श्री दसम् ग्रन्थः

पुटः - 682


ਤਸ ਤੁਮ ਰਾਮ ਕ੍ਰਿਸਨ ਕਈ ਕੋਟਿਕ ਬਾਰ ਉਪਾਇ ਮਿਟਾਏ ॥੮੦॥
तस तुम राम क्रिसन कई कोटिक बार उपाइ मिटाए ॥८०॥

हे शक्ति ! रामकृष्णादिवीरां बहुवारं सृष्ट्वा बहुवारं नाशयसि ॥६.८०॥

ਅਨਭਵ ਰੂਪ ਸਰੂਪ ਅਗੰਜਨ ਕਹੋ ਕਵਨ ਬਿਧਿ ਗਈਯੈ ॥
अनभव रूप सरूप अगंजन कहो कवन बिधि गईयै ॥

भवतः आकृतिः प्रतीतिविषयः कथं अहं तस्य विषये गायितुं शक्नोमि।

ਜਿਹਬਾ ਸਹੰਸ੍ਰ ਰਟਤ ਗੁਨ ਥਾਕੀ ਕਬਿ ਜਿਹਵੇਕ ਬਤਈਯੈ ॥
जिहबा सहंस्र रटत गुन थाकी कबि जिहवेक बतईयै ॥

तव गुणसहस्राणि गायति कविजिह्वा श्रान्ता भवति

ਭੂਮਿ ਅਕਾਸ ਪਤਾਰ ਜਵਨ ਕਰ ਚਉਦਹਿ ਖੰਡ ਬਿਹੰਡੇ ॥
भूमि अकास पतार जवन कर चउदहि खंड बिहंडे ॥

पृथिव्याकाशपातालचतुर्दशलोकनाशकः सः ।

ਜਗਮਗ ਜੋਤਿ ਹੋਤਿ ਭੂਤਲਿ ਮੈ ਖੰਡਨ ਅਉ ਬ੍ਰਹਮੰਡੇ ॥੮੧॥
जगमग जोति होति भूतलि मै खंडन अउ ब्रहमंडे ॥८१॥

तस्याः शक्तिप्रकाशः सर्वत्र प्रकाशते।७८१।

ਬਿਸਨਪਦ ॥ ਸੋਰਠਿ ॥
बिसनपद ॥ सोरठि ॥

विष्णुपदा सोरथ

ਜੈ ਜੈ ਰੂਪ ਅਰੇਖ ਅਪਾਰ ॥
जै जै रूप अरेख अपार ॥

तस्य रूपं अनन्तं परिमाणात् परं च

ਜਾਸਿ ਪਾਇ ਭ੍ਰਮਾਇ ਜਹ ਤਹ ਭੀਖ ਕੋ ਸਿਵ ਦੁਆਰ ॥
जासि पाइ भ्रमाइ जह तह भीख को सिव दुआर ॥

शिवोऽपि तस्य साक्षात्कारार्थं याचते भ्रमति च

ਜਾਸਿ ਪਾਇ ਲਗ੍ਯੋ ਨਿਸੇਸਿਹ ਕਾਰਮਾ ਤਨ ਏਕ ॥
जासि पाइ लग्यो निसेसिह कारमा तन एक ॥

चन्द्रोऽपि तस्य पादयोः शयानः अस्ति तथा च

ਦੇਵਤੇਸ ਸਹੰਸ੍ਰ ਭੇ ਭਗ ਜਾਸਿ ਪਾਇ ਅਨੇਕ ॥੮੨॥
देवतेस सहंस्र भे भग जासि पाइ अनेक ॥८२॥

तस्य साक्षात्काराय इन्द्रस्य शरीरे स्त्रीजननाङ्गसहस्रस्य चिह्नानि प्राप्तानि आसन्।8.82।

ਕ੍ਰਿਸਨ ਰਾਮ ਭਏ ਕਿਤੇ ਪੁਨਿ ਕਾਲ ਪਾਇ ਬਿਹਾਨ ॥
क्रिसन राम भए किते पुनि काल पाइ बिहान ॥

तत्प्राप्त्यैव कति रामकृष्णाश्च समागताः ततः साम आगते विनश्यन्ति स्म।

ਕਾਲ ਕੋ ਅਨਕਾਲ ਕੈ ਅਕਲੰਕ ਮੂਰਤਿ ਮਾਨ ॥
काल को अनकाल कै अकलंक मूरति मान ॥

कालस्य प्रभावात् अनेके कृष्णरामाः निर्मिताः, परन्तु कालः स्वयं अविनाशी निर्दोषः च अस्ति

ਜਾਸਿ ਪਾਇ ਭਯੋ ਸਭੈ ਜਗ ਜਾਸ ਪਾਇ ਬਿਲਾਨ ॥
जासि पाइ भयो सभै जग जास पाइ बिलान ॥

यस्य (अग्यस्य) संसारः संभूतः, यस्य (अग्यस्य) विनश्यति, तस्य प्रतिग्रहात् ।

ਤਾਹਿ ਤੈ ਅਬਿਚਾਰ ਜੜ ਕਰਤਾਰ ਕਾਹਿ ਨ ਜਾਨ ॥੮੩॥
ताहि तै अबिचार जड़ करतार काहि न जान ॥८३॥

स यस्य भावस्य आघातेन जगत् निर्मितं नश्यति च मूर्ख! किमर्थं न प्रार्थयसि तं प्रजापतिं मत्वा ॥९.८३॥

ਨਰਹਰਿ ਜਾਨ ਕਾਹਿ ਨ ਲੇਤ ॥
नरहरि जान काहि न लेत ॥

(हे प्राणी! किमर्थं) न जानासि तां नरहरिम्?

ਤੈ ਭਰੋਸ ਪਰ੍ਯੋ ਪਸੂ ਜਿਹ ਮੋਹਿ ਬਧਿ ਅਚੇਤ ॥
तै भरोस पर्यो पसू जिह मोहि बधि अचेत ॥

हे भूत! किमर्थं भगवन्तं न विज्ञाय मायाप्रहारेन आसक्तिः अचेतनः शयितः अस्ति।

ਰਾਮ ਕ੍ਰਿਸਨ ਰਸੂਲ ਕੋ ਉਠਿ ਲੇਤ ਨਿਤਪ੍ਰਤਿ ਨਾਉ ॥
राम क्रिसन रसूल को उठि लेत नितप्रति नाउ ॥

अहं च प्रतिदिनं उत्थाय रामकृष्णरसूलनामाहम्।

ਕਹਾ ਵੈ ਅਬ ਜੀਅਤ ਜਗ ਮੈ ਕਹਾ ਤਿਨ ਕੋ ਗਾਉ ॥੮੪॥
कहा वै अब जीअत जग मै कहा तिन को गाउ ॥८४॥

हे भूत! रामकृष्णरसुलनामानि स्मरसि सदा वद मे जीवन्ति किं च तेषां धाम लोके ॥१०.८४॥

ਸੋਰਠਿ ॥
सोरठि ॥

सोरथ

ਤਾਸ ਕਿਉ ਨ ਪਛਾਨਹੀ ਜੇ ਹੋਹਿ ਹੈ ਅਬ ਹੈ ॥
तास किउ न पछानही जे होहि है अब है ॥

कस्मात् न प्रार्थयसि भविष्ये यः भविष्यति कः वर्तमाने च ।

ਨਿਹਫਲ ਕਾਹੇ ਭਜਤ ਪਾਹਨ ਤੋਹਿ ਕਛੁ ਫਲਿ ਦੈ ॥
निहफल काहे भजत पाहन तोहि कछु फलि दै ॥

वृथा शिलान् पूजयसि तेन पूजनेन किं लभिष्यसि।

ਤਾਸੁ ਸੇਵਹੁ ਜਾਸ ਸੇਵਤਿ ਹੋਹਿ ਪੂਰਣ ਕਾਮ ॥
तासु सेवहु जास सेवति होहि पूरण काम ॥

केवलं तं भजस्व यः भवतः इच्छां पूर्णं करिष्यति

ਹੋਹਿ ਮਨਸਾ ਸਕਲ ਪੂਰਣ ਲੈਤ ਜਾ ਕੇ ਨਾਮ ॥੮੫॥
होहि मनसा सकल पूरण लैत जा के नाम ॥८५॥

तस्य नाम्नः मध्यस्थतां कुरुत यत् ते इच्छां पूर्णं करिष्यति।11.85।

ਬਿਸਨਪਦ ॥ ਰਾਮਕਲੀ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ॥
बिसनपद ॥ रामकली ॥ त्वप्रसादि ॥

विष्णुपदा रामकाली तव प्रसादतः

ਇਹ ਬਿਧਿ ਕੀਨੀ ਜਬੈ ਬਡਾਈ ॥
इह बिधि कीनी जबै बडाई ॥

एवं महीयते सति .

ਰੀਝੇ ਦੇਵ ਦਿਆਲ ਤਿਹ ਉਪਰ ਪੂਰਣ ਪੁਰਖ ਸੁਖਦਾਈ ॥
रीझे देव दिआल तिह उपर पूरण पुरख सुखदाई ॥

यदा स एवं स्तुतिः, तदा सिद्धः पुरुषः, भगवान् राज्ञा पारसनाथेन प्रसन्नः अभवत्

ਆਪਨਿ ਮਿਲੇ ਦੇਵਿ ਦਰਸਨਿ ਭਯੋ ਸਿੰਘ ਕਰੀ ਅਸਵਾਰੀ ॥
आपनि मिले देवि दरसनि भयो सिंघ करी असवारी ॥

तस्य दृष्टिप्रदानार्थं सिंहमारुह्य सः

ਲੀਨੇ ਛਤ੍ਰ ਲੰਕੁਰਾ ਕੂਦਤ ਨਾਚਤ ਗਣ ਦੈ ਤਾਰੀ ॥੮੬॥
लीने छत्र लंकुरा कूदत नाचत गण दै तारी ॥८६॥

तस्य शिरसि वितानं कृत्वा तस्य पुरतः गणासुरादयः नृत्यं कर्तुं प्रवृत्ताः।12.86।

ਰਾਮਕਲੀ ॥
रामकली ॥

रामकाली ।

ਝਮਕਤ ਅਸਤ੍ਰ ਛਟਾ ਸਸਤ੍ਰਨਿ ਕੀ ਬਾਜਤ ਡਉਰ ਅਪਾਰ ॥
झमकत असत्र छटा ससत्रनि की बाजत डउर अपार ॥

बाहुशस्त्राणि च स्फुरन्ति स्म, वज्रस्तबोराणि च क्रीडन्ति स्म

ਨਿਰਤਤ ਭੂਤ ਪ੍ਰੇਤ ਨਾਨਾ ਬਿਧਿ ਡਹਕਤ ਫਿਰਤ ਬੈਤਾਰ ॥
निरतत भूत प्रेत नाना बिधि डहकत फिरत बैतार ॥

भूताः दानवाः वैतालाश्च नृत्यन्ति भ्रमन्ति स्म

ਕੁਹਕਤਿ ਫਿਰਤਿ ਕਾਕਣੀ ਕੁਹਰਤ ਡਹਕਤ ਕਠਨ ਮਸਾਨ ॥
कुहकति फिरति काकणी कुहरत डहकत कठन मसान ॥

काकाः कवन्ति स्म भूतादयः प्रहसन्ति स्म

ਘਹਰਤਿ ਗਗਨਿ ਸਘਨ ਰਿਖ ਦਹਲਤ ਬਿਚਰਤ ਬ੍ਯੋਮ ਬਿਵਾਨ ॥੮੭॥
घहरति गगनि सघन रिख दहलत बिचरत ब्योम बिवान ॥८७॥

गगनं गर्जन्तं च ऋषयः भीताः वायुयानेषु भ्रमन्ति स्म।।13.87।।

ਦੇਵੀ ਬਾਚ ॥
देवी बाच ॥

देव्याः भाषणम् : १.

ਬਿਸਨਪਦ ॥ ਸਾਰੰਗ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ॥
बिसनपद ॥ सारंग ॥ त्वप्रसादि ॥

सारंग विष्णुपदा। तव अनुग्रहेण

ਕਛੂ ਬਰ ਮਾਗਹੁ ਪੂਤ ਸਯਾਨੇ ॥
कछू बर मागहु पूत सयाने ॥

“हे पुत्र ! वरं याचत

ਭੂਤ ਭਵਿਖ ਨਹੀ ਤੁਮਰੀ ਸਰ ਸਾਧ ਚਰਿਤ ਹਮ ਜਾਨੇ ॥
भूत भविख नही तुमरी सर साध चरित हम जाने ॥

न भवद्विधं तपः पूर्वं केनापि न भविष्यति

ਜੋ ਬਰਦਾਨ ਚਹੋ ਸੋ ਮਾਗੋ ਸਬ ਹਮ ਤੁਮੈ ਦਿਵਾਰ ॥
जो बरदान चहो सो मागो सब हम तुमै दिवार ॥

“भवन्तः किमपि याचयितुम् अर्हन्ति, अहं तथैव प्रदास्यामि

ਕੰਚਨ ਰਤਨ ਬਜ੍ਰ ਮੁਕਤਾਫਲ ਲੀਜਹਿ ਸਕਲ ਸੁ ਧਾਰ ॥੮੮॥
कंचन रतन बज्र मुकताफल लीजहि सकल सु धार ॥८८॥

सुवर्णं वज्रं मोक्षफलं वा अन्यत् किमपि प्रदास्यामि, तथैव ते प्रदास्यामि”14.88.

ਪਾਰਸ ਨਾਥ ਬਾਚ ॥
पारस नाथ बाच ॥

पारसनाथ का भाषण : १.

ਬਿਸਨਪਦ ॥ ਸਾਰੰਗ ॥
बिसनपद ॥ सारंग ॥

सारंग विष्णुपदा

ਸਬ ਹੀ ਪੜੋ ਬੇਦ ਬਿਦਿਆ ਬਿਧਿ ਸਬ ਹੀ ਸਸਤ੍ਰ ਚਲਾਊ ॥
सब ही पड़ो बेद बिदिआ बिधि सब ही ससत्र चलाऊ ॥

“अहं सर्ववैदिकविद्याविदः भवेयम्, सर्वास्त्राणि च सफलतया प्रहरितुं शक्नुयामि

ਸਬ ਹੀ ਦੇਸ ਜੇਰ ਕਰਿ ਆਪਨ ਆਪੇ ਮਤਾ ਮਤਾਊ ॥
सब ही देस जेर करि आपन आपे मता मताऊ ॥

देशान् सर्वान् जित्वा स्वसम्प्रदायम् आरभेयम्” इति ।

ਕਹਿ ਤਥਾਸਤੁ ਭਈ ਲੋਪ ਚੰਡਿਕਾ ਤਾਸ ਮਹਾ ਬਰ ਦੈ ਕੈ ॥
कहि तथासतु भई लोप चंडिका तास महा बर दै कै ॥

तथास्तु' (तथा भविष्यति) इति उक्त्वा तस्मै महावरं दत्त्वा चण्डी अन्तर्धानं जातम्।

ਅੰਤ੍ਰ ਧ੍ਯਾਨ ਹੁਐ ਗਈ ਆਪਨ ਪਰ ਸਿੰਘ ਅਰੂੜਤ ਹੁਐ ਕੈ ॥੮੯॥
अंत्र ध्यान हुऐ गई आपन पर सिंघ अरूड़त हुऐ कै ॥८९॥

अस्तु चण्डी देवी सिंहमारुह्य अन्तर्धानं कृतवती ॥१५.८९॥

ਬਿਸਨਪਦ ॥ ਗਉਰੀ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ॥
बिसनपद ॥ गउरी ॥ त्वप्रसादि ॥

विष्णुपदा तव कृपा गौरी

ਪਾਰਸ ਕਰਿ ਡੰਡੌਤ ਫਿਰਿ ਆਏ ॥
पारस करि डंडौत फिरि आए ॥

पारसनाथः (चण्डी) मारयित्वा (गृहं) प्रत्यागतवान्।

ਆਵਤ ਬੀਰ ਦੇਸ ਦੇਸਨ ਤੇ ਮਾਨੁਖ ਭੇਜ ਬੁਲਾਏ ॥
आवत बीर देस देसन ते मानुख भेज बुलाए ॥

परास्नाथः देवीयाः समक्षं प्रणामं कृत्वा पुनः आगतः, पुनः आगत्य एव सः सन्देशान् प्रेषयित्वा दूरसमीपस्थेभ्यः सर्वेभ्यः देशेभ्यः योद्धान् आहूतवान्