श्री दसम् ग्रन्थः

पुटः - 468


ਸ੍ਯਾਮ ਭਨੈ ਰਨ ਯਾ ਬਿਧਿ ਭੂਪਤਿ ਸਤ੍ਰਨਿ ਕੋ ਜਮ ਧਾਮਿ ਪਠਾਵੈ ॥੧੭੦੫॥
स्याम भनै रन या बिधि भूपति सत्रनि को जम धामि पठावै ॥१७०५॥

एवं कविमते शत्रून् यमनिवासं प्रति प्रेषयितुं प्रवृत्तः ।१७०५ ।

ਹ੍ਵੈ ਕੈ ਸੁਚੇਤ ਚਢਿਯੋ ਰਥਿ ਸ੍ਯਾਮ ਮਹਾ ਮਨ ਭੀਤਰ ਕੋਪ ਬਢਿਯੋ ਹੈ ॥
ह्वै कै सुचेत चढियो रथि स्याम महा मन भीतर कोप बढियो है ॥

चेतनः कृष्णः रथमारुह्य (तस्य) मनः अतीव क्रुद्धः अस्ति।

ਆਪਨ ਪਉਰਖ ਸੋਊ ਸੰਭਾਰ ਕੈ ਮ੍ਯਾਨਹੁ ਤੇ ਕਰਵਾਰਿ ਕਢਿਯੋ ਹੈ ॥
आपन पउरख सोऊ संभार कै म्यानहु ते करवारि कढियो है ॥

यदा श्रीकृष्णः चेतनाम् आगतवान् तदा सः महता क्रोधेन रथमारुह्य स्वस्य महतीं बलं चिन्तयन् स्वस्य खड्गं स्कन्धात् आकृष्य

ਧਾਇ ਪਰੇ ਰਿਸ ਖਾਇ ਘਨੀ ਅਰਿਰਾਇ ਮਨੋ ਨਿਧਿ ਨੀਰ ਹਢਿਯੋ ਹੈ ॥
धाइ परे रिस खाइ घनी अरिराइ मनो निधि नीर हढियो है ॥

अतिक्रुद्धो भूत्वा समुद्रवत् घोरं शत्रुं पतितः

ਤਾਨਿ ਕਮਾਨਨਿ ਮਾਰਤ ਬਾਨਨ ਸੂਰਨ ਕੇ ਚਿਤ ਚਉਪ ਚਢਿਯੋ ਹੈ ॥੧੭੦੬॥
तानि कमाननि मारत बानन सूरन के चित चउप चढियो है ॥१७०६॥

आकृष्य धनुषां योद्धाश्चोत्साहेन बाणान् विसर्जयितुं प्रवृत्ताः ॥१७०६॥

ਬੀਰਨ ਘਾਇ ਕਰੇ ਜਬ ਹੀ ਤਬ ਪਉਰਖ ਭੂਪ ਕਬੰਧ ਸਮਾਰਿਓ ॥
बीरन घाइ करे जब ही तब पउरख भूप कबंध समारिओ ॥

यदा शूरवीराः प्रहारं कृतवन्तः तदा राज्ञः कूपः बलं अवशोषयति स्म ।

ਸਸਤ੍ਰ ਸੰਭਾਰ ਤਬੈ ਅਪੁਨੇ ਇਨ ਨਾਸੁ ਕਰੋ ਚਿਤ ਬੀਚ ਬਿਚਾਰਿਓ ॥
ससत्र संभार तबै अपुने इन नासु करो चित बीच बिचारिओ ॥

यदा योद्धा व्रणं कुर्वन्ति स्म तदा राज्ञः शिरःहीनः कूपः स्वबलं नियन्त्र्य शस्त्राणि गृहीत्वा तस्य मनसि शत्रुनाशं चिन्तयति स्म

ਧਾਇ ਪਰਿਓ ਰਿਸਿ ਸਿਉ ਰਨ ਮੈ ਅਰਿ ਭਾਜਿ ਗਏ ਜਸੁ ਰਾਮ ਉਚਾਰਿਓ ॥
धाइ परिओ रिसि सिउ रन मै अरि भाजि गए जसु राम उचारिओ ॥

क्रोधात् त्वरमाणः स रणक्षेत्रे पतितः शत्रुः पलायितः | (तस्य) यशः (कविः) रामेन एवं उच्चारितः,

ਤਾਰਨ ਕੋ ਮਨੋ ਮੰਡਲ ਭੀਤਰ ਸੂਰ ਚਢਿਓ ਅੰਧਿਆਰਿ ਸਿਧਾਰਿਓ ॥੧੭੦੭॥
तारन को मनो मंडल भीतर सूर चढिओ अंधिआरि सिधारिओ ॥१७०७॥

नक्षत्राणां मध्ये चन्द्र इव भासते चन्द्रस्य प्रादुर्भूते तमः पलायितः।१७०७।

ਸ੍ਰੀ ਜਦੁਬੀਰ ਤੇ ਆਦਿਕ ਬੀਰ ਗਏ ਭਜਿ ਕੈ ਨ ਕੋਊ ਠਹਿਰਾਨਿਓ ॥
स्री जदुबीर ते आदिक बीर गए भजि कै न कोऊ ठहिरानिओ ॥

कृष्णादयः वीराः पलायिताः, तत्र न कश्चित् योद्धा स्थितः

ਆਹਵ ਭੂਮਿ ਮੈ ਭੂਪਤਿ ਕੋ ਸਬ ਸੂਰਨ ਮਾਨਹੁ ਕਾਲ ਪਛਾਨਿਓ ॥
आहव भूमि मै भूपति को सब सूरन मानहु काल पछानिओ ॥

सर्वेषां योद्धानां राजा काल इव आसीत्।

ਭੂਪ ਕਮਾਨ ਤੇ ਬਾਨ ਚਲੇ ਮਨੋ ਅੰਤਿ ਪ੍ਰਲੈ ਘਨ ਸਿਉ ਬਰਖਾਨਿਓ ॥
भूप कमान ते बान चले मनो अंति प्रलै घन सिउ बरखानिओ ॥

नृपस्य धनुः निर्गताः सर्वे बाणाः प्रलयमेघ इव वर्षिताः आसन्

ਇਉ ਲਖਿ ਭਾਜਿ ਗਏ ਸਿਗਰੇ ਕਿਨਹੂੰ ਨ੍ਰਿਪ ਕੇ ਸੰਗ ਜੁਧੁ ਨ ਠਾਨਿਓ ॥੧੭੦੮॥
इउ लखि भाजि गए सिगरे किनहूं न्रिप के संग जुधु न ठानिओ ॥१७०८॥

एतत्सर्वं दृष्ट्वा सर्वे पलायिताः न कश्चित् राज्ञा सह युद्धं कृतवान्।1708।

ਸਬ ਹੀ ਭਟ ਭਾਜਿ ਗਏ ਜਬ ਹੀ ਪ੍ਰਭ ਕੋ ਤਬ ਭੂਪ ਭਯੋ ਅਨੁਰਾਗੀ ॥
सब ही भट भाजि गए जब ही प्रभ को तब भूप भयो अनुरागी ॥

यदा सर्वे योद्धा पलायन्ते तदा राजा भगवतः कान्ता अभवत् ।

ਜੂਝ ਤਬੈ ਤਿਨ ਛਾਡਿ ਦਯੋ ਹਰਿ ਧਿਆਨ ਕੀ ਤਾਹਿ ਸਮਾਧਿ ਸੀ ਲਾਗੀ ॥
जूझ तबै तिन छाडि दयो हरि धिआन की ताहि समाधि सी लागी ॥

यदा सर्वे योधाः पलायिताः तदा राजा भगवन्तं स्मृत्वा युद्धं त्यक्त्वा भगवतः भक्त्या आत्मनः लीनः अभवत्

ਰਾਜ ਨ ਰਾਜ ਸਮਾਜ ਬਿਖੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਹਰਿ ਮੈ ਮਤਿ ਪਾਗੀ ॥
राज न राज समाज बिखै कबि स्याम कहै हरि मै मति पागी ॥

तस्मिन् राजसमाजस्य खड़गसिंहस्य राज्ञः मनः भगवता लीनम् अभवत्

ਧੀਰ ਗਹਿਓ ਧਰਿ ਠਾਢੋ ਰਹਿਓ ਕਹੋ ਭੂਪਤਿ ਤੇ ਅਬ ਕੋ ਬਡਭਾਗੀ ॥੧੭੦੯॥
धीर गहिओ धरि ठाढो रहिओ कहो भूपति ते अब को बडभागी ॥१७०९॥

दृढतया स्थितः पृथिव्यां कोऽन्यो राज्ञा इव सौभाग्यवान् ॥१७०९॥

ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੋ ਬੀਰ ਸਭੋ ਧਰਿ ਡਾਰਨਿ ਕੋ ਜਬ ਘਾਤ ਬਨਾਯੋ ॥
स्री जदुबीर को बीर सभो धरि डारनि को जब घात बनायो ॥

यदा श्रीकृष्णादिभिः सर्वैः वीरैः शरीरस्य अवरोहणार्थं (किञ्चित्) उपायः कल्पितः।

ਸ੍ਯਾਮ ਭਨੇ ਮਿਲਿ ਕੈ ਫਿਰਿ ਕੈ ਇਹ ਪੈ ਪੁਨਿ ਬਾਨਨਿ ਓਘ ਚਲਾਯੋ ॥
स्याम भने मिलि कै फिरि कै इह पै पुनि बाननि ओघ चलायो ॥

यदा कृष्णस्य योद्धाः राजानं भूमौ पतितुं चिन्तयन्ति स्म, तत्सहकालं तस्य उपरि बाणसमूहान् विसृजन्ति स्म

ਦੇਵਬਧੂ ਮਿਲ ਕੈ ਸਬਹੂੰ ਇਹ ਭੂਪ ਕਬੰਧ ਬਿਵਾਨਿ ਚਢਾਯੋ ॥
देवबधू मिल कै सबहूं इह भूप कबंध बिवानि चढायो ॥

सर्वे देवा देवताः मिलित्वा एतत् नृपस्य शरीरं विमाने वहन् ।

ਕੂਦ ਪਰਿਓ ਨ ਬਿਵਾਨਿ ਚਢਿਯੋ ਪੁਨਿ ਸਸਤ੍ਰ ਲੀਏ ਰਨ ਭੂ ਮਧਿ ਆਯੋ ॥੧੭੧੦॥
कूद परिओ न बिवानि चढियो पुनि ससत्र लीए रन भू मधि आयो ॥१७१०॥

सर्वाणि देवस्त्रीः मिलित्वा राज्ञः कूर्चाम् उत्थाप्य वायुयानस्य उपरि स्थापयन्ति स्म, तथापि सः यानात् अधः उत्प्लुत्य शस्त्राणि गृहीत्वा युद्धक्षेत्रं प्राप्तवान्।१७१०।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਧਨੁਖ ਬਾਨ ਲੈ ਪਾਨ ਮੈ ਆਨਿ ਪਰਿਓ ਰਨ ਬੀਚ ॥
धनुख बान लै पान मै आनि परिओ रन बीच ॥

धनुषः धनुः बाणहस्तेन रणक्षेत्रम् आगतः |

ਸੂਰਬੀਰ ਬਹੁ ਬਿਧਿ ਹਨੇ ਲਲਕਾਰਿਯੋ ਤਬ ਮੀਚ ॥੧੭੧੧॥
सूरबीर बहु बिधि हने ललकारियो तब मीच ॥१७११॥

धनुर्बाणहस्ते गृहीत्वा रणक्षेत्रं प्राप्य बहूनि योद्धान् हत्वा मृत्युं आक्षेपं कर्तुं प्रवृत्तः ।१७११ ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅੰਤਕ ਜਮ ਜਬ ਲੈਨੇ ਆਵੈ ॥
अंतक जम जब लैने आवै ॥

(राज्ञे) यदा अन्तकं यमं च ग्रहीतुं आगच्छन्ति

ਲਖਿ ਤਿਹ ਕੋ ਤਬ ਬਾਨ ਚਲਾਵੈ ॥
लखि तिह को तब बान चलावै ॥

यदा यमदूताः तं ग्रहीतुं आगताः तदा सः तान् प्रति बाणान् अपि विसृजति स्म

ਮ੍ਰਿਤੁ ਪੇਖ ਕੈ ਇਤ ਉਤ ਟਰੈ ॥
म्रितु पेख कै इत उत टरै ॥

मृतान् दृष्ट्वा तत्र तत्र चरति।

ਮਾਰਿਓ ਕਾਲ ਹੂੰ ਕੋ ਨਹੀ ਮਰੈ ॥੧੭੧੨॥
मारिओ काल हूं को नही मरै ॥१७१२॥

सः तत्र तत्र गच्छति स्म, स्वस्य मृत्युं हस्ते इति अनुभवन्, परन्तु कलेन (मृत्युः) हतः सन् सः न म्रियते स्म।१७१२।

ਪੁਨਿ ਸਤ੍ਰਨਿ ਦਿਸਿ ਰਿਸਿ ਕਰਿ ਧਾਯੋ ॥
पुनि सत्रनि दिसि रिसि करि धायो ॥

ततः क्रुद्धः शत्रुणां दिशि प्रति धावितवान् |

ਮਾਨਹੁ ਜਮ ਮੂਰਤਿ ਧਰਿ ਆਯੋ ॥
मानहु जम मूरति धरि आयो ॥

सः पुनः क्रुद्धः शत्रुदिशि पतितः, यमः एव साक्षात् आगच्छति इव आसीत्

ਇਉ ਸੁ ਜੁਧੁ ਬੈਰਿਨ ਸੰਗਿ ਕਰਿਓ ॥
इउ सु जुधु बैरिन संगि करिओ ॥

एवं शत्रुभिः सह युद्धं कृतवान् ।

ਹਰਿ ਹਰ ਬਿਧਿ ਸੁਭਟਨਿ ਮਨੁ ਡਰਿਓ ॥੧੭੧੩॥
हरि हर बिधि सुभटनि मनु डरिओ ॥१७१३॥

सः शत्रुभिः सह युद्धं कर्तुं आरब्धवान्, यदा एतत् अवलोक्य कृष्णशिवौ मनसि क्रुद्धौ।1713।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਹਾਰਿ ਪਰੈ ਮਨੁਹਾਰਿ ਕਰੈ ਕਹੈ ਇਉ ਨ੍ਰਿਪ ਜੁਧ ਬ੍ਰਿਥਾ ਨ ਕਰਈਯੈ ॥
हारि परै मनुहारि करै कहै इउ न्रिप जुध ब्रिथा न करईयै ॥

श्रान्ताः सन् राजानं राजन्! इदानीं व्यर्थं मा युद्धं कुरु

ਡਾਰਿ ਦੈ ਹਾਥਨ ਤੇ ਹਥੀਆਰਨ ਕੋਪ ਤਜੋ ਸੁਖ ਸਾਤਿ ਸਮਈਯੈ ॥
डारि दै हाथन ते हथीआरन कोप तजो सुख साति समईयै ॥

त्रिषु लोकेषु भवद्विधः योद्धा नास्ति, तव स्तुतिः सर्वेषु लोकेषु प्रसृता अस्ति।

ਸੂਰ ਨ ਕੋਊ ਭਯੋ ਤੁਮਰੇ ਸਮ ਤੇਰੋ ਪ੍ਰਤਾਪ ਤਿਹੂੰ ਪੁਰਿ ਗਈਯੈ ॥
सूर न कोऊ भयो तुमरे सम तेरो प्रताप तिहूं पुरि गईयै ॥

“अस्त्रं क्रोधं च त्यक्त्वा इदानीं शान्तिं भव

ਛਾਡਤਿ ਹੈ ਹਮ ਸਸਤ੍ਰ ਸਬੈ ਸੁ ਬਿਵਾਨ ਚਢੋ ਸੁਰ ਧਾਮਿ ਸਿਧਈਯੈ ॥੧੭੧੪॥
छाडति है हम ससत्र सबै सु बिवान चढो सुर धामि सिधईयै ॥१७१४॥

वयं सर्वे शस्त्राणि त्यक्त्वा स्वर्गं गच्छामः वायुयानमारुह्य” १७१४ ।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਸਬ ਦੇਵਨ ਅਰੁ ਕ੍ਰਿਸਨ ਦੀਨ ਹ੍ਵੈ ਜਬ ਕਹਿਓ ॥
सब देवन अरु क्रिसन दीन ह्वै जब कहिओ ॥

यदा सर्वे देवाः कृष्णाः च प्रतापेन उक्तवन्तः।

ਹਟੋ ਜੁਧ ਤੇ ਭੂਪ ਹਮੋ ਮੁਖਿ ਤ੍ਰਿਨ ਗਹਿਓ ॥
हटो जुध ते भूप हमो मुखि त्रिन गहिओ ॥

यदा सर्वे देवाः कृष्णाः च अतीव विनयेन वचनं वदन् तृणकखण्डान् मुखेषु गृहीत्वा रणक्षेत्रात् दूरं गतवन्तः।

ਨ੍ਰਿਪ ਸੁਨਿ ਆਤੁਰ ਬੈਨ ਸੁ ਕੋਪੁ ਨਿਵਾਰਿਓ ॥
न्रिप सुनि आतुर बैन सु कोपु निवारिओ ॥

(तेषां) दुःखदं वचनं श्रुत्वा राजा क्रोधं त्यक्तवान्।

ਹੋ ਧਨੁਖ ਬਾਨ ਦਿਓ ਡਾਰਿ ਰਾਮ ਮਨੁ ਧਾਰਿਓ ॥੧੭੧੫॥
हो धनुख बान दिओ डारि राम मनु धारिओ ॥१७१५॥

अथ तेषां दुःखवचः श्रुत्वा राजा अपि क्रोधं त्यक्त्वा धनुः बाणान् पृथिव्यां स्थापयति स्म।1715।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਿੰਨਰ ਜਛ ਅਪਛਰਨਿ ਲਯੋ ਬਿਵਾਨ ਚਢਾਇ ॥
किंनर जछ अपछरनि लयो बिवान चढाइ ॥

किन्नराः यक्षाः अपचराः च विमाने वहन् (राजा) |

ਜੈ ਜੈ ਕਾਰ ਅਪਾਰ ਸੁਨਿ ਹਰਖੇ ਮੁਨਿ ਸੁਰ ਰਾਇ ॥੧੭੧੬॥
जै जै कार अपार सुनि हरखे मुनि सुर राइ ॥१७१६॥

किन्नराः यक्षाः स्वर्गकन्याश्च तं अरिवाहने आरुह्य तं प्रशंसन्तः उद्घोषं श्रुत्वा देवराज इन्द्रोऽपि प्रसन्नः अभवत्।१७१६।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭੂਪ ਗਯੋ ਸੁਰ ਲੋਕਿ ਜਬੈ ਤਬ ਸੂਰ ਪ੍ਰਸੰਨਿ ਭਏ ਸਬ ਹੀ ॥
भूप गयो सुर लोकि जबै तब सूर प्रसंनि भए सब ही ॥

यदा राजा (खरगसिंहः) देवलोकं गतः, तदा सर्वे योद्धाः आनन्दिताः अभवन्।