हे शक्ति ! रामकृष्णादिवीरां बहुवारं सृष्ट्वा बहुवारं नाशयसि ॥६.८०॥
भवतः आकृतिः प्रतीतिविषयः कथं अहं तस्य विषये गायितुं शक्नोमि।
तव गुणसहस्राणि गायति कविजिह्वा श्रान्ता भवति
पृथिव्याकाशपातालचतुर्दशलोकनाशकः सः ।
तस्याः शक्तिप्रकाशः सर्वत्र प्रकाशते।७८१।
विष्णुपदा सोरथ
तस्य रूपं अनन्तं परिमाणात् परं च
शिवोऽपि तस्य साक्षात्कारार्थं याचते भ्रमति च
चन्द्रोऽपि तस्य पादयोः शयानः अस्ति तथा च
तस्य साक्षात्काराय इन्द्रस्य शरीरे स्त्रीजननाङ्गसहस्रस्य चिह्नानि प्राप्तानि आसन्।8.82।
तत्प्राप्त्यैव कति रामकृष्णाश्च समागताः ततः साम आगते विनश्यन्ति स्म।
कालस्य प्रभावात् अनेके कृष्णरामाः निर्मिताः, परन्तु कालः स्वयं अविनाशी निर्दोषः च अस्ति
यस्य (अग्यस्य) संसारः संभूतः, यस्य (अग्यस्य) विनश्यति, तस्य प्रतिग्रहात् ।
स यस्य भावस्य आघातेन जगत् निर्मितं नश्यति च मूर्ख! किमर्थं न प्रार्थयसि तं प्रजापतिं मत्वा ॥९.८३॥
(हे प्राणी! किमर्थं) न जानासि तां नरहरिम्?
हे भूत! किमर्थं भगवन्तं न विज्ञाय मायाप्रहारेन आसक्तिः अचेतनः शयितः अस्ति।
अहं च प्रतिदिनं उत्थाय रामकृष्णरसूलनामाहम्।
हे भूत! रामकृष्णरसुलनामानि स्मरसि सदा वद मे जीवन्ति किं च तेषां धाम लोके ॥१०.८४॥
सोरथ
कस्मात् न प्रार्थयसि भविष्ये यः भविष्यति कः वर्तमाने च ।
वृथा शिलान् पूजयसि तेन पूजनेन किं लभिष्यसि।
केवलं तं भजस्व यः भवतः इच्छां पूर्णं करिष्यति
तस्य नाम्नः मध्यस्थतां कुरुत यत् ते इच्छां पूर्णं करिष्यति।11.85।
विष्णुपदा रामकाली तव प्रसादतः
एवं महीयते सति .
यदा स एवं स्तुतिः, तदा सिद्धः पुरुषः, भगवान् राज्ञा पारसनाथेन प्रसन्नः अभवत्
तस्य दृष्टिप्रदानार्थं सिंहमारुह्य सः
तस्य शिरसि वितानं कृत्वा तस्य पुरतः गणासुरादयः नृत्यं कर्तुं प्रवृत्ताः।12.86।
रामकाली ।
बाहुशस्त्राणि च स्फुरन्ति स्म, वज्रस्तबोराणि च क्रीडन्ति स्म
भूताः दानवाः वैतालाश्च नृत्यन्ति भ्रमन्ति स्म
काकाः कवन्ति स्म भूतादयः प्रहसन्ति स्म
गगनं गर्जन्तं च ऋषयः भीताः वायुयानेषु भ्रमन्ति स्म।।13.87।।
देव्याः भाषणम् : १.
सारंग विष्णुपदा। तव अनुग्रहेण
“हे पुत्र ! वरं याचत
न भवद्विधं तपः पूर्वं केनापि न भविष्यति
“भवन्तः किमपि याचयितुम् अर्हन्ति, अहं तथैव प्रदास्यामि
सुवर्णं वज्रं मोक्षफलं वा अन्यत् किमपि प्रदास्यामि, तथैव ते प्रदास्यामि”14.88.
पारसनाथ का भाषण : १.
सारंग विष्णुपदा
“अहं सर्ववैदिकविद्याविदः भवेयम्, सर्वास्त्राणि च सफलतया प्रहरितुं शक्नुयामि
देशान् सर्वान् जित्वा स्वसम्प्रदायम् आरभेयम्” इति ।
तथास्तु' (तथा भविष्यति) इति उक्त्वा तस्मै महावरं दत्त्वा चण्डी अन्तर्धानं जातम्।
अस्तु चण्डी देवी सिंहमारुह्य अन्तर्धानं कृतवती ॥१५.८९॥
विष्णुपदा तव कृपा गौरी
पारसनाथः (चण्डी) मारयित्वा (गृहं) प्रत्यागतवान्।
परास्नाथः देवीयाः समक्षं प्रणामं कृत्वा पुनः आगतः, पुनः आगत्य एव सः सन्देशान् प्रेषयित्वा दूरसमीपस्थेभ्यः सर्वेभ्यः देशेभ्यः योद्धान् आहूतवान्