श्री दसम् ग्रन्थः

पुटः - 1255


ਤਿਹ ਦੇਵੈ ਚੰਡਾਰਹਿ ਕਰ ਮੈ ॥
तिह देवै चंडारहि कर मै ॥

तं चण्डालाय ददातु।

ਤ੍ਰਿਪੁਰ ਮਤੀ ਕਹ ਗ੍ਰਿਹ ਨ ਬੁਲਾਵੈ ॥
त्रिपुर मती कह ग्रिह न बुलावै ॥

त्रिपुरा मातिः गृहं न कथयेत् (पुनः)।

ਤਾ ਕੌ ਫੇਰਿ ਨ ਬਦਨ ਦਿਖਾਵੈ ॥੧੧॥
ता कौ फेरि न बदन दिखावै ॥११॥

न च पुनः मुखं दर्शयेत्। ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪ੍ਰਾਤ ਆਇ ਅਪਨੇ ਸਦਨ ਵਹੈ ਕ੍ਰਿਯਾ ਨ੍ਰਿਪ ਕੀਨ ॥
प्रात आइ अपने सदन वहै क्रिया न्रिप कीन ॥

प्रातरे राजा स्वप्रासादमागत्य तथैव चकरोत् ।

ਇਕ ਰਾਨੀ ਦਿਜਬਰ ਦਈ ਦੁਤਿਯ ਚੰਡਾਰਹਿ ਦੀਨ ॥੧੨॥
इक रानी दिजबर दई दुतिय चंडारहि दीन ॥१२॥

एकः राज्ञी ब्राह्मणाय दत्ता अपरं चण्डालाय समर्पिता। १२.

ਭੇਦ ਅਭੇਦ ਤ੍ਰਿਯਾਨ ਕੇ ਮੂਢ ਨ ਸਕਿਯੋ ਬਿਚਾਰਿ ॥
भेद अभेद त्रियान के मूढ न सकियो बिचारि ॥

मूर्खः (राजा) स्त्रीगुह्यं ज्ञातुं न शक्तवान्।

ਦਈ ਦੋਊ ਤ੍ਰਿਯ ਪੁੰਨ੍ਯ ਕਰਿ ਜਿਯ ਕੋ ਤ੍ਰਾਸ ਨਿਵਾਰ ॥੧੩॥
दई दोऊ त्रिय पुंन्य करि जिय को त्रास निवार ॥१३॥

चित्तभयं हृत्वा (स) उभौ स्त्रियौ दानं दत्तवान्। १३.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਪਾਚ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੦੫॥੫੮੬੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ पाच चरित्र समापतम सतु सुभम सतु ॥३०५॥५८६४॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३०५तमं चरित्रं समाप्तं सर्वं शुभम्।३०५।५८६४। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬਹੜਾਇਚਿ ਕੋ ਦੇਸ ਬਸਤ ਜਹ ॥
बहड़ाइचि को देस बसत जह ॥

यत्र बहराइच् देसः पूर्वं निवसति स्म ।

ਧੁੰਧ ਪਾਲ ਨ੍ਰਿਪ ਬਸਤ ਹੋਤ ਤਹ ॥
धुंध पाल न्रिप बसत होत तह ॥

तत्र धुन्ध पाल नाम राजा आसीत् ।

ਦੁੰਦਭ ਦੇ ਤਾ ਕੇ ਘਰ ਰਾਨੀ ॥
दुंदभ दे ता के घर रानी ॥

तस्य गृहे दुण्डभे (देई) नाम राज्ञी आसीत् ।

ਜਾ ਕੀ ਸਮ ਸੁੰਦਰ ਨ ਸਕ੍ਰਾਨੀ ॥੧॥
जा की सम सुंदर न सक्रानी ॥१॥

इन्द्रस्य भार्या सुन्दरी तस्याः सदृशी नासीत् । १.

ਤਹਿਕ ਸੁਲਛਨ ਰਾਇ ਬਖਨਿਯਤ ॥
तहिक सुलछन राइ बखनियत ॥

सुलछानराय इति नाम एकः अस्ति

ਛਤ੍ਰੀ ਕੋ ਤਿਹ ਪੂਤ ਪ੍ਰਮਨਿਯਤ ॥
छत्री को तिह पूत प्रमनियत ॥

स (क) छत्रीपुत्र इति उच्यते स्म।

ਤਾ ਕੇ ਤਨ ਸੁੰਦਰਤਾ ਘਨੀ ॥
ता के तन सुंदरता घनी ॥

तस्याः शरीरं अतीव सुन्दरम् आसीत्,

ਮੋਰ ਬਦਨ ਤੇ ਜਾਤਿ ਨ ਭਨੀ ॥੨॥
मोर बदन ते जाति न भनी ॥२॥

यत् मम मुखात् वर्णयितुं न शक्यते। २.

ਤਾ ਸੌ ਬਧੀ ਕੁਅਰਿ ਕੀ ਪ੍ਰੀਤਾ ॥
ता सौ बधी कुअरि की प्रीता ॥

कुमारी (राज्ञी) प्रेम तेन सह वर्धत।

ਜੈਸੀ ਭਾਤਿ ਰਾਮ ਸੋ ਸੀਤਾ ॥
जैसी भाति राम सो सीता ॥

यथा सीतायाः रामेण सह (प्रेम) आसीत्।

ਰੈਨਿ ਦਿਵਸ ਤਿਹ ਬੋਲਿ ਪਠਾਵੈ ॥
रैनि दिवस तिह बोलि पठावै ॥

सा तं दिवारात्रौ आह्वयति स्म

ਸੰਕ ਤ੍ਯਾਗ ਤ੍ਰਿਯ ਭੋਗ ਮਚਾਵੈ ॥੩॥
संक त्याग त्रिय भोग मचावै ॥३॥

सा च तस्य सह विचित्ररूपेण कार्यं करोति स्म। ३.

ਇਕ ਦਿਨ ਖਬਰਿ ਨ੍ਰਿਪਤਿ ਕਹ ਭਈ ॥
इक दिन खबरि न्रिपति कह भई ॥

एकस्मिन् दिने राजा वार्ताम् अवाप्तवान्।

ਭੇਦੀ ਕਿਨਹਿ ਬ੍ਰਿਥਾ ਕਹਿ ਦਈ ॥
भेदी किनहि ब्रिथा कहि दई ॥

केनचित् भेदिः सम्पूर्णं कथां कथितवन्तः।

ਅਧਿਕ ਕੋਪ ਕਰਿ ਗਯੋ ਨ੍ਰਿਪਤਿ ਤਹ ॥
अधिक कोप करि गयो न्रिपति तह ॥

राजा अतीव क्रुद्धः स तत्र गतः

ਭੋਗਤ ਹੁਤੀ ਜਾਰ ਕਹ ਤ੍ਰਿਯ ਜਹ ॥੪॥
भोगत हुती जार कह त्रिय जह ॥४॥

यत्र रानी मित्रेण सह यौनसम्बन्धं कुर्वती आसीत्। ४.

ਰਾਨੀ ਭੇਦ ਪਾਇ ਅਸ ਕੀਯਾ ॥
रानी भेद पाइ अस कीया ॥

रानी ज्ञात्वा एवम् अकरोत् ।

ਬਾਧਿ ਔਧ ਸਿਹਜਾ ਤਰ ਲੀਯਾ ॥
बाधि औध सिहजा तर लीया ॥

(सः पुरुषं बद्धवान्) शय्यायाः अधः ('सिहजा')।

ਰਾਵ ਸਹਿਤ ਊਪਰਹਿ ਬਹਿਠੀ ॥
राव सहित ऊपरहि बहिठी ॥

सा राज्ञा सह शयने उपविष्टवती

ਭਾਤਿ ਭਾਤਿ ਤਨ ਹੋਇ ਇਕਠੀ ॥੫॥
भाति भाति तन होइ इकठी ॥५॥

परस्परं च आलिंगनं प्राप्तुं आरब्धवान्। ५.

ਰਤਿ ਮਾਨੀ ਨ੍ਰਿਪ ਸਾਥ ਬਨਾਈ ॥
रति मानी न्रिप साथ बनाई ॥

सः राज्ञा सह सुष्ठु क्रीडति स्म ।

ਮੂਰਖ ਕੰਤ ਬਾਤ ਨਹਿ ਪਾਈ ॥
मूरख कंत बात नहि पाई ॥

मूर्खः पतिः विषयं अवगन्तुं न शक्तवान् ।

ਰੀਝਿ ਰਹਾ ਅਬਲਾ ਕਹ ਭਜਿ ਕੈ ॥
रीझि रहा अबला कह भजि कै ॥

(सः) रानीना सह भिन्न-भिन्न-आसनेषु

ਭਾਤਿ ਭਾਤਿ ਕੇ ਆਸਨ ਸਜਿ ਕੈ ॥੬॥
भाति भाति के आसन सजि कै ॥६॥

स च संभोगानन्तरं सुखी अभवत्। ६.

ਭੋਗ ਕਮਾਤ ਅਧਿਕ ਥਕਿ ਗਯੋ ॥
भोग कमात अधिक थकि गयो ॥

(यदा) सः रमयित्वा अतीव श्रान्तः अभवत्

ਸੋਵਤ ਸੇਜ ਤਿਸੀ ਪਰ ਭਯੋ ॥
सोवत सेज तिसी पर भयो ॥

अतः सः एकस्मिन् एव शयने सुप्तवान्।

ਜੌ ਨ੍ਰਿਚੇਸਟ ਤ੍ਰਿਯ ਪਿਯ ਲਖਿ ਪਾਯੋ ॥
जौ न्रिचेसट त्रिय पिय लखि पायो ॥

यदा राज्ञी दृष्ट्वा राजा बेसुधः (अहलः वा)।

ਜਾਰਿ ਕਾਢਿ ਕਰਿ ਧਾਮ ਪਠਾਯੋ ॥੭॥
जारि काढि करि धाम पठायो ॥७॥

अतः सः मित्रं गृहीत्वा गृहं प्रेषितवान्। ७.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਾਗਿ ਖੋਜਿ ਨ੍ਰਿਪ ਘਰ ਥਕਾ ਜਾਰ ਨ ਲਹਿਯੋ ਨਿਕਾਰਿ ॥
जागि खोजि न्रिप घर थका जार न लहियो निकारि ॥

जागृत्य राजा गृहं अन्वेष्य श्रान्तः अभवत्, परन्तु मित्रं (कुतः) बहिः आनेतुं न शक्तवान् ।

ਭੇਦ ਦਿਯੋ ਜਿਹ ਜਾਨ ਤਿਹ ਝੂਠੋ ਹਨ੍ਯੋ ਗਵਾਰ ॥੮॥
भेद दियो जिह जान तिह झूठो हन्यो गवार ॥८॥

गुह्यदत्तं तं हतं मूढेनानृतं ज्ञात्वा । ८.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਛੇ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੦੬॥੫੮੭੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ छे चरित्र समापतम सतु सुभम सतु ॥३०६॥५८७२॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३०६तमं चरित्रं समाप्तं सर्वं शुभम्।३०६।५८७२। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਭੈਰੋ ਪਾਲ ਸੁਨਾ ਇਕ ਰਾਜਾ ॥
भैरो पाल सुना इक राजा ॥

भैरो पालः नाम राजा शृणोति स्म ।

ਰਾਜ ਪਾਟ ਤਾ ਹੀ ਕਹ ਛਾਜਾ ॥
राज पाट ता ही कह छाजा ॥

सः राज-पतस्य अलङ्कारं करोति स्म ।

ਚਪਲਾ ਵਤੀ ਸੁਨੀ ਤਿਹ ਤ੍ਰਿਯ ਬਰ ॥
चपला वती सुनी तिह त्रिय बर ॥

तस्य चपला वती नाम पत्नी शृणोति स्म

ਹੁਤੀ ਪੰਡਿਤਾ ਸਕਲ ਹੁਨਰ ਕਰਿ ॥੧॥
हुती पंडिता सकल हुनर करि ॥१॥

यः सर्वेषु कौशलेषु प्रवीणः आसीत्। १.

ਅਦ੍ਰਪਾਲ ਇਕ ਨ੍ਰਿਪਤਿ ਪਰੋਸਾ ॥
अद्रपाल इक न्रिपति परोसा ॥

पादोस् इत्यत्र अद्रपालः नाम राजा आसीत्