बहुभिः सुन्दरैः गर्जैः गजैः सह सहस्रैः समीपस्थैः उत्तमजातीयैः गृहैः सह।
पूर्ववर्तमानभविष्यस्य सम्राट् इव तादृशाः गणयितुं निश्चयं कर्तुं च न शक्यन्ते।
परन्तु भगवतः नाम न स्मरन्तः अन्ते स्वस्य अन्तिमनिवासं प्रति गच्छन्ति । ३.२३ इति ।
तीर्थस्नानं दयायाः रागनिग्रहः दानकर्म तपः कर्म विशेषाणि च बहूनि ।
वेद-पुराण-पवित्र-कुरान-अध्ययनं च सर्वम् अस्य जगतः परलोकस्य च स्कैनिङ्गम्।
केवलं वायुमार्गेण जीवनं यापयन् संयमस्य अभ्यासं कृत्वा सर्वेषां सद्विचारानाम् सहस्राणि व्यक्तिभिः सह मिलित्वा।
किन्तु हे राजन् ! भगवतः नामस्मरणं विना एतत् सर्वं भगवतः अनुग्रहस्य एकं आयोटं विना भवितुं न किमपि कारणम्। ४.२४.
प्रशिक्षिताः सैनिकाः पराक्रमिणः दुर्जेयाः च, मेलकोटधारिणः, ये शत्रून् मर्दयितुं शक्नुवन्ति स्म।
पक्षैश्चरन्ति पर्वताः अपि न जयेयुः इति मनसि महताहंकारं कृत्वा।
शत्रून् नाशयन्ति स्म, विद्रोहिणः विवर्तयन्ति स्म, मत्तगजानां गर्वं च भञ्जयन्ति स्म ।
परन्तु भगवतः-ईश्वरस्य अनुग्रहं विना ते अन्ततः जगत् त्यक्ष्यन्ति स्म। ५.२५.
असंख्य शूरा महावीराः खड्गधाराभिमुखाः निर्भयाः |
देशान् जित्वा विद्रोहिणः वशीकृत्य मत्तगजानां गौरवं मर्दयन्।
दृढदुर्गान् गृहीत्वा सर्वतः तर्जनमात्रेण जित्वा |
भगवान् ईश्वरः सर्वेषां कैमण्डरः एकमात्रः दाता, याचकाः बहवः। ६.२६ इति ।
राक्षसाः, देवाः, विशालाः नागाः, भूताः, भूताः, वर्तमानाः, भविष्याः च तस्य नाम पुनः पुनः वदन्ति स्म।
समुद्रे स्थले च सर्वे प्राणिनः वर्धन्ते स्म पापराशिः च नश्यति स्म।
गुणवैभवस्य स्तुतिः वर्धते स्म पापराशिः च नश्यति स्म
आनन्देन लोके भ्रमन्ति स्म सर्वे साधवः दृष्ट्वा शत्रवः क्लिष्टाः भवन्ति स्म।।7.27।।
नृणां गजानां राजानं सम्राट् ये त्रैलोक्यं शासिष्यन्ति |
कः कोटि-अभिषेकं कृत्वा, हस्तादि-पशून् दानरूपेण दत्त्वा विवाहेषु बहूनि स्वय्यमुराः (आत्म-विवाह-कार्याणि) व्यवस्थापयिष्यति।
ब्रह्मा, शिवः, विष्णुः, शचीपत्नी च (इन्द्रः) अन्ते मृत्युपाशं पतन्ति स्म।
ये तु भगवान्-ईश्वरस्य चरणयोः पतन्ति, ते पुनः भौतिकरूपेण न प्रादुर्भवन्ति स्म। ८.२८ इति ।
किं प्रयोजनं यदि निमीलितनेत्रः क्रेन इव उपविश्य ध्यायेत्।
सप्तमसमुद्रपर्यन्तं तीर्थस्थानेषु स्नानं करोति चेत् इमं लोकं परलोकं च नष्टं करोति।
तादृशेषु दुष्कृतेषु जीवनं यापयति, तादृशेषु कार्येषु प्राणान् अपव्ययति च।
अहं सत्यं वदामि, सर्वे तत् प्रति कर्णान् भ्रमितव्याः: सः, यः सत्यप्रेमेण लीनः अस्ति, सः भगवन्तं अवगच्छति स्म। ९.२९.
कश्चित् शिलां पूजयित्वा तस्य शिरसि स्थापयति स्म । कश्चन तस्य कण्ठात् लिंगं (लिंगं) लम्बितवान्।
कश्चन दक्षिणे ईश्वरं कल्पितवान्, कश्चन पश्चिमदिशि शिरः नत्वा।
मूढः कश्चिद् मूर्तिपूजयति कश्चित् मृतान् पूजयितुं गच्छति।
मिथ्यासंस्कारेषु उलझितं सर्वं जगत् भगवतः ईश्वरस्य रहस्यं न जानाति १०.३०।
तव अनुग्रहेण। TOMAR STANZA इति
भगवान् जन्ममरणं विना, .
सः अष्टादशविज्ञानेषु सर्वेषु स्कीफुलः अस्ति।
अकलङ्कः सत्त्वम् अनन्तम्, २.
तस्य परोपकारी महिमा शाश्वतः अस्ति। १.३१ इति ।
तस्य अप्रभावितः सत्ता सर्वव्यापी अस्ति,
स सर्वलोकस्य साधूनां परमेश्वरः।
महिमास्य अग्रचिह्नः प्राणदाता च पृथिव्याः सूर्यः,
सः अष्टादशविज्ञाननिधिः अस्ति। २.३२ इति ।
सः अकलङ्कः सत्त्वः अनन्तः, .
सर्वलोकानां दुःखनाशकः ।
सः लोहयुगस्य संस्काररहितः, २.
सः सर्वधर्मकार्येषु निपुणः अस्ति । ३.३३ इति ।
तस्य महिमा अविभाज्यम् अमूल्यं च,
सः सर्वेषां संस्थानां संस्थापकः अस्ति।
सः अविनाशी रहस्यैः सह अविनाशी, .
चतुर्हस्तश्च ब्रह्मा वेदं गायति। ४.३४ इति ।
तस्मै निगमाः (वेदाः) नेतिम् आह्वयन्ति (न एतत्),
चतुरहस्तं ब्रह्माऽनमितं ब्रूते |
तस्य महिमा अप्रभावितः अमूल्यः च,
सः अविभक्तः असीमितः अप्रतिष्ठितः च अस्ति। ५.३५ इति ।
विश्वविस्तारं यः सृजति, .
तेन तत् पूर्णचैतन्येन निर्मितम्।
तस्य अनन्तरूपं अविभाज्यम्, २.
तस्य अप्रमेयः महिमा शक्तिशाली ६.३६।
ब्रह्माण्डाण्डात् विश्वं यः सृष्टवान्, .
तेन चतुर्दश प्रदेशाः सृष्टाः।
तेन जगतः सर्वविस्तारः सृष्टः,
सः परोपकारी प्रभुः अव्यक्तः अस्ति। ७.३७ इति ।
कोटिकोटि राजा इन्द्रान् सृष्टवान् यः ।
सृष्ट्वा बहूनि ब्रह्मविष्णुश्च विचार्य।।
सः अनेके रामाः , कृष्णाः, रसूलाः च (भविष्यद्वादिनो) निर्मितवान्,
न तेषु कश्चित् भक्तिं विना भगवता अनुमोदितः। ८.३८ इति ।
विन्ध्याचलादिकं बहूनि सागरान् पर्वतान् च सृजत्,
कूर्मावताराः शेषनागाः च |
अनेक देवता , अनेक मत्स्यावतारा आदि कुमार सृष्टि।,
ब्रह्मपुत्राः (सनक सनन्दन , सनातन तथा संत कुमार) , अनेकाः कृष्णाः विष्णुवताराः च।9.39।
तस्य द्वारे बहवो इन्द्राः व्याप्नुवन्ति,
बहवो वेदश्चतुर्शिरा ब्रह्मास्तत्र सन्ति।
तत्र बहवः रुद्राः (शिवाः) घोररूपाः,
अनेकाः अद्वितीयाः रामाः कृष्णाः च सन्ति। १०.४० इति ।
तत्र बहवः कवयः काव्यं रचयन्ति,
वेदज्ञानभेदं बहवः वदन्ति ।
शास्त्रस्मृतिश्च बहवो विज्ञापयन्ति, २.
अनेकाः पुराणप्रवचनानि धारयन्ति। ११.४१ इति ।
अनेकाः अग्निहोत्रं कुर्वन्ति, .
अनेकाः स्थिताः कष्टं तपः कुर्वन्ति ।
उच्छ्रितबाहुस्तपस्विनः बहवः लंगराः च बहवः ।
बहवः योगिनाम् उदासीनां च वेषधारिणः सन्ति। १२.४२ इति ।
अनेकाः आन्तरशुद्धियोगिनां नवलीसंस्कारं कुर्वन्ति,
असंख्याकाः सन्ति ये वायुना जीवन्ति।
अनेके तीर्थस्थानेषु महत् दानं कुर्वन्ति । , ९.
परोपकारी यज्ञक्रियाः क्रियन्ते १३.४३ ।
कुत्रचित् उत्तमाग्निपूजना व्यवस्थापिता भवति। , ९.
क्वचित् न्यायः राजकीयचिह्नेन क्रियते।
क्वचित् शास्त्रस्मृत्यानुसारेण अनुष्ठानानि क्रियन्ते ।
कुत्रचित् वैदिकनिषेधविरोधी प्रदर्शनम्। १४.४४ इति ।
नानादेशेषु बहवः भ्रमन्ति, २.
बहवः एकस्मिन् स्थाने एव तिष्ठन्ति।
क्वचित् जले ध्यानं क्रियते, २.
क्वचित् शरीरे तापः सहते ॥१५.४५॥
क्वचित् केचन वने निवसन्ति,
क्वचित् शरीरे तापः सहते।
कुत्रचित् बहवः गृहस्थस्य मार्गम् अनुसरन्ति, .
क्वचित् बहवः अनुवर्तन्ते स्म।16.46.
क्वचित् जनाः व्याधिहीनाः मायाश्च भवन्ति,
क्वचित् निषिद्धानि कर्माणि क्रियन्ते।
क्वचित् शेखाः, क्वचित् ब्राह्मणाः
कुत्रचित् अद्वितीयराजनीतेः प्रचलनं वर्तते।17.47.
क्वचित् कश्चित् दुःखव्याधिरहितः,
क्वचित् कश्चित् भक्तिमार्गं निकटतया अनुसरति।
क्वचित् कश्चित् दरिद्रः कश्चित् राजपुत्रः,
क्वचित् कश्चित् वेद व्यासावतारः | १८.४८ इति ।
केचन ब्राह्मणाः वेदं पठन्ति,
केचन शेखाः भगवतः नाम पुनः पुनः वदन्ति।
कुत्रचित् बैराग (वैराग्य) मार्गस्य अनुयायी अस्ति , .
क्वचित् च संन्यास (तपस्वी) मार्गम् अनुसरति),क्वचित् उदासी (stoic) इव कश्चित् भ्रमति।१९.४९।
सर्वान् कर्माणि (कर्माणि) निष्प्रयोजनानि विद्धि, .
अमूल्यं सर्वान् धर्ममार्गान् विचार्यताम्।
भगवतः एकैकस्य नाम्नः प्रोपं विना ।
सर्वे कर्म माया इति मन्तव्यम्।२०।५०।।
तव अनुग्रहेण। LAGHUU NIRAAJ STANZA
भगवान् जले अस्ति !
प्रभुः स्थले अस्ति !
प्रभुः हृदये एव अस्ति !
भगवान् वनेषु अस्ति ! 1. 51.
भगवान् पर्वतेषु अस्ति !
भगवान् गुहायां वर्तते !
भगवान् पृथिव्यां वर्तते !
भगवान् आकाशे अस्ति ! 2. 52.
भगवता अत्र अन्तः अस्ति!
प्रभुः तत्र अस्ति !
भगवान् पृथिव्यां वर्तते !
भगवान् आकाशे अस्ति ! 3. 53.
प्रभुः लेखाहीनः अस्ति !
भगवता वेषहीनः अस्ति !
भगवान् निर्दोषः अस्ति !
भगवान् द्वन्द्वहीनः अस्ति ! 4. 54.
भगवान् कालातीतः !
भगवतः पोषणस्य आवश्यकता नास्ति!
भगवान् अविनाशी !
भगवतः रहस्यं ज्ञातुं न शक्यते ! ५.५५.
भगवान् गूढचित्रेषु नास्ति!
प्रभुः मंत्रेषु नास्ति !
प्रभुः उज्ज्वलः प्रकाशः अस्ति!
भगवान् तन्त्रेषु (मायासूत्रेषु) नास्ति! 6. 56.
भगवान् जन्म न गृह्णाति !
भगवता मृत्युः न अनुभवति !
भगवन् मित्ररहितः अस्ति !
भगवान् मातृहीनः अस्ति ! 7. 57.
भगवता कस्यापि व्याधिरहितः अस्ति!
भगवान् शोकरहितः अस्ति!
भगवान् मायाहीनः अस्ति !
भगवान् अकर्मण्यः!! 8. 58.
भगवान् अजेयः अस्ति !
भगवान् निर्भयः !
भगवतः रहस्यं ज्ञातुं न शक्यते !
भगवान् अप्रहार्यः अस्ति ! ९.५९.
भगवान् अविभाज्यः अस्ति !
भगवतः निन्दा कर्तुं न शक्यते!
भगवतः दण्डः न भवति!
भगवान् परमं महिमा ! 10. 60.
भगवान् अत्यन्तं महान् अस्ति!
भगवतः रहस्यं ज्ञातुं न शक्यते !
भगवतः भोजनस्य आवश्यकता नास्ति!
प्रभुः अजेयः अस्ति ! 11. 61.
भगवन्तं ध्यानं कुरु !
भगवन्तं भजस्व !
भगवतः भक्तिं कुरु !
भगवतः नाम पुनः पुनः ! 12. 62.
(प्रभो,) त्वमेव जलम् !
(प्रभो,) त्वं शुष्कभूमिः!
(प्रभो,) त्वमेव धारा !
(प्रभो,) त्वं समुद्रः!
(प्रभो,) त्वमेव वृक्षः !
(प्रभो,) त्वमेव पत्रम् !
(प्रभो,) त्वमेव पृथिवी !
(प्रभो,) त्वमेव आकाशः ! 14. 64.
(प्रभो,) अहं त्वां ध्यायामि !
(प्रभो,) अहं त्वां ध्यायामि !
(प्रभो,) तव नाम पुनः पुनः वदामि!
(प्रभु,) अहं भवन्तं सहजतया स्मरामि! 15. 65.
(प्रभो,) त्वमेव पृथिवी !
(प्रभो,) त्वमेव आकाशः !
(प्रभु,) त्वं गृहस्वामी असि!
(प्रभो,) त्वमेव गृहमेव ! 16. 66.
(प्रभो,) त्वं जन्महीनः असि!
(प्रभो,) त्वं निर्भयः असि!
(प्रभो,) त्वं अस्पृश्यः असि!
(प्रभो,) त्वं अजेयः असि! 17. 67.
(प्रभो,) ब्रह्मचर्यस्य परिभाषा त्वमेव !
(प्रभो,) त्वमेव सदाचारस्य साधनम् !
(प्रभो,) त्वं मोक्षः असि!
(प्रभो,) त्वं मोक्षः असि! 18. 68.
(प्रभो,) त्वम् ! त्वं असि!