श्री दसम् ग्रन्थः

पुटः - 910


ਜੋਗ ਮਾਰਗ ਤੇ ਛਲਿ ਬਹੁਰਾਇਸਿ ॥
जोग मारग ते छलि बहुराइसि ॥

योगध्यानात् स्वकर्म विपर्यस्तम्।

ਨ੍ਰਿਪ ਧਰਿ ਬਸਤ੍ਰ ਧਾਮ ਮੈ ਆਯੋ ॥
न्रिप धरि बसत्र धाम मै आयो ॥

राजा पुनः राजवेषभूषितः ।

ਬਹੁਰ ਆਪਨੌ ਰਾਜ ਕਮਾਯੋ ॥੯੭॥
बहुर आपनौ राज कमायो ॥९७॥

पुनः आगत्य तस्य शासनम् आरब्धवान्।(९७)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜਿਯਤੇ ਜੁਗਿਯਾ ਮਾਰਿਯੋ ਭੂਅ ਕੇ ਬਿਖੈ ਗਡਾਇ ॥
जियते जुगिया मारियो भूअ के बिखै गडाइ ॥

सजीवः योगी हतः भूमौ निहितः ।

ਤ੍ਰਿਯ ਨ੍ਰਿਪ ਕੋ ਬਹੁਰਾਇਯੋ ਐਸੇ ਚਰਿਤ ਬਨਾਇ ॥੯੮॥
त्रिय न्रिप को बहुराइयो ऐसे चरित बनाइ ॥९८॥

तस्याः चृतरद्वारा च रानी राजं पुनः स्वसिंहासनं प्राप्तवान्।(९८)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕਾਸੀਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੮੧॥੧੪੪੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इकासीवो चरित्र समापतम सतु सुभम सतु ॥८१॥१४४२॥अफजूं॥

एकाशीतितमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (८१)(१४४०) ९.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਹਾਗੀਰ ਆਦਿਲ ਮਰਿ ਗਯੋ ॥
जहागीर आदिल मरि गयो ॥

यदा न्यायप्रेमी राजा जहांगीरः मृतः

ਸਾਹਿਜਹਾ ਹਜਰਤਿ ਜੂ ਭਯੋ ॥
साहिजहा हजरति जू भयो ॥

यदा (मुगल) सम्राट् जहांगीर मृतः तदा तस्य पुत्रः सिंहासनं स्वीकृतवान् ।

ਦਰਿਯਾ ਖਾ ਪਰ ਅਧਿਕ ਰਿਸਾਯੌ ॥
दरिया खा पर अधिक रिसायौ ॥

(सः) दर्याखानस्य उपरि अतीव क्रुद्धः अभवत्।

ਮਾਰਨ ਚਹਿਯੋ ਹਾਥ ਨਹਿ ਆਯੌ ॥੧॥
मारन चहियो हाथ नहि आयौ ॥१॥

बे दरियाखानस्य उपरि अतीव क्रुद्धः सन् तं मारयितुम् इच्छति स्म।(1)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਿਹ ਹਜਰਤਿ ਮਾਰਨ ਚਹੈ ਹਾਥ ਨ ਆਵੈ ਨਿਤ ॥
तिह हजरति मारन चहै हाथ न आवै नित ॥

राजपुत्रः तं मारयितुम् इच्छति स्म किन्तु तस्य हस्तं स्थापयितुं न शक्तवान्,

ਰਾਤਿ ਦਿਵਸ ਜਾਗਤ ਉਠਤ ਬਸਤ ਸੋਵਤੇ ਚਿਤ ॥੨॥
राति दिवस जागत उठत बसत सोवते चित ॥२॥

अयं च विक्षेपः अहर्निशं पीडयति स्म सुप्तं वा जागृतं वा।(2)

ਸਾਹਜਹਾ ਜੂ ਪਲੰਘ ਪਰ ਸੋਤ ਉਠਿਯੋ ਬਰਰਾਇ ॥
साहजहा जू पलंघ पर सोत उठियो बरराइ ॥

अलङ्कृतशयने सुप्तः राजपुत्रः, सहसा उत्तिष्ठति स्म,

ਦਰਿਯਾ ਖਾ ਕੋ ਮਾਰਿਯੋ ਕਰਿ ਕੈ ਕ੍ਰੋਰਿ ਉਪਾਇ ॥੩॥
दरिया खा को मारियो करि कै क्रोरि उपाइ ॥३॥

मृतं वा जीवितं वा दरियाखानं प्राप्तुं च उद्घोषयन्तु।(3)

ਚੌਪਈ
चौपई

चौपाई

ਸੋਵਤ ਸਾਹਜਹਾ ਬਰਰਾਯੋ ॥
सोवत साहजहा बररायो ॥

(एकदा रात्रौ) शाहजहानः सुप्तः रोदिति स्म

ਜਾਗਤ ਹੁਤੀ ਬੇਗਮ ਸੁਨਿ ਪਾਯੋ ॥
जागत हुती बेगम सुनि पायो ॥

एकदा निद्रायां राजपुत्रः गुञ्जितवान्, जागरितः रानीः च श्रुतवान्।

ਚਿੰਤ ਕਰੀ ਸਤ੍ਰੁ ਕੌ ਮਾਰਿਯੈ ॥
चिंत करी सत्रु कौ मारियै ॥

(सः) शत्रुवधेन इति चिन्तितवान्

ਪਤ ਕੋ ਸੋਕ ਸੰਤਾਪ ਨਿਵਾਰਿਯੈ ॥੪॥
पत को सोक संताप निवारियै ॥४॥

शत्रुं हत्वा कथं पतिं क्लेशात् निष्कासयेत् इति चिन्तयति स्म।(4)

ਬੇਗਮ ਬਾਚ ॥
बेगम बाच ॥

बेगमस्य वार्तालापः

ਟੂੰਬ ਪਾਵ ਹਜਰਤਹਿ ਜਗਾਯੋ ॥
टूंब पाव हजरतहि जगायो ॥

(सः) पादं पादं कृत्वा राजानं जागृतवान्

ਤੀਨ ਕੁਰਨਸੈ ਕਰਿ ਸਿਰ ਨ੍ਯਾਯੋ ॥
तीन कुरनसै करि सिर न्यायो ॥

मन्दं प्रबोध्य राजपुत्रं त्रिवारं प्रणम्य च ।

ਜੋ ਤੁਮ ਕਹਿਯੋ ਸੁ ਮੈ ਬੀਚਾਰਿਯੋ ॥
जो तुम कहियो सु मै बीचारियो ॥

भवता उक्तं मया चिन्तितम्

ਦਰਿਯਾ ਖਾ ਕਹ ਜਾਨਹੁ ਮਾਰਿਯੋ ॥੫॥
दरिया खा कह जानहु मारियो ॥५॥

'दरियाखानस्य समाप्तिविषये भवता यत् उक्तं तत् मया चिन्तितम्,(५)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮੁਸਕਿਲ ਹਨਨ ਹਰੀਫ ਕੋ ਕਬਹੁ ਨ ਆਵੈ ਦਾਵ ॥
मुसकिल हनन हरीफ को कबहु न आवै दाव ॥

'बुद्धिमान् शत्रुं समाप्तुं न सुकरम्।'

ਜੜ ਕੋ ਕਹਾ ਸੰਘਾਰਿਬੈ ਜਾ ਕੋ ਰਿਝਲ ਸੁਭਾਵ ॥੬॥
जड़ को कहा संघारिबै जा को रिझल सुभाव ॥६॥

'सरलः एव अति भोला एव सुलभः प्रलयः।'(६)

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथ

ਸ੍ਯਾਨੀ ਸਖੀ ਬੁਲਾਇ ਪਠਈ ਮੰਤ੍ਰ ਸਿਖਾਇ ਕੈ ॥
स्यानी सखी बुलाइ पठई मंत्र सिखाइ कै ॥

सा चतुरदासीं आहूय प्रशिक्षितवती ततः प्रेषितवती।

ਦਰਿਆ ਖਾ ਕੋ ਜਾਇ ਲ੍ਯਾਵਹੁ ਚਰਿਤ ਬਨਾਇ ਕੈ ॥੭॥
दरिआ खा को जाइ ल्यावहु चरित बनाइ कै ॥७॥

किञ्चित् छायां प्रदर्शयितुं दरिया खानम् आनेतुं च।(7)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸ੍ਯਾਨੀ ਸਖੀ ਸਮਝ ਸਭ ਗਈ ॥
स्यानी सखी समझ सभ गई ॥

बुधः सर्वं अवगच्छत्

ਦਰਿਯਾ ਖਾ ਕੇ ਜਾਤ ਗ੍ਰਿਹ ਭਈ ॥
दरिया खा के जात ग्रिह भई ॥

ज्ञानी दासी सर्वं ज्ञात्वा दरियाखानस्य गृहं गता।

ਗੋਸੇ ਬੈਠਿ ਸੁ ਮੰਤ੍ਰ ਬਤਾਯੋ ॥
गोसे बैठि सु मंत्र बतायो ॥

एकान्ते उपविष्टेन (तस्य) सह वार्तालापं कुरुत

ਤਵ ਗ੍ਰਿਹ ਮੈ ਬੇਗਮਹਿ ਪਠਾਯੋ ॥੮॥
तव ग्रिह मै बेगमहि पठायो ॥८॥

सा तेन सह एकान्ते उपविश्य रानी प्रेषितमिति अवदत्।(8)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰੂਪ ਤਿਹਾਰੋ ਹੇਰਿ ਕੈ ਬੇਗਮ ਰਹੀ ਲੁਭਾਇ ॥
रूप तिहारो हेरि कै बेगम रही लुभाइ ॥

'तव सुन्दरतां प्रशंसन् राणी त्वां प्रेम्णा पतिता,

ਹੇਤ ਤਿਹਾਰੇ ਮਿਲਨ ਕੇ ਮੋ ਕਹ ਦਯੋ ਪਠਾਇ ॥੯॥
हेत तिहारे मिलन के मो कह दयो पठाइ ॥९॥

'समागमकामया च मां प्रेषितवती।'(9)

ਹਜਰਤਿ ਤ੍ਰਿਯ ਕੋ ਚੋਰਿ ਚਿਤ ਕਹਾ ਫਿਰਤ ਹੋ ਐਠਿ ॥
हजरति त्रिय को चोरि चित कहा फिरत हो ऐठि ॥

'भवतः मानः भो, स्त्रीहृदयं चोरयित्वा, .

ਬੇਗਿ ਬੁਲਾਯੋ ਬੇਗਮਹਿ ਚਲਹੁ ਦੇਗ ਮਹਿ ਬੈਠ ॥੧੦॥
बेगि बुलायो बेगमहि चलहु देग महि बैठ ॥१०॥

किमर्थं त्वं अनुचितं गर्वं दर्शयसि।'(१०)

ਛਾਰਿਯਾ ਉਰਦਾ ਬੇਗਨੀ ਖੋਜੇ ਜਹਾ ਅਨੇਕ ॥
छारिया उरदा बेगनी खोजे जहा अनेक ॥

'त्वं तत्र आगच्छतु, यत्र असंख्याकाः गदाधारकाः, संशोधकाः च सन्ति।'

ਪੰਖੀ ਫਟਕਿ ਸਕੈ ਨਹੀ ਪਹੁਚੈ ਮਨੁਖ ਨ ਏਕ ॥੧੧॥
पंखी फटकि सकै नही पहुचै मनुख न एक ॥११॥

'किन्तु न परदेशिनः, न पक्षिणः अपि बाधां कर्तुं शक्नुवन्ति।'(11)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਾਹੂ ਦ੍ਰਿਸਟਿ ਤਹਾ ਜੋ ਪਰੈ ॥
काहू द्रिसटि तहा जो परै ॥

तत्र यः दृश्यते, .

ਟੂਟ ਟੂਟ ਹਜਰਤਿ ਤਿਹ ਕਰੈ ॥
टूट टूट हजरति तिह करै ॥

'यः कोऽपि अपरिचितः स्नूपं कर्तुं साहसं करोति, सम्राट्-आदेशेन सः खण्डितः भवति।' जे