एते योगिनः योगमग्नाः सर्वभोगाभ्यां निवृत्ताः ।
केसरं कवचम्, २.
विभिन्नदेशानां ओचरवर्णीयवस्त्राणि धारयति स्म । ४१९.
धर्मे निश्चलता विद्यते, २.
समूहः कर्मसंयुक्तः, २.
अमितः योगात्, २.
एते योगिनः दृढाचाराः निर्पापाः च सर्वभोगान् त्यक्तवन्तः आसन्।420।
कर्मसु सफलाः, २.
धार्मिकः श्रेष्ठः, २.
दुष्टकर्मनाशकः, २.
एते व्रतयोगिनः सद्वृत्ताः निर्पापाः कर्माणि सर्वाणि दुष्कर्माणि त्यक्तवन्तः आसन्।421।
देशद्रोही, २.
सङ्गं वञ्चनं च नाशयन्तः प्रजाः च
सारं नदी ('सालिताम्'), २.
सर्वपुण्यसद्योदकसदृशाः सत्कर्मकर्तारः ॥४२२॥
केसरः वेषं धारयति, २.
ओचरवस्त्रधारिणः दयालुजनाः ।
निष्कपटतायाः नदी अस्ति, .
सुदूरसमीपदेशान् सर्वान् शुद्धयन्तः दुष्टकर्मनाशकाः ॥४२३॥
देवाः ('सुरान') आश्चर्यचकिताः सन्ति,
तेषां कान्तिं दृष्ट्वा सूर्योऽपि विस्मितः अभवत्
एकम् (ईश्वरम्) जपन्, २.
तेषु च कश्चित् भगवतः नाम पुनः पुनः कथयति स्म, कश्चित् भगवतः स्तुतिं गायति स्म।४२४।
राज्यं त्यक्तवान्, २.
भगवतः नाम स्मरणं पुनरुक्तिं च कुर्वन् ।
एकस्य जपे (परमशक्तिः) ।
दृढतया भगवन्तं मनसि स्थापयन्ति स्म।।425।
ध्वनयः वाद्यन्ते, २.
शृङ्गानि ध्वन्यन्ते स्म तत्र रागस्य गायनम्।
जपं कृत्वा
पुनरुक्तं नाम भगवतः पापभयभयम् ॥४२६॥
सोमः आश्चर्यचकितः अस्ति, .
विस्मयमानश्चन्द्रः तेषां भक्तिं दृष्ट्वा भयभीतः |
देवाः निवसन्ति, .
सर्वे देवाः तान् पश्यन्तः आसन्।427।
भूताः भ्रमन्ति, २.
भूताः दानवा गणाः तेषां शोभां दृष्ट्वा आश्चर्यचकिताः अभवन्
चत्वारः (पक्षाः) आश्चर्यचकिताः सन्ति, .
सर्वे च तान् निष्कपटतया चिन्तयन्ति स्म।428।
नलिके उपविष्टः शुकः, २.
अवधूता (दत्त) दृष्टा।
(तत् शुकं पञ्जरात् बहिः निष्कास्य) सः उड्डीयत,
तत्र शुकं दृष्ट्वा योगीदतः बन्धनविमुक्तः सद्यः उड्डीयत।४२९।
दृष्ट्वा (अयं भेदः)।
दत्त देव उवाच
यत् एषः मम नवदशः गुरुः ('सिसम्') अस्ति।
तं दृष्ट्वा एव पुण्यवान् दत्तः उड्डीय दत्तं रहस्यं ज्ञापयति स्म यत् दश इन्द्रियः अद्वारः च कर्मप्रवणः पुरुषः भूतेषु श्रेष्ठः अस्ति।४३०।
(पुरुषः) बुद्धेः गृहम्, २.