न विवाहयिष्यति (पत्न्या सह)।
पुत्रत्वं भोक्ष्यति
न स्वपत्न्या सह मैथुनभोगेन आत्मनः लिङ्गं कृत्वा एतैः अयोग्यैः कन्याभिः सह मैथुनं करिष्यन्ति।१००।
समाजेन सह निवासं कर्तुं
लज्जायाः परित्यागार्थं समग्रः समाजः पलायितः भविष्यति
धर्मः न्यूनः भविष्यति
धर्मः वर्धते धर्मः क्षीणः भविष्यति।101।
धर्मस्त्रीम् विहाय दुष्टस्त्रीभिः सह
धर्मं त्यक्त्वा वेश्याभिः सह मैथुनं करिष्यन्ति जनाः
भ्रमः वर्धते
मायाश्च वर्धन्ते धर्मः पलायिष्यति ॥१०२॥
विभिन्नेषु देशेषु
राजानः पापिनः भविष्यन्ति।
न धर्मात्मा (व्यक्तिः) भविष्यति।
सर्वेषु देशेषु पापराजेषु धर्मानुयायी न अवशिष्यते।।१०३।।
साधुः भयेन मृतः
साधवः भयेन विषादे तत्र तत्र दृश्यन्ते
पापिनां शासनं भविष्यति
पापं सर्वेषु गृहेषु राज्यं करिष्यति।104।
हरिगीता स्तन्जा
क्वचित् द्रोणगिरिपर्वतशिखरवत् अतिमहापापानि भविष्यन्ति
धर्मं त्यक्त्वा सर्वे जनाः मायादीप्तिज्वलिते जीविष्यन्ति
क्वचित् शूद्राः योद्धा अलङ्कृताः पृथिवीं जित्वा क्वचित् क्षत्रियाः शस्त्रबाहुपरित्यागाः इतस्ततः धावन्ति
तत्र कर्मणां विविधानां प्रचलनं भविष्यति।105.