५१।

ਸੂਰਜ ਚੰਦ ਗਨੇਸ ਮਹੇਸ ਸਦਾ ਉਠ ਕੈ ਜਿਹ ਧਿਆਨ ਧਰੈ ॥
सूरज चंद गनेस महेस सदा उठ कै जिह धिआन धरै ॥

सूर्यं चन्द्रं गणेशं शिवं च ध्यायति सदा

ਅਰੁ ਨਾਰਦ ਸੋ ਸੁਕ ਸੋ ਦਿਜ ਬ੍ਯਾਸ ਸੋ ਸ੍ਯਾਮ ਭਨੈ ਜਿਹ ਜਾਪ ਰਰੈ ॥
अरु नारद सो सुक सो दिज ब्यास सो स्याम भनै जिह जाप ररै ॥

नारदशुक्रव्यासैश्च महाबलेन पुनरुक्तं नाम यस्य सः ।

ਜਿਹਾ ਮਾਰ ਦਯੋ ਸਿਸੁਪਾਲ ਬਲੀ ਜਿਹ ਕੇ ਬਲ ਤੇ ਸਭ ਲੋਕੁ ਡਰੈ ॥
जिहा मार दयो सिसुपाल बली जिह के बल ते सभ लोकु डरै ॥

शिशुपाल सूर्मं केन हतो यस्य बलं सर्वजनभयम् ।

ਅਬ ਬਿਪਨ ਕੇ ਪਗ ਧੋਵਤ ਹੈ ਬ੍ਰਿਜਨਾਥ ਬਿਨਾ ਐਸੀ ਕਉਨ ਕਰੈ ॥੨੩੫੨॥
अब बिपन के पग धोवत है ब्रिजनाथ बिना ऐसी कउन करै ॥२३५२॥

केन शिशुपालं हत्वा यस्मात् सर्वं जगत् भयभीतः, स एव कृष्णः इदानीं ब्राह्मणानां पादप्रक्षालनं करोति, तम् अतिरिक्तं कः अन्यः तादृशं कार्यं कर्तुं शक्नोति।2352।

ਆਹਵ ਕੈ ਸੰਗ ਸਤ੍ਰਨ ਕੇ ਤਿਨ ਤੇ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਧਨੁ ਲੀਨੋ ॥
आहव कै संग सत्रन के तिन ते कबि स्याम भनै धनु लीनो ॥

कविः श्यामः कथयति यत्, शत्रुभ्यः युद्धेन यत् धनं पुनः प्राप्तम्,

ਬਿਪ੍ਰਨ ਕੋ ਜਿਮ ਬੇਦ ਕੇ ਬੀਚ ਲਿਖੀ ਬਿਧਿ ਹੀ ਤਿਹੀ ਭਾਤਹਿ ਦੀਨੋ ॥
बिप्रन को जिम बेद के बीच लिखी बिधि ही तिही भातहि दीनो ॥

युद्धे शत्रुभिः सह युद्धं कुर्वन्तः कविः श्यामः कथयति यत् एते महावीराः करं ज्ञात्वा वैदिकनिर्देशानुसारं दानरूपेण दानं ददति स्म

ਏਕਨ ਕੋ ਸਨਮਾਨ ਕੀਯੋ ਅਰ ਏਕਨ ਦੈ ਸਭ ਸਾਜ ਨਵੀਨੋ ॥
एकन को सनमान कीयो अर एकन दै सभ साज नवीनो ॥

अनेके जनाः सम्मानिताः, बहवः नूतनाः राज्याः च दत्ताः

ਭੂਪ ਜੁਧਿਸਟਰ ਤਉਨ ਸਮੈ ਸੁ ਸਭੈ ਬਿਧਿ ਜਗਿ ਸੰਪੂਰਨ ਕੀਨੋ ॥੨੩੫੩॥
भूप जुधिसटर तउन समै सु सभै बिधि जगि संपूरन कीनो ॥२३५३॥

एवं तस्मिन् समये राजा युधिष्ठारः सर्वविधैः यज्ञं सम्पन्नवान्।२३५३।

ਨ੍ਰਹਾਨ ਗਯੋ ਸਰਤਾ ਦਯੋ ਦਾਨ ਸੁ ਦੈ ਜਲ ਪੈ ਪੁਰਖਾ ਰਿਝਵਾਏ ॥
न्रहान गयो सरता दयो दान सु दै जल पै पुरखा रिझवाए ॥

ततः स्नानार्थं नदीं गत्वा तत्र जलं दत्त्वा अङ्गुष्ठं प्रीणयन्ति स्म

ਜਾਚਕ ਥੇ ਤਿਹ ਠਉਰ ਜਿਤੇ ਧਨ ਦੀਨ ਘਨੋ ਤਿਨ ਕਉ ਸੁ ਅਘਾਏ ॥
जाचक थे तिह ठउर जिते धन दीन घनो तिन कउ सु अघाए ॥

याचकाः ये तत्र आसन्, ते सर्वे भिक्षादानेन तृप्ताः