योगध्यानात् स्वकर्म विपर्यस्तम्।
राजा पुनः राजवेषभूषितः ।
पुनः आगत्य तस्य शासनम् आरब्धवान्।(९७)
दोहिरा
सजीवः योगी हतः भूमौ निहितः ।
तस्याः चृतरद्वारा च रानी राजं पुनः स्वसिंहासनं प्राप्तवान्।(९८)
एकाशीतितमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (८१)(१४४०) ९.
चौपाई
यदा न्यायप्रेमी राजा जहांगीरः मृतः
यदा (मुगल) सम्राट् जहांगीर मृतः तदा तस्य पुत्रः सिंहासनं स्वीकृतवान् ।
(सः) दर्याखानस्य उपरि अतीव क्रुद्धः अभवत्।
बे दरियाखानस्य उपरि अतीव क्रुद्धः सन् तं मारयितुम् इच्छति स्म।(1)
दोहिरा
राजपुत्रः तं मारयितुम् इच्छति स्म किन्तु तस्य हस्तं स्थापयितुं न शक्तवान्,
अयं च विक्षेपः अहर्निशं पीडयति स्म सुप्तं वा जागृतं वा।(2)
अलङ्कृतशयने सुप्तः राजपुत्रः, सहसा उत्तिष्ठति स्म,
मृतं वा जीवितं वा दरियाखानं प्राप्तुं च उद्घोषयन्तु।(3)
चौपाई
(एकदा रात्रौ) शाहजहानः सुप्तः रोदिति स्म
एकदा निद्रायां राजपुत्रः गुञ्जितवान्, जागरितः रानीः च श्रुतवान्।
(सः) शत्रुवधेन इति चिन्तितवान्
शत्रुं हत्वा कथं पतिं क्लेशात् निष्कासयेत् इति चिन्तयति स्म।(4)
बेगमस्य वार्तालापः
(सः) पादं पादं कृत्वा राजानं जागृतवान्
मन्दं प्रबोध्य राजपुत्रं त्रिवारं प्रणम्य च ।
भवता उक्तं मया चिन्तितम्
'दरियाखानस्य समाप्तिविषये भवता यत् उक्तं तत् मया चिन्तितम्,(५)
दोहिरा
'बुद्धिमान् शत्रुं समाप्तुं न सुकरम्।'
'सरलः एव अति भोला एव सुलभः प्रलयः।'(६)
सोरथ
सा चतुरदासीं आहूय प्रशिक्षितवती ततः प्रेषितवती।
किञ्चित् छायां प्रदर्शयितुं दरिया खानम् आनेतुं च।(7)
चौपाई
बुधः सर्वं अवगच्छत्
ज्ञानी दासी सर्वं ज्ञात्वा दरियाखानस्य गृहं गता।
एकान्ते उपविष्टेन (तस्य) सह वार्तालापं कुरुत
सा तेन सह एकान्ते उपविश्य रानी प्रेषितमिति अवदत्।(8)
दोहिरा
'तव सुन्दरतां प्रशंसन् राणी त्वां प्रेम्णा पतिता,
'समागमकामया च मां प्रेषितवती।'(9)
'भवतः मानः भो, स्त्रीहृदयं चोरयित्वा, .
किमर्थं त्वं अनुचितं गर्वं दर्शयसि।'(१०)
'त्वं तत्र आगच्छतु, यत्र असंख्याकाः गदाधारकाः, संशोधकाः च सन्ति।'
'किन्तु न परदेशिनः, न पक्षिणः अपि बाधां कर्तुं शक्नुवन्ति।'(11)
चौपाई
तत्र यः दृश्यते, .
'यः कोऽपि अपरिचितः स्नूपं कर्तुं साहसं करोति, सम्राट्-आदेशेन सः खण्डितः भवति।' जे