श्री दसम् ग्रन्थः

पुटः - 819


ਤਬ ਲੌ ਮੁਗਲ ਆਇ ਹੀ ਗਯੋ ॥
तब लौ मुगल आइ ही गयो ॥

मुगलः दूरं न आसीत् तं दृष्ट्वा च

ਸੇਖਹਿ ਡਾਰਿ ਗੋਨਿ ਮਹਿ ਦੀਯੋ ॥੭॥
सेखहि डारि गोनि महि दीयो ॥७॥

सा शेखं हेस्सीनपुटे फसितवती।(7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਿਹ ਪਾਛੇ ਕੁਟਵਾਰ ਕੇ ਗਏ ਪਯਾਦੇ ਆਇ ॥
तिह पाछे कुटवार के गए पयादे आइ ॥

अत्रान्तरे सिटी कोतवालस्य हवालदाराः पुलिसस्थानकस्य अधिकारी अन्तः प्रविष्टाः ।

ਤੁਰਤੁ ਕੁਠਰਿਯਾ ਨਾਜ ਕੀ ਮੁਗਲਹਿ ਦਯੋ ਦੁਰਾਇ ॥੮॥
तुरतु कुठरिया नाज की मुगलहि दयो दुराइ ॥८॥

सा मुगलं कुक्कुटकक्षं प्रति धावितुं कृतवती।(8)

ਘੇਰਿ ਪਯਾਦਨ ਜਬ ਲਈ ਰਹਿਯੋ ਨ ਕਛੂ ਉਪਾਇ ॥
घेरि पयादन जब लई रहियो न कछू उपाइ ॥

हवलदाराः समन्ततः गृहं परितः कृत्वा पलायनं न दृष्ट्वा सा गृहं अग्निम् अयच्छत् ।

ਨਿਕਸਿ ਆਪੁ ਠਾਢੀ ਭਈ ਗ੍ਰਿਹ ਕੌ ਆਗਿ ਲਗਾਇ ॥੯॥
निकसि आपु ठाढी भई ग्रिह कौ आगि लगाइ ॥९॥

गृहात् बहिः आगत्य तत्र स्थितः।(9)

ਦੁਹੂੰ ਹਾਥ ਪੀਟਤ ਭਈ ਜਰਿਯੋ ਜਰਿਯੋ ਗ੍ਰਿਹ ਭਾਖਿ ॥
दुहूं हाथ पीटत भई जरियो जरियो ग्रिह भाखि ॥

सा स्तनं ताडयन् उच्चैः शोचयितुम् आरब्धा, 'मम गृहं प्रज्वलितं, मम गृहं दह्यते' इति।

ਵੈ ਚਾਰੌ ਤਾ ਮੈ ਜਰੇ ਕਿਨਹੂੰ ਨ ਹੇਰੀ ਰਾਖਿ ॥੧੦॥
वै चारौ ता मै जरे किनहूं न हेरी राखि ॥१०॥

चत्वारः सर्वे दग्धाः भस्म अपि न कश्चित् ।(१०)(१)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਅਸਟਮੇ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੮॥੧੫੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे असटमे चरित्र समापतम सतु सुभम सतु ॥८॥१५५॥अफजूं॥

राजा मन्त्री च शुभच्रितरसंवादस्य अष्टमः दृष्टान्तः, आशीर्वादेन समाप्तः। (८)(१५५) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਹਰ ਲਹੌਰ ਬਿਖੈ ਹੁਤੀ ਏਕ ਬਹੁਰਿਯਾ ਸਾਹ ॥
सहर लहौर बिखै हुती एक बहुरिया साह ॥

एकस्य व्यापारिणः पत्नी लाहौर-नगरे निवसति स्म ।

ਕਮਲ ਨਿਰਖਿ ਲੋਚਨ ਜਲਤ ਹੇਰਿ ਲਜਤ ਮੁਖ ਮਾਹ ॥੧॥
कमल निरखि लोचन जलत हेरि लजत मुख माह ॥१॥

तस्याः स्फुरद्भिः नेत्रैः पुष्पामपि लज्जितम् ॥(१)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸ੍ਰੀ ਜਗਜੋਤਿ ਮਤੀ ਤਿਹ ਨਾਮਾ ॥
स्री जगजोति मती तिह नामा ॥

तस्य नाम जगज्योतिमतिः आसीत् ।

ਜਾ ਸਮ ਔਰ ਨ ਜਗ ਮੋ ਬਾਮਾ ॥
जा सम और न जग मो बामा ॥

जग जोत मति नाम्ना प्रसिद्धा जगति सौन्दर्ये तस्याः समः कोऽपि नासीत् ।

ਅਧਿਕ ਤਰੁਨ ਕੀ ਪ੍ਰਭਾ ਬਿਰਾਜੈ ॥
अधिक तरुन की प्रभा बिराजै ॥

(तस्याः तादृशी) प्रभावशालिनी सौन्दर्यम् आसीत्

ਲਖਿ ਤਾ ਕੌ ਤੜਿਤਾ ਤਨ ਲਾਜੈ ॥੨॥
लखि ता कौ तड़िता तन लाजै ॥२॥

तस्याः दर्शने लघुता अपि अपमानं अनुभवति स्म।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਇਕ ਰਾਜਾ ਅਟਕਤ ਭਯੋ ਨਿਰਖਿ ਤਰਨਿ ਕੇ ਅੰਗ ॥
इक राजा अटकत भयो निरखि तरनि के अंग ॥

तस्याः आलंकारिकसौन्दर्येन प्रभाविता राजा कामव्याप्ता आसीत् ।

ਰਤਿ ਮਾਨੀ ਰੁਚਿ ਮਾਨਿ ਕੈ ਅਤਿ ਹਿਤ ਚਿਤ ਕੈ ਸੰਗ ॥੩॥
रति मानी रुचि मानि कै अति हित चित कै संग ॥३॥

सः निश्चयेन तया सह प्रेम्णः प्रस्तावम् अयच्छत् ।(३)

ਸੋ ਨ੍ਰਿਪ ਪਰ ਅਟਕਤ ਭਈ ਨਿਤਿ ਗ੍ਰਿਹ ਲੇਤ ਬੁਲਾਇ ॥
सो न्रिप पर अटकत भई निति ग्रिह लेत बुलाइ ॥

सा राजे अपि प्रेम्णा दासीद्वारा च ।

ਚਿਤ੍ਰਕਲਾ ਇਕ ਸਹਚਰੀ ਤਿਹ ਗ੍ਰਿਹ ਤਾਹਿ ਪਠਾਇ ॥੪॥
चित्रकला इक सहचरी तिह ग्रिह ताहि पठाइ ॥४॥

चितर्कला राजं स्वगृहमाहूत।(4)

ਚਿਤ੍ਰਕਲਾ ਜੋ ਸਹਚਰੀ ਸੋ ਨ੍ਰਿਪ ਰੂਪ ਨਿਹਾਰਿ ॥
चित्रकला जो सहचरी सो न्रिप रूप निहारि ॥

रजं दृष्ट्वा चितर्कला स्वयं भूमौ समतलं पतिता

ਗਿਰੀ ਮੂਰਛਨਾ ਹ੍ਵੈ ਧਰਨਿ ਹਰ ਅਰਿ ਸਰ ਗਯੋ ਮਾਰਿ ॥੫॥
गिरी मूरछना ह्वै धरनि हर अरि सर गयो मारि ॥५॥

कामदेवः शिवस्य प्रतिद्वन्द्वी प्रेमबाणेन तां विदारितवान् आसीत्।(5)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਉਠਤ ਬਚਨ ਨ੍ਰਿਪ ਸਾਥ ਉਚਾਰੇ ॥
उठत बचन न्रिप साथ उचारे ॥

यदा सा प्रबुद्धा तदा सा अवदत्।

ਆਜੁ ਭਜੋ ਮੁਹਿ ਰਾਜ ਪਿਆਰੇ ॥
आजु भजो मुहि राज पिआरे ॥

'हे मम राजे मम प्रेम्णः कुरु ।

ਹੇਰਿ ਤੁਮੈ ਹਰ ਅਰਿ ਬਸ ਭਈ ॥
हेरि तुमै हर अरि बस भई ॥

'भवतः दर्शनेन मां रागस्य ग्रहणे स्थापितं।'

ਮੋ ਕਹ ਬਿਸਰਿ ਸਕਲ ਸੁਧਿ ਗਈ ॥੬॥
मो कह बिसरि सकल सुधि गई ॥६॥

नष्टानि च मे सर्वेन्द्रियाणि।'(६)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੁਨਤ ਬਚਨ ਨ੍ਰਿਪ ਨ ਕਰਿਯੋ ਤਾ ਸੌ ਭੋਗ ਬਨਾਇ ॥
सुनत बचन न्रिप न करियो ता सौ भोग बनाइ ॥

राजा तया सह प्रेम कर्तुं न अस्वीकृतवान् । क्रोधेन धूममाना सा राजानं स्वेन सह (जग जोगमतेः गृहं प्रति) आनयत्।

ਸੰਗ ਲ੍ਯਾਇ ਇਹ ਖਾਇ ਰਿਸਿ ਕਹਿਯੋ ਸਾਹ ਸੌ ਜਾਇ ॥੭॥
संग ल्याइ इह खाइ रिसि कहियो साह सौ जाइ ॥७॥

किन्तु व्यापारिणः समीपं गत्वा तस्मै अवदत् यत् तस्य अभावे कश्चन पुरुषः तस्य गृहं गच्छति इति।(7)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਸੁਨਤ ਬਚਨ ਤਿਹ ਸਾਹ ਤੁਰਤ ਘਰ ਆਇਯੋ ॥
सुनत बचन तिह साह तुरत घर आइयो ॥

तच्छ्रुत्वा सद्यः गृहमागतोऽतिदुःखितः |

ਲਖਿਯੋ ਤਵਨ ਤ੍ਰਿਯ ਭੇਦ ਅਧਿਕ ਦੁਖ ਪਾਇਯੋ ॥
लखियो तवन त्रिय भेद अधिक दुख पाइयो ॥

वञ्चनगुह्यं दृष्ट्वा भार्यायाः |

ਮੋਰਿ ਨਿਰਖਿ ਪਤਿ ਨ੍ਰਿਪ ਕੋ ਜਿਯ ਤੇ ਮਾਰਿ ਹੈ ॥
मोरि निरखि पति न्रिप को जिय ते मारि है ॥

पत्नी चिन्तितवती, तां राजेन सह तां दृष्ट्वा सः (पतिः) हन्ति इति

ਹੋ ਤਾ ਪਾਛੇ ਹਮਹੂੰ ਕੌ ਤੁਰਤ ਸੰਘਾਰਿ ਹੈ ॥੮॥
हो ता पाछे हमहूं कौ तुरत संघारि है ॥८॥

तं च, ततः परं तां अपि समाप्तं करिष्यति स्म।(8)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਾ ਤੇ ਆਗੇ ਕੀਜਿਯੈ ਨ੍ਰਿਪ ਕੋ ਤੁਰਤ ਉਪਾਇ ॥
ता ते आगे कीजियै न्रिप को तुरत उपाइ ॥

सा चिन्तितवती - 'राजस्य त्राणार्थं मया किमपि कर्तव्यम्' इति । मया सेवा कर्तव्या

ਜਿਯ ਤੇ ਜਿਯਤ ਨਿਕਾਰਿਯੈ ਭੋਜਨ ਭਲੋ ਖਵਾਇ ॥੯॥
जिय ते जियत निकारियै भोजन भलो खवाइ ॥९॥

भर्तुः मधुरं भोजनं प्रेषय च।'(9)

ਇਕ ਸਫ ਬੀਚ ਲਪੇਟਿ ਤਿਹ ਧਰਿਯੋ ਭੀਤ ਸੋ ਲਾਇ ॥
इक सफ बीच लपेटि तिह धरियो भीत सो लाइ ॥

सा राजं हेस्सीनपुटे वेष्टयित्वा भित्तिसमीपे स्थितवती।

ਜਾਇ ਸਾਹ ਆਗੇ ਲਿਯੌ ਭੋਜਨ ਭਲੋ ਮੰਗਾਇ ॥੧੦॥
जाइ साह आगे लियौ भोजन भलो मंगाइ ॥१०॥

वणिजं पतिं सुप्रीतेन प्रतिगृह्य तस्य कृते विलासपूर्णानि भोजनानि पचति स्म।(10)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਭੋਜਨ ਭਲੋ ਸਾਹ ਕੌ ਤਾਹਿ ਖਵਾਇਯੋ ॥
भोजन भलो साह कौ ताहि खवाइयो ॥

सः शाहं उत्तमं भोजनं पोषयति स्म।

ਬਹੁਰਿ ਬਚਨ ਤਾ ਕੋ ਇਹ ਭਾਤਿ ਸੁਨਾਇਯੋ ॥
बहुरि बचन ता को इह भाति सुनाइयो ॥

सा तं स्वादिष्टानि वियन्डानि सेवयित्वा शुष्कफलमुष्टिं बोरां प्रति क्षिपेतुम् आह।

ਭਰਿ ਮੇਵਾ ਕੀ ਮੁਠਿ ਯਾ ਸਫ ਮੋ ਡਾਰਿਯੈ ॥
भरि मेवा की मुठि या सफ मो डारियै ॥

(तत्) अस्मिन् चटके (एकं) मुष्टिभ्यां नटं स्थापयति।

ਹੋ ਪਰੇ ਜੀਤਿਬੈ ਦਾਵ ਪਰੇ ਬਿਨੁ ਹਾਰਿਯੈ ॥੧੧॥
हो परे जीतिबै दाव परे बिनु हारियै ॥११॥

'यदि ऋजुं पुटं गच्छति तर्हि त्वं विजयसि, अन्यथा त्वं हारसि।'(११)