श्री दसम् ग्रन्थः

पुटः - 669


ਦਲਿਤੰ ਭੋਗੰ ॥
दलितं भोगं ॥

एते योगिनः योगमग्नाः सर्वभोगाभ्यां निवृत्ताः ।

ਭਗਿਵੇ ਭੇਸੰ ॥
भगिवे भेसं ॥

केसरं कवचम्, २.

ਸੁਫਿਲੇ ਦੇਸੰ ॥੪੧੯॥
सुफिले देसं ॥४१९॥

विभिन्नदेशानां ओचरवर्णीयवस्त्राणि धारयति स्म । ४१९.

ਅਚਲ ਧਰਮੰ ॥
अचल धरमं ॥

धर्मे निश्चलता विद्यते, २.

ਅਖਿਲ ਕਰਮੰ ॥
अखिल करमं ॥

समूहः कर्मसंयुक्तः, २.

ਅਮਿਤ ਜੋਗੰ ॥
अमित जोगं ॥

अमितः योगात्, २.

ਤਜਿਤ ਭੋਗੰ ॥੪੨੦॥
तजित भोगं ॥४२०॥

एते योगिनः दृढाचाराः निर्पापाः च सर्वभोगान् त्यक्तवन्तः आसन्।420।

ਸੁਫਲ ਕਰਮੰ ॥
सुफल करमं ॥

कर्मसु सफलाः, २.

ਸੁਬ੍ਰਿਤ ਧਰਮੰ ॥
सुब्रित धरमं ॥

धार्मिकः श्रेष्ठः, २.

ਕੁਕ੍ਰਿਤ ਹੰਤਾ ॥
कुक्रित हंता ॥

दुष्टकर्मनाशकः, २.

ਸੁਗਤੰ ਗੰਤਾ ॥੪੨੧॥
सुगतं गंता ॥४२१॥

एते व्रतयोगिनः सद्वृत्ताः निर्पापाः कर्माणि सर्वाणि दुष्कर्माणि त्यक्तवन्तः आसन्।421।

ਦਲਿਤੰ ਦ੍ਰੋਹੰ ॥
दलितं द्रोहं ॥

देशद्रोही, २.

ਮਲਿਤੰ ਮੋਹੰ ॥
मलितं मोहं ॥

सङ्गं वञ्चनं च नाशयन्तः प्रजाः च

ਸਲਿਤੰ ਸਾਰੰ ॥
सलितं सारं ॥

सारं नदी ('सालिताम्'), २.

ਸੁਕ੍ਰਿਤ ਚਾਰੰ ॥੪੨੨॥
सुक्रित चारं ॥४२२॥

सर्वपुण्यसद्योदकसदृशाः सत्कर्मकर्तारः ॥४२२॥

ਭਗਵੇ ਭੇਸੰ ॥
भगवे भेसं ॥

केसरः वेषं धारयति, २.

ਸੁਫਲੰ ਦੇਸੰ ॥
सुफलं देसं ॥

ओचरवस्त्रधारिणः दयालुजनाः ।

ਸੁਹ੍ਰਿਦੰ ਸਰਤਾ ॥
सुह्रिदं सरता ॥

निष्कपटतायाः नदी अस्ति, .

ਕੁਕ੍ਰਿਤੰ ਹਰਤਾ ॥੪੨੩॥
कुक्रितं हरता ॥४२३॥

सुदूरसमीपदेशान् सर्वान् शुद्धयन्तः दुष्टकर्मनाशकाः ॥४२३॥

ਚਕ੍ਰਿਤੰ ਸੂਰੰ ॥
चक्रितं सूरं ॥

देवाः ('सुरान') आश्चर्यचकिताः सन्ति,

ਬਮਤੰ ਨੂਰੰ ॥
बमतं नूरं ॥

तेषां कान्तिं दृष्ट्वा सूर्योऽपि विस्मितः अभवत्

ਏਕੰ ਜਪਿਤੰ ॥
एकं जपितं ॥

एकम् (ईश्वरम्) जपन्, २.

ਏਕੋ ਥਪਿਤੰ ॥੪੨੪॥
एको थपितं ॥४२४॥

तेषु च कश्चित् भगवतः नाम पुनः पुनः कथयति स्म, कश्चित् भगवतः स्तुतिं गायति स्म।४२४।

ਰਾਜੰ ਤਜਿਤ੍ਵੰ ॥
राजं तजित्वं ॥

राज्यं त्यक्तवान्, २.

ਈਸੰ ਭਵਿਤ੍ਵੰ ॥
ईसं भवित्वं ॥

भगवतः नाम स्मरणं पुनरुक्तिं च कुर्वन् ।

ਜਪੰ ਜਪਿਤ੍ਵੰ ॥
जपं जपित्वं ॥

एकस्य जपे (परमशक्तिः) ।

ਏਕੰ ਥਪਿਤ੍ਵੰ ॥੪੨੫॥
एकं थपित्वं ॥४२५॥

दृढतया भगवन्तं मनसि स्थापयन्ति स्म।।425।

ਬਜਤੰ ਨਾਦੰ ॥
बजतं नादं ॥

ध्वनयः वाद्यन्ते, २.

ਬਿਦਿਤੰ ਰਾਗੰ ॥
बिदितं रागं ॥

शृङ्गानि ध्वन्यन्ते स्म तत्र रागस्य गायनम्।

ਜਪਤੰ ਜਾਪੰ ॥
जपतं जापं ॥

जपं कृत्वा

ਤ੍ਰਸਿਤੰ ਤਾਪੰ ॥੪੨੬॥
त्रसितं तापं ॥४२६॥

पुनरुक्तं नाम भगवतः पापभयभयम् ॥४२६॥

ਚਕਿਤੰ ਚੰਦੰ ॥
चकितं चंदं ॥

सोमः आश्चर्यचकितः अस्ति, .

ਧਕਤੰ ਇੰਦੰ ॥
धकतं इंदं ॥

विस्मयमानश्चन्द्रः तेषां भक्तिं दृष्ट्वा भयभीतः |

ਤਕਤੰ ਦੇਵੰ ॥
तकतं देवं ॥

देवाः निवसन्ति, .

ਭਗਤੰ ਭੇਵੰ ॥੪੨੭॥
भगतं भेवं ॥४२७॥

सर्वे देवाः तान् पश्यन्तः आसन्।427।

ਭ੍ਰਮਤੰ ਭੂਤੰ ॥
भ्रमतं भूतं ॥

भूताः भ्रमन्ति, २.

ਲਖਿਤੰ ਰੂਪੰ ॥
लखितं रूपं ॥

भूताः दानवा गणाः तेषां शोभां दृष्ट्वा आश्चर्यचकिताः अभवन्

ਚਕ੍ਰਤੰ ਚਾਰੰ ॥
चक्रतं चारं ॥

चत्वारः (पक्षाः) आश्चर्यचकिताः सन्ति, .

ਸੁਹ੍ਰਿਦੰ ਸਾਰੰ ॥੪੨੮॥
सुह्रिदं सारं ॥४२८॥

सर्वे च तान् निष्कपटतया चिन्तयन्ति स्म।428।

ਨਲਿਨੰ ਸੂਅੰ ॥
नलिनं सूअं ॥

नलिके उपविष्टः शुकः, २.

ਲਖਿ ਅਉਧੂਅੰ ॥
लखि अउधूअं ॥

अवधूता (दत्त) दृष्टा।

ਚਟ ਦੇ ਛਟਾ ॥
चट दे छटा ॥

(तत् शुकं पञ्जरात् बहिः निष्कास्य) सः उड्डीयत,

ਭ੍ਰਮ ਤੇ ਜਟਾ ॥੪੨੯॥
भ्रम ते जटा ॥४२९॥

तत्र शुकं दृष्ट्वा योगीदतः बन्धनविमुक्तः सद्यः उड्डीयत।४२९।

ਤਕਿਤੰ ਦੇਵੰ ॥
तकितं देवं ॥

दृष्ट्वा (अयं भेदः)।

ਬਕਿਤੰ ਭੇਵੰ ॥
बकितं भेवं ॥

दत्त देव उवाच

ਦਸ ਨਵ ਸੀਸੰ ॥
दस नव सीसं ॥

यत् एषः मम नवदशः गुरुः ('सिसम्') अस्ति।

ਕਰਮਕ ਦੀਸੰ ॥੪੩੦॥
करमक दीसं ॥४३०॥

तं दृष्ट्वा एव पुण्यवान् दत्तः उड्डीय दत्तं रहस्यं ज्ञापयति स्म यत् दश इन्द्रियः अद्वारः च कर्मप्रवणः पुरुषः भूतेषु श्रेष्ठः अस्ति।४३०।

ਬੁਧਿਤੰ ਧਾਮੰ ॥
बुधितं धामं ॥

(पुरुषः) बुद्धेः गृहम्, २.