श्री दसम् ग्रन्थः

पुटः - 853


ਤਾ ਦਿਨ ਤੇ ਤਿਹ ਨਾਰਿ ਸੌ ਰਮ੍ਯੋ ਨ ਰੁਚਿ ਉਪਜਾਇ ॥੩੮॥
ता दिन ते तिह नारि सौ रम्यो न रुचि उपजाइ ॥३८॥

ततः प्रभृति च तया सह कदापि प्रेम न कृतवान्।(38)

ਭਾਤਿ ਭਾਤਿ ਨ੍ਰਿਪ ਨਾਰਿ ਕਹ ਭਜਤ ਹੁਤੋ ਸੁਖੁ ਪਾਇ ॥
भाति भाति न्रिप नारि कह भजत हुतो सुखु पाइ ॥

सः तया सह आनन्दं प्राप्तुं बहुकालं चिन्तितवान् एव,

ਬਾਤ ਆਇ ਚਿਤਿ ਜਾਇ ਜਬ ਘਰੀ ਨ ਭੋਗਾ ਜਾਇ ॥੩੯॥
बात आइ चिति जाइ जब घरी न भोगा जाइ ॥३९॥

किन्तु मनसि समानप्रकरणेन सः यौनविमोचनं कर्तुं न शक्तवान्।(39)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਇਹ ਰਾਨੀ ਜੀਯ ਭੀਤਰ ਜਾਨੈ ॥
इह रानी जीय भीतर जानै ॥

राणी मनसि एतत् अवगच्छति स्म।

ਲਜਤ ਨ੍ਰਿਪਤ ਸੌ ਕਛੁ ਨ ਬਖਾਨੈ ॥
लजत न्रिपत सौ कछु न बखानै ॥

राणी मनसि बहु लज्जिता आसीत् किन्तु आत्मसम्मानं स्थापयितुं

ਬਾਤਨ ਸੌ ਤਾ ਕਹ ਬਿਰਮਾਵੈ ॥
बातन सौ ता कह बिरमावै ॥

तस्य विज्ञापनार्थं वार्तालापाः निरन्तरं भवन्ति स्म

ਕਰਿ ਕਰਿ ਅਧਿਕ ਕਟਾਛ ਦਿਖਾਵੈ ॥੪੦॥
करि करि अधिक कटाछ दिखावै ॥४०॥

न कदाचिदपि रहस्यं रजाय प्रकाशितम्।( 40)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਭ ਕਛੁ ਟੂਟੇ ਜੁਰਤ ਹੈ ਜਾਨਿ ਲੇਹੁ ਮਨ ਮਿਤ ॥
सभ कछु टूटे जुरत है जानि लेहु मन मित ॥

शृणु सखि भग्नं सर्वं सम्पादयितुं शक्यते ।

ਏ ਦ੍ਵੈ ਟੂਟੇ ਨ ਜੁਰਹਿ ਏਕੁ ਸੀਸ ਅਰੁ ਚਿਤ ॥੪੧॥
ए द्वै टूटे न जुरहि एकु सीस अरु चित ॥४१॥

भग्नचित्तविचारं तु न सम्मर्हति।(41)

ਚਾਕਰ ਕੀ ਅਰੁ ਨਾਰਿ ਕੀ ਏਕੈ ਬਡੀ ਸਜਾਇ ॥
चाकर की अरु नारि की एकै बडी सजाइ ॥

भृत्यस्य वा भार्यायाः वा योग्यः एकमात्रः मूर्तदण्डः,

ਜਿਯ ਤੇ ਕਬਹ ਨ ਮਾਰਿਯਹਿ ਮਨ ਤੇ ਮਿਲਹਿ ਭੁਲਾਇ ॥੪੨॥
जिय ते कबह न मारियहि मन ते मिलहि भुलाइ ॥४२॥

न तान् हन्तुं तु क्षन्तुम्।( ४२)(१)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੋ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੇਤੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੩॥੬੬੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रो मंत्री भूप संबादे तेतीसवो चरित्र समापतम सतु सुभम सतु ॥३३॥६६०॥अफजूं॥

त्रिंशत् त्रिंशत् शुभच्रितरदृष्टान्तः राजा मन्त्री च सम्भाषणं, आशीर्वादेन सम्पन्नम्। (३३)(६६०) ९.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੁਨਹੁ ਨ੍ਰਿਪਤਿ ਇਕ ਕਥਾ ਉਚਰਿਹੌ ॥
सुनहु न्रिपति इक कथा उचरिहौ ॥

हे राजन ! शृणु, अहं भवन्तं कथां कथयामि

ਤੁਮਰੇ ਚਿਤ ਕੋ ਭਰਮੁ ਨਿਵਰਿਹੌ ॥
तुमरे चित को भरमु निवरिहौ ॥

शृणु मम सार्वभौम, अहम् इदानीं कथां कथयिष्यामि, या भवतः हृदयं शान्तं करिष्यति।

ਤ੍ਰਿਯ ਚਰਿਤ੍ਰ ਇਕ ਤੁਮੈ ਸੁਨੈਹੋ ॥
त्रिय चरित्र इक तुमै सुनैहो ॥

शृणु मम सार्वभौम, अहम् इदानीं कथां कथयिष्यामि, या भवतः हृदयं शान्तं करिष्यति।

ਤਾ ਤੇ ਤੁਮ ਕਹ ਅਧਿਕ ਰਿਝੈਹੌ ॥੧॥
ता ते तुम कह अधिक रिझैहौ ॥१॥

अहं भवन्तं स्त्री-चृतरं कथयिष्यामि, या त्वां प्रसादयितुं शक्नोति।(1)

ਸਹਰ ਸਿਰੰਦ ਬਿਖੈ ਇਕ ਜੋਗੀ ॥
सहर सिरंद बिखै इक जोगी ॥

एकः जोगी सिरहिन्दनगरे (निवसति स्म) ।

ਕਾਮ ਕੇਲ ਭੀਤਰ ਅਤਿ ਭੋਗੀ ॥
काम केल भीतर अति भोगी ॥

तत्र सिरहण्डनगरे एकः तपस्वी निवसति स्म, यः वस्तुतः लिंगस्य आनन्दं लभते स्म ।

ਏਕ ਗ੍ਰਿਹਸਤੀ ਕੇ ਗ੍ਰਿਹ ਆਵੈ ॥
एक ग्रिहसती के ग्रिह आवै ॥

तत्र सिरहण्डनगरे एकः तपस्वी निवसति स्म, यः वस्तुतः लिंगस्य आनन्दं लभते स्म ।

ਤਾ ਕੀ ਤ੍ਰਿਯ ਸੋ ਭੋਗ ਕਮਾਵੈ ॥੨॥
ता की त्रिय सो भोग कमावै ॥२॥

सः एकस्मिन् गृहे आगत्य तया सह मैथुनं लाडयति स्म।(2)

ਸੁਰਗ ਨਾਥ ਜੋਗੀ ਕਾ ਨਾਮਾ ॥
सुरग नाथ जोगी का नामा ॥

(तत्) जोगी इत्यस्य नाम सुरागनाथः आसीत् ।

ਸ੍ਰੀ ਛਬਿ ਮਾਨ ਮਤੀ ਵਹ ਨਾਮਾ ॥
स्री छबि मान मती वह नामा ॥

तस्य नाम जोगी सुरगनाथः, तस्याः स्त्रियाः नाम छब माँ मतिः आसीत् ।

ਵਾ ਸੌ ਨਿਸੁ ਦਿਨ ਭੋਗ ਕਮਾਵੈ ॥
वा सौ निसु दिन भोग कमावै ॥

तस्य नाम जोगी सुरगनाथः, तस्याः स्त्रियाः नाम छब माँ मतिः आसीत् ।

ਤਾ ਕੋ ਨਾਹ ਨਾਹਿ ਕਛੁ ਪਾਵੈ ॥੩॥
ता को नाह नाहि कछु पावै ॥३॥

दिने दिने मैथुनं रमन्ते स्म, परन्तु तस्याः पतिः तथ्यं न जानाति स्म ।(३)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਇਕ ਦਿਨ ਜੋਗੀ ਘਰ ਹੁਤੋ ਗ੍ਰਿਹਸਤੀ ਪਹੂੰਚ੍ਯਾ ਆਇ ॥
इक दिन जोगी घर हुतो ग्रिहसती पहूंच्या आइ ॥

एकस्मिन् दिने तपस्वी गृहे एव आसीत्, तस्याः गृहपतिः पुनः आगतः ।

ਤਾ ਸੌ ਕਹਾ ਬਨਾਇ ਤ੍ਰਿਯ ਏਕ ਚਰਿਤ ਸਮਝਾਇ ॥੪॥
ता सौ कहा बनाइ त्रिय एक चरित समझाइ ॥४॥

अथ तस्य भार्या नीचक्रीडन्त्याः तं (पतिं) एवं भ्रमितवती,(4)।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਾਢੇ ਖੜਗ ਹਾਥ ਤੁਮ ਧੈਯਹੁ ॥
काढे खड़ग हाथ तुम धैयहु ॥

(सः भृत्यम् आहूय अवदत् हे भृत्य!) खड्गं हस्ते गृहीत्वा पलायनम्

ਦੌਰਤ ਨਿਕਟ ਸੁ ਯਾ ਕੇ ਜੈਯਹੁ ॥
दौरत निकट सु या के जैयहु ॥

(सा तपस्वीं पृष्टवती,) 'नग्नं खड्गं हस्ते गृहीत्वा धावन् गृहे आगच्छसि,

ਤਾਹਿ ਸੁਨਾਇ ਬਚਨ ਇਮ ਭਾਖ੍ਯੋ ॥
ताहि सुनाइ बचन इम भाख्यो ॥

(सा तपस्वीं पृष्टवती,) 'नग्नं खड्गं हस्ते गृहीत्वा धावन् गृहे आगच्छसि,

ਮੋਰੋ ਚੋਰ ਚੋਰਿ ਇਨ ਰਾਖ੍ਯੋ ॥੫॥
मोरो चोर चोरि इन राख्यो ॥५॥

सः भवतः चोरं दूरं निगूढवान् इति च आह्वानं कुर्वन्तु। (५) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਭ੍ਰਿਤਜੁ ਤੁਹਾਰੋ ਨਾਥ ਇਹ ਤਾ ਕਹੁ ਜਾਹੁ ਦੁਰਾਇ ॥
भ्रितजु तुहारो नाथ इह ता कहु जाहु दुराइ ॥

'तस्य त्राणाय अहं तं कुत्रचित् आनेतुं अभिप्रायेन निगूहिष्यामि।'

ਤਾ ਕੌ ਬਹੁਰਿ ਨਿਕਾਰਿ ਹੌ ਕਛੁ ਚਰਿਤ੍ਰ ਬਨਾਇ ॥੬॥
ता कौ बहुरि निकारि हौ कछु चरित्र बनाइ ॥६॥

तं बहिः केनचित् छितरेण सह।'(6)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਹਿ ਐਸੇ ਆਇਸਹਿ ਪਠਾਯੋ ॥
कहि ऐसे आइसहि पठायो ॥

एवं प्रेषितः (भृत्ये) अनुज्ञातः

ਆਪ ਤਵਨ ਸੋ ਭੋਗ ਕਮਾਯੋ ॥
आप तवन सो भोग कमायो ॥

योजनानुसारं सा अभिनयं कृतवती (पतिं गोपयतु) स्वयं च प्रेमं कृतवती (तपस्विना सह)।

ਆਵਤ ਪਤਿਹਿ ਦੁਰਾਯੋ ਤਾ ਕੋ ॥
आवत पतिहि दुरायो ता को ॥

योजनानुसारं सा अभिनयं कृतवती (पतिं गोपयतु) स्वयं च प्रेमं कृतवती (तपस्विना सह)।

ਆਪ ਬਚਨ ਭਾਖ੍ਯੋ ਇਮਿ ਵਾ ਕੋ ॥੭॥
आप बचन भाख्यो इमि वा को ॥७॥

निगूढं भर्तारं निगूह्य तपस्वीमब्रवीत् ॥७॥

ਸੁਨੋ ਨਾਥ ਇਕ ਕਥਾ ਉਚਰੋ ॥
सुनो नाथ इक कथा उचरो ॥

निगूढं भर्तारं निगूह्य तपस्वीमब्रवीत् ॥७॥

ਤੁਮ ਤੇ ਅਧਿਕ ਚਿਤ ਮੈ ਡਰੋ ॥
तुम ते अधिक चित मै डरो ॥

'अहो प्रिये घोररूपेण कथां वक्तुम् इच्छामि।'

ਕੋਪ ਏਕ ਜੋਗੀ ਕਹ ਜਾਗ੍ਯੋ ॥
कोप एक जोगी कह जाग्यो ॥

एकः जोगी अतीव क्रुद्धः अभवत्

ਨਿਜੁ ਚੇਲਾ ਕਹ ਮਾਰਨ ਲਾਗ੍ਯੋ ॥੮॥
निजु चेला कह मारन लाग्यो ॥८॥

'तपस्वी क्रोधेन उड्डीयमानः शिष्यं ताडयितुं प्रवृत्तः,(८)

ਮੈ ਜੁਗਿਯਾ ਕਹ ਦਯੋ ਹਟਾਈ ॥
मै जुगिया कह दयो हटाई ॥

अहं जोगी अपसारितवान्, .

ਵਾ ਚੇਲਾ ਕਹ ਲਯੋ ਛਪਾਈ ॥
वा चेला कह लयो छपाई ॥

'मया तपस्विनं प्रत्यज्य शिष्यं निगूढम्।'

ਚਲਹੁ ਨਾਥ ਉਠਿ ਤੁਮੈ ਦਿਖਾਊ ॥
चलहु नाथ उठि तुमै दिखाऊ ॥

हे भगवन् ! अहं भवन्तं दर्शयामि

ਤਾ ਤੇ ਤੁਮਰੋ ਹ੍ਰਿਦੈ ਸਿਰਾਊ ॥੯॥
ता ते तुमरो ह्रिदै सिराऊ ॥९॥

'अधुना आगच्छ अहं त्वां दर्शयिष्यामि संशयस्य निराकरणार्थम्।(9)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਭਲਾ ਕਿਯਾ ਤੈ ਰਾਖ੍ਯਾ ਸੁਖਿਤ ਕਿਯਾ ਮੁਰ ਚੀਤਿ ॥
भला किया तै राख्या सुखित किया मुर चीति ॥

'भवता अतीव बुद्धिमान् कृत्वा मम हृदयं प्रीणितम्।' (उवाच)।

ਸਰਨਾਗਤ ਦੀਜਤ ਨਹੀ ਇਹੈ ਬਡਨ ਕੀ ਰੀਤਿ ॥੧੦॥
सरनागत दीजत नही इहै बडन की रीति ॥१०॥

'परोपकारी जनाः कदापि वशं न कुर्वन्ति, यदा रक्षणार्थम् आगतः' (सा अपि अवदत्)।(१०)

ਸੁਨਤ ਮਨੋਹਰ ਬਾਤ ਜੜ ਰੀਝਿ ਗਯੋ ਮਨ ਮਾਹਿ ॥
सुनत मनोहर बात जड़ रीझि गयो मन माहि ॥

एतादृशं वार्तालापं श्रुत्वा सः अतीव हर्षितः अभवत् ।

ਅਧਿਕ ਪ੍ਰੀਤਿ ਤਾ ਸੋ ਕਰੀ ਭੇਦ ਪਛਾਨਾ ਨਾਹਿ ॥੧੧॥
अधिक प्रीति ता सो करी भेद पछाना नाहि ॥११॥

यथार्थतां च न अवगत्य भार्यायाः अधिकं प्रेम कुरुत।(11)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੋ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਚੌਤੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੪॥੬੭੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रो मंत्री भूप संबादे चौतीसवो चरित्र समापतम सतु सुभम सतु ॥३४॥६७१॥अफजूं॥

चतुस्त्रिंशत्तमं शुभचृतारसंवादं राजमन्त्रिसंवादं, वरदानेन सम्पन्नम्।(34)(671)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਨਰ ਚਰਿਤ੍ਰ ਨ੍ਰਿਪ ਨਿਕਟਿ ਉਚਾਰੋ ॥
नर चरित्र न्रिप निकटि उचारो ॥

(अहं) वदामि भवतः पुरुषचरित्रम् अस्ति।

ਕਹਿਯੋ ਨਾਥ ਸੁਨੁ ਬਚਨ ਹਮਾਰੋ ॥
कहियो नाथ सुनु बचन हमारो ॥

एवं चृतारं कथयन् राजा अन्यां कथां श्रोतुम् प्रार्थितः ।

ਦਛਿਨ ਦੇਸ ਰਾਇ ਇਕ ਰਹੈ ॥
दछिन देस राइ इक रहै ॥

एवं चृतारं कथयन् राजा अन्यां कथां श्रोतुम् प्रार्थितः ।

ਅਤਿ ਸੁੰਦਰ ਜਾ ਕੋ ਜਗ ਕਹੈ ॥੧॥
अति सुंदर जा को जग कहै ॥१॥

दक्षिणे कस्मिंश्चित् देशे एकः राजः वसति स्म, यः अतीव सुन्दरः आसीत् ।(१)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਤਾ ਕੋ ਰੂਪ ਅਨੂਪ ਲਹਨ ਤ੍ਰਿਯ ਆਵਹੀ ॥
ता को रूप अनूप लहन त्रिय आवही ॥

तस्य रूपं आस्वादयितुं स्त्री आगच्छति स्म,

ਨਿਰਖਿ ਪ੍ਰਭਾ ਬਲਿ ਜਾਹਿ ਸਭੈ ਸੁਖ ਪਾਵਹੀ ॥
निरखि प्रभा बलि जाहि सभै सुख पावही ॥

तस्य सुन्दरतां दृष्ट्वा धन्याः अभवन् ।

ਪਿਯ ਪਿਯ ਤਾ ਕਹ ਬੈਨ ਸਦਾ ਮੁਖ ਭਾਖਹੀ ॥
पिय पिय ता कह बैन सदा मुख भाखही ॥

ते तं सदा आकांक्षन्ति स्म, .

ਹੋ ਅਧਿਕ ਪ੍ਰੀਤਿ ਰਾਜਾ ਸੋ ਨਿਤਿਪ੍ਰਤਿ ਰਾਖਹੀ ॥੨॥
हो अधिक प्रीति राजा सो नितिप्रति राखही ॥२॥

ते च तं कदापि गहनतया प्रेम्णा पश्यन्ति स्म।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦ੍ਵੈ ਇਸਤ੍ਰੀ ਤਾ ਕੇ ਰਹੈ ਅਮਿਤ ਰੂਪ ਕੀ ਖਾਨਿ ॥
द्वै इसत्री ता के रहै अमित रूप की खानि ॥

तस्य समीपे द्वौ स्त्रियः निवसतः आसन्,

ਏਕ ਸੰਗ ਰਾਜਾ ਰਮੈ ਅਧਿਕ ਪ੍ਰੀਤਿ ਜੀਯ ਜਾਨਿ ॥੩॥
एक संग राजा रमै अधिक प्रीति जीय जानि ॥३॥

राजा च एकेन सह सघनतया प्रेम करोति स्म।(3)

ਏਕ ਦਿਵਸ ਦੋਊ ਤ੍ਰਿਯਾ ਨ੍ਰਿਪ ਬਰ ਲਈ ਬੁਲਾਇ ॥
एक दिवस दोऊ त्रिया न्रिप बर लई बुलाइ ॥

एकदा राजो तौ तौ आहूतवान् ।

ਆਖਿ ਮੀਚਨ ਖੇਲਤ ਭਯੋ ਅਧਿਕ ਨੇਹ ਉਪਜਾਇ ॥੪॥
आखि मीचन खेलत भयो अधिक नेह उपजाइ ॥४॥

गुप्तक्रीडायां च प्रवृत्तः।(4)