एवं कविमते शत्रून् यमनिवासं प्रति प्रेषयितुं प्रवृत्तः ।१७०५ ।
चेतनः कृष्णः रथमारुह्य (तस्य) मनः अतीव क्रुद्धः अस्ति।
यदा श्रीकृष्णः चेतनाम् आगतवान् तदा सः महता क्रोधेन रथमारुह्य स्वस्य महतीं बलं चिन्तयन् स्वस्य खड्गं स्कन्धात् आकृष्य
अतिक्रुद्धो भूत्वा समुद्रवत् घोरं शत्रुं पतितः
आकृष्य धनुषां योद्धाश्चोत्साहेन बाणान् विसर्जयितुं प्रवृत्ताः ॥१७०६॥
यदा शूरवीराः प्रहारं कृतवन्तः तदा राज्ञः कूपः बलं अवशोषयति स्म ।
यदा योद्धा व्रणं कुर्वन्ति स्म तदा राज्ञः शिरःहीनः कूपः स्वबलं नियन्त्र्य शस्त्राणि गृहीत्वा तस्य मनसि शत्रुनाशं चिन्तयति स्म
क्रोधात् त्वरमाणः स रणक्षेत्रे पतितः शत्रुः पलायितः | (तस्य) यशः (कविः) रामेन एवं उच्चारितः,
नक्षत्राणां मध्ये चन्द्र इव भासते चन्द्रस्य प्रादुर्भूते तमः पलायितः।१७०७।
कृष्णादयः वीराः पलायिताः, तत्र न कश्चित् योद्धा स्थितः
सर्वेषां योद्धानां राजा काल इव आसीत्।
नृपस्य धनुः निर्गताः सर्वे बाणाः प्रलयमेघ इव वर्षिताः आसन्
एतत्सर्वं दृष्ट्वा सर्वे पलायिताः न कश्चित् राज्ञा सह युद्धं कृतवान्।1708।
यदा सर्वे योद्धा पलायन्ते तदा राजा भगवतः कान्ता अभवत् ।
यदा सर्वे योधाः पलायिताः तदा राजा भगवन्तं स्मृत्वा युद्धं त्यक्त्वा भगवतः भक्त्या आत्मनः लीनः अभवत्
तस्मिन् राजसमाजस्य खड़गसिंहस्य राज्ञः मनः भगवता लीनम् अभवत्
दृढतया स्थितः पृथिव्यां कोऽन्यो राज्ञा इव सौभाग्यवान् ॥१७०९॥
यदा श्रीकृष्णादिभिः सर्वैः वीरैः शरीरस्य अवरोहणार्थं (किञ्चित्) उपायः कल्पितः।
यदा कृष्णस्य योद्धाः राजानं भूमौ पतितुं चिन्तयन्ति स्म, तत्सहकालं तस्य उपरि बाणसमूहान् विसृजन्ति स्म
सर्वे देवा देवताः मिलित्वा एतत् नृपस्य शरीरं विमाने वहन् ।
सर्वाणि देवस्त्रीः मिलित्वा राज्ञः कूर्चाम् उत्थाप्य वायुयानस्य उपरि स्थापयन्ति स्म, तथापि सः यानात् अधः उत्प्लुत्य शस्त्राणि गृहीत्वा युद्धक्षेत्रं प्राप्तवान्।१७१०।
दोहरा
धनुषः धनुः बाणहस्तेन रणक्षेत्रम् आगतः |
धनुर्बाणहस्ते गृहीत्वा रणक्षेत्रं प्राप्य बहूनि योद्धान् हत्वा मृत्युं आक्षेपं कर्तुं प्रवृत्तः ।१७११ ।
चौपाई
(राज्ञे) यदा अन्तकं यमं च ग्रहीतुं आगच्छन्ति
यदा यमदूताः तं ग्रहीतुं आगताः तदा सः तान् प्रति बाणान् अपि विसृजति स्म
मृतान् दृष्ट्वा तत्र तत्र चरति।
सः तत्र तत्र गच्छति स्म, स्वस्य मृत्युं हस्ते इति अनुभवन्, परन्तु कलेन (मृत्युः) हतः सन् सः न म्रियते स्म।१७१२।
ततः क्रुद्धः शत्रुणां दिशि प्रति धावितवान् |
सः पुनः क्रुद्धः शत्रुदिशि पतितः, यमः एव साक्षात् आगच्छति इव आसीत्
एवं शत्रुभिः सह युद्धं कृतवान् ।
सः शत्रुभिः सह युद्धं कर्तुं आरब्धवान्, यदा एतत् अवलोक्य कृष्णशिवौ मनसि क्रुद्धौ।1713।
स्वय्या
श्रान्ताः सन् राजानं राजन्! इदानीं व्यर्थं मा युद्धं कुरु
त्रिषु लोकेषु भवद्विधः योद्धा नास्ति, तव स्तुतिः सर्वेषु लोकेषु प्रसृता अस्ति।
“अस्त्रं क्रोधं च त्यक्त्वा इदानीं शान्तिं भव
वयं सर्वे शस्त्राणि त्यक्त्वा स्वर्गं गच्छामः वायुयानमारुह्य” १७१४ ।
अरिल्
यदा सर्वे देवाः कृष्णाः च प्रतापेन उक्तवन्तः।
यदा सर्वे देवाः कृष्णाः च अतीव विनयेन वचनं वदन् तृणकखण्डान् मुखेषु गृहीत्वा रणक्षेत्रात् दूरं गतवन्तः।
(तेषां) दुःखदं वचनं श्रुत्वा राजा क्रोधं त्यक्तवान्।
अथ तेषां दुःखवचः श्रुत्वा राजा अपि क्रोधं त्यक्त्वा धनुः बाणान् पृथिव्यां स्थापयति स्म।1715।
दोहरा
किन्नराः यक्षाः अपचराः च विमाने वहन् (राजा) |
किन्नराः यक्षाः स्वर्गकन्याश्च तं अरिवाहने आरुह्य तं प्रशंसन्तः उद्घोषं श्रुत्वा देवराज इन्द्रोऽपि प्रसन्नः अभवत्।१७१६।
स्वय्या
यदा राजा (खरगसिंहः) देवलोकं गतः, तदा सर्वे योद्धाः आनन्दिताः अभवन्।