तं चण्डालाय ददातु।
त्रिपुरा मातिः गृहं न कथयेत् (पुनः)।
न च पुनः मुखं दर्शयेत्। ११.
द्वयम् : १.
प्रातरे राजा स्वप्रासादमागत्य तथैव चकरोत् ।
एकः राज्ञी ब्राह्मणाय दत्ता अपरं चण्डालाय समर्पिता। १२.
मूर्खः (राजा) स्त्रीगुह्यं ज्ञातुं न शक्तवान्।
चित्तभयं हृत्वा (स) उभौ स्त्रियौ दानं दत्तवान्। १३.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३०५तमं चरित्रं समाप्तं सर्वं शुभम्।३०५।५८६४। गच्छति
चतुर्विंशतिः : १.
यत्र बहराइच् देसः पूर्वं निवसति स्म ।
तत्र धुन्ध पाल नाम राजा आसीत् ।
तस्य गृहे दुण्डभे (देई) नाम राज्ञी आसीत् ।
इन्द्रस्य भार्या सुन्दरी तस्याः सदृशी नासीत् । १.
सुलछानराय इति नाम एकः अस्ति
स (क) छत्रीपुत्र इति उच्यते स्म।
तस्याः शरीरं अतीव सुन्दरम् आसीत्,
यत् मम मुखात् वर्णयितुं न शक्यते। २.
कुमारी (राज्ञी) प्रेम तेन सह वर्धत।
यथा सीतायाः रामेण सह (प्रेम) आसीत्।
सा तं दिवारात्रौ आह्वयति स्म
सा च तस्य सह विचित्ररूपेण कार्यं करोति स्म। ३.
एकस्मिन् दिने राजा वार्ताम् अवाप्तवान्।
केनचित् भेदिः सम्पूर्णं कथां कथितवन्तः।
राजा अतीव क्रुद्धः स तत्र गतः
यत्र रानी मित्रेण सह यौनसम्बन्धं कुर्वती आसीत्। ४.
रानी ज्ञात्वा एवम् अकरोत् ।
(सः पुरुषं बद्धवान्) शय्यायाः अधः ('सिहजा')।
सा राज्ञा सह शयने उपविष्टवती
परस्परं च आलिंगनं प्राप्तुं आरब्धवान्। ५.
सः राज्ञा सह सुष्ठु क्रीडति स्म ।
मूर्खः पतिः विषयं अवगन्तुं न शक्तवान् ।
(सः) रानीना सह भिन्न-भिन्न-आसनेषु
स च संभोगानन्तरं सुखी अभवत्। ६.
(यदा) सः रमयित्वा अतीव श्रान्तः अभवत्
अतः सः एकस्मिन् एव शयने सुप्तवान्।
यदा राज्ञी दृष्ट्वा राजा बेसुधः (अहलः वा)।
अतः सः मित्रं गृहीत्वा गृहं प्रेषितवान्। ७.
द्वयम् : १.
जागृत्य राजा गृहं अन्वेष्य श्रान्तः अभवत्, परन्तु मित्रं (कुतः) बहिः आनेतुं न शक्तवान् ।
गुह्यदत्तं तं हतं मूढेनानृतं ज्ञात्वा । ८.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३०६तमं चरित्रं समाप्तं सर्वं शुभम्।३०६।५८७२। गच्छति
चतुर्विंशतिः : १.
भैरो पालः नाम राजा शृणोति स्म ।
सः राज-पतस्य अलङ्कारं करोति स्म ।
तस्य चपला वती नाम पत्नी शृणोति स्म
यः सर्वेषु कौशलेषु प्रवीणः आसीत्। १.
पादोस् इत्यत्र अद्रपालः नाम राजा आसीत्