श्री दसम् ग्रन्थः

पुटः - 561


ਪ੍ਰੇਰਤਿ ਅਨੰਗ ॥
प्रेरति अनंग ॥

न विवाहयिष्यति (पत्न्या सह)।

ਕਰਿ ਸੁਤਾ ਭੋਗ ॥
करि सुता भोग ॥

पुत्रत्वं भोक्ष्यति

ਜੋ ਹੈ ਅਜੋਗ ॥੧੦੦॥
जो है अजोग ॥१००॥

न स्वपत्न्या सह मैथुनभोगेन आत्मनः लिङ्गं कृत्वा एतैः अयोग्यैः कन्याभिः सह मैथुनं करिष्यन्ति।१००।

ਤਜਿ ਲਾਜ ਭਾਜ ॥
तजि लाज भाज ॥

समाजेन सह निवासं कर्तुं

ਸੰਜੁਤ ਸਮਾਜ ॥
संजुत समाज ॥

लज्जायाः परित्यागार्थं समग्रः समाजः पलायितः भविष्यति

ਘਟ ਚਲਾ ਧਰਮ ॥
घट चला धरम ॥

धर्मः न्यूनः भविष्यति

ਬਢਿਓ ਅਧਰਮ ॥੧੦੧॥
बढिओ अधरम ॥१०१॥

धर्मः वर्धते धर्मः क्षीणः भविष्यति।101।

ਕ੍ਰੀੜਤ ਕੁਨਾਰਿ ॥
क्रीड़त कुनारि ॥

धर्मस्त्रीम् विहाय दुष्टस्त्रीभिः सह

ਤਜਿ ਧਰਮ ਵਾਰਿ ॥
तजि धरम वारि ॥

धर्मं त्यक्त्वा वेश्याभिः सह मैथुनं करिष्यन्ति जनाः

ਬਢਿ ਗਯੋ ਭਰਮ ॥
बढि गयो भरम ॥

भ्रमः वर्धते

ਭਾਜੰਤ ਧਰਮ ॥੧੦੨॥
भाजंत धरम ॥१०२॥

मायाश्च वर्धन्ते धर्मः पलायिष्यति ॥१०२॥

ਦੇਸਨ ਬਿਦੇਸ ॥
देसन बिदेस ॥

विभिन्नेषु देशेषु

ਪਾਪੀ ਨਰੇਸ ॥
पापी नरेस ॥

राजानः पापिनः भविष्यन्ति।

ਧਰਮੀ ਨ ਕੋਇ ॥
धरमी न कोइ ॥

न धर्मात्मा (व्यक्तिः) भविष्यति।

ਪਾਪ ਅਤਿ ਹੋਇ ॥੧੦੩॥
पाप अति होइ ॥१०३॥

सर्वेषु देशेषु पापराजेषु धर्मानुयायी न अवशिष्यते।।१०३।।

ਸਾਧੂ ਸਤ੍ਰਾਸ ॥
साधू सत्रास ॥

साधुः भयेन मृतः

ਜਹ ਤਹ ਉਦਾਸ ॥
जह तह उदास ॥

साधवः भयेन विषादे तत्र तत्र दृश्यन्ते

ਪਾਪੀਨ ਰਾਜ ॥
पापीन राज ॥

पापिनां शासनं भविष्यति

ਗ੍ਰਿਹ ਸਰਬ ਸਾਜ ॥੧੦੪॥
ग्रिह सरब साज ॥१०४॥

पापं सर्वेषु गृहेषु राज्यं करिष्यति।104।

ਹਰਿ ਗੀਤਾ ਛੰਦ ॥
हरि गीता छंद ॥

हरिगीता स्तन्जा

ਸਬ ਦ੍ਰੋਨ ਗਿਰਵਰ ਸਿਖਰ ਤਰ ਨਰ ਪਾਪ ਕਰਮ ਭਏ ਭਨੌ ॥
सब द्रोन गिरवर सिखर तर नर पाप करम भए भनौ ॥

क्वचित् द्रोणगिरिपर्वतशिखरवत् अतिमहापापानि भविष्यन्ति

ਉਠਿ ਭਾਜ ਧਰਮ ਸਭਰਮ ਹੁਐ ਚਮਕੰਤ ਦਾਮਿਨਿ ਸੋ ਮਨੌ ॥
उठि भाज धरम सभरम हुऐ चमकंत दामिनि सो मनौ ॥

धर्मं त्यक्त्वा सर्वे जनाः मायादीप्तिज्वलिते जीविष्यन्ति

ਕਿਧੌ ਸੂਦ੍ਰ ਸੁਭਟ ਸਮਾਜ ਸੰਜੁਤ ਜੀਤ ਹੈ ਬਸੁਧਾ ਥਲੀ ॥
किधौ सूद्र सुभट समाज संजुत जीत है बसुधा थली ॥

क्वचित् शूद्राः योद्धा अलङ्कृताः पृथिवीं जित्वा क्वचित् क्षत्रियाः शस्त्रबाहुपरित्यागाः इतस्ततः धावन्ति

ਕਿਧੌ ਅਤ੍ਰ ਛਤ੍ਰ ਤਜੇ ਭਜੇ ਅਰੁ ਅਉਰ ਅਉਰ ਕ੍ਰਿਆ ਚਲੀ ॥੧੦੫॥
किधौ अत्र छत्र तजे भजे अरु अउर अउर क्रिआ चली ॥१०५॥

तत्र कर्मणां विविधानां प्रचलनं भविष्यति।105.