श्री दसम् ग्रन्थः

पुटः - 438


ਕੋਪ ਬਢਾਇ ਘਨੋ ਚਿਤ ਮੈ ਧਨੁ ਬਾਨ ਸੰਭਾਰਿ ਭਲੇ ਕਰ ਲੀਨੋ ॥
कोप बढाइ घनो चित मै धनु बान संभारि भले कर लीनो ॥

धनुर्बाणहस्तेषु जग्राह महाक्रोधमानसः

ਖੈਚ ਕੈ ਕਾਨ ਪ੍ਰਮਾਨ ਕਮਾਨ ਸੁ ਛੇਦ ਹ੍ਰਿਦਾ ਸਰ ਸੋ ਅਰਿ ਦੀਨੋ ॥
खैच कै कान प्रमान कमान सु छेद ह्रिदा सर सो अरि दीनो ॥

आकृष्य धनुः कर्णे शत्रुहृदयं बाणेन।

ਮਾਨਹੁ ਬਾਬੀ ਮੈ ਸਾਪ ਧਸਿਓ ਕਬਿ ਨੇ ਜਸੁ ਤਾ ਛਬਿ ਕੋ ਇਮਿ ਚੀਨੋ ॥੧੪੧੧॥
मानहु बाबी मै साप धसिओ कबि ने जसु ता छबि को इमि चीनो ॥१४११॥

कर्णं यावत् धनुः आकृष्य शत्रुहृदयं छिद्रं प्रविश्य सर्प इव विदारितवान्।1411।

ਬਾਨਨ ਸੰਗਿ ਸੁ ਮਾਰਿ ਕੈ ਸਤ੍ਰਨ ਰਾਮ ਭਨੇ ਅਸਿ ਸੋ ਪੁਨਿ ਮਾਰਿਓ ॥
बानन संगि सु मारि कै सत्रन राम भने असि सो पुनि मारिओ ॥

शत्रून् हत्वा शत्रुः खड्गेन वधं चकार

ਸ੍ਰਉਨ ਸਮੂਹ ਪਰਿਓ ਤਿਹ ਤੇ ਧਰਿ ਪ੍ਰਾਨ ਬਿਨਾ ਕਰਿ ਭੂ ਪਰ ਡਾਰਿਓ ॥
स्रउन समूह परिओ तिह ते धरि प्रान बिना करि भू पर डारिओ ॥

युद्धस्य कारणात् पृथिव्यां रक्तं प्रवाहितुं आरब्धं, शरीराणि च निर्जीवं कृत्वा भूमौ पातितवान्

ਤਾ ਛਬਿ ਕੀ ਉਪਮਾ ਲਖਿ ਕੈ ਕਬਿ ਨੇ ਮੁਖਿ ਤੇ ਇਹ ਭਾਤਿ ਉਚਾਰਿਓ ॥
ता छबि की उपमा लखि कै कबि ने मुखि ते इह भाति उचारिओ ॥

तस्य दृश्यस्य सौन्दर्यस्य उपमा कविना (तस्य) मुखात् उक्तम्,

ਖਗ ਲਗਿਯੋ ਤਿਹ ਕੋ ਨਹੀ ਮਾਨਹੁ ਲੈ ਕਰ ਮੈ ਜਮ ਦੰਡ ਪ੍ਰਹਾਰਿਓ ॥੧੪੧੨॥
खग लगियो तिह को नही मानहु लै कर मै जम दंड प्रहारिओ ॥१४१२॥

अस्य दृश्यस्य वर्णनं कुर्वन् कविः कथयति यत् ते खड्गेन न आहताः अपि तु यमदण्डात् पातिताः इति भासते।१४१२।

ਰਾਛਸ ਮਾਰਿ ਲਯੋ ਜਬ ਹੀ ਤਬ ਰਾਛਸ ਕੋ ਰਿਸ ਕੈ ਦਲੁ ਧਾਯੋ ॥
राछस मारि लयो जब ही तब राछस को रिस कै दलु धायो ॥

यदा अयं राक्षसः हतः तदा राक्षससेना क्रोधेन तस्य उपरि पतिता

ਆਵਤ ਹੀ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਬਿਬਿਧਾਯੁਧ ਲੈ ਅਤਿ ਜੁਧੁ ਮਚਾਯੋ ॥
आवत ही कबि स्याम कहै बिबिधायुध लै अति जुधु मचायो ॥

तेषां आगमनसमये सः विभिन्नैः शस्त्रैः युद्धम् आरब्धवान्

ਦੈਤ ਘਨੇ ਤਹ ਘਾਇਲ ਹੈ ਬਹੁ ਘਾਇਨ ਸੋ ਖੜਗੇਸਹਿ ਘਾਯੋ ॥
दैत घने तह घाइल है बहु घाइन सो खड़गेसहि घायो ॥

तस्मिन् स्थाने बहवः राक्षसाः क्षतिग्रस्ताः अभवन्, खड़गसिंहः अपि बहुव्रणान् प्राप्नोत्

ਸੋ ਸਹਿ ਕੈ ਅਸਿ ਕੋ ਗਹਿ ਕੈ ਨ੍ਰਿਪ ਜੁਧ ਕੀਯੋ ਨਹੀ ਘਾਉ ਜਤਾਯੋ ॥੧੪੧੩॥
सो सहि कै असि को गहि कै न्रिप जुध कीयो नही घाउ जतायो ॥१४१३॥

व्रणपीडां सहन् राजा युद्धं कृत्वा व्रणं न प्रकाशितवान्।1413।

ਧਾਇ ਪਰੇ ਸਬ ਰਾਛਸਿ ਯਾ ਪਰ ਹੈ ਤਿਨ ਕੈ ਮਨਿ ਕੋਪੁ ਬਢਿਓ ॥
धाइ परे सब राछसि या पर है तिन कै मनि कोपु बढिओ ॥

क्रोधवृद्ध्या तस्य उपरि सर्वे दानवाः पतिताः |

ਗਹਿ ਬਾਨ ਕਮਾਨ ਗਦਾ ਬਰਛੀ ਤਿਨ ਮਿਆਨਹੁ ਤੇ ਕਰਵਾਰ ਕਢਿਓ ॥
गहि बान कमान गदा बरछी तिन मिआनहु ते करवार कढिओ ॥

धनुर्बाणगदाखड्गादिकं गृहीत्वा खड्गान् अपि स्कन्धात् बहिः आकृष्य

ਸਬ ਦਾਨਵ ਤੇਜ ਪ੍ਰਚੰਡ ਕੀਯੋ ਰਿਸ ਪਾਵਕ ਮੈ ਤਿਨ ਅੰਗ ਡਢਿਓ ॥
सब दानव तेज प्रचंड कीयो रिस पावक मै तिन अंग डढिओ ॥

क्रोधाग्नौ तेषां प्राणशक्तिः वर्धिता, तेषां अङ्गाः देवः प्रेरितवान्

ਇਹ ਭਾਤਿ ਪ੍ਰਹਾਰਤ ਹੈ ਨ੍ਰਿਪ ਕਉ ਤਨ ਕੰਚਨ ਮਾਨੋ ਸੁਨਾਰ ਗਢਿਓ ॥੧੪੧੪॥
इह भाति प्रहारत है न्रिप कउ तन कंचन मानो सुनार गढिओ ॥१४१४॥

सुवर्णशरीरं सुवर्णकार इव नृपते प्रहारं कुर्वन्ति स्म।1414।

ਜਿਨ ਹੂੰ ਨ੍ਰਿਪ ਕੇ ਸੰਗਿ ਜੁਧ ਕੀਯੋ ਸੁ ਸਬੈ ਇਨ ਹੂੰ ਹਤਿ ਕੈ ਤਬ ਦੀਨੇ ॥
जिन हूं न्रिप के संगि जुध कीयो सु सबै इन हूं हति कै तब दीने ॥

ये (राक्षसाः) राज्ञा (खरगसिंह) सह युद्धं कृतवन्तः ते सर्वे (तत्र) विध्वंसिताः।

ਅਉਰ ਜਿਤੇ ਅਰਿ ਜੀਤ ਬਚੈ ਤਿਨ ਕੇ ਬਧ ਕਉ ਕਰਿ ਆਯੁਧ ਲੀਨੇ ॥
अउर जिते अरि जीत बचै तिन के बध कउ करि आयुध लीने ॥

ये राज्ञा सह युद्धं कृतवन्तः ते सर्वे हताः, शेषशत्रून् वधार्थं सः स्वशस्त्राणि हस्तेषु गृहीतवान्

ਤਉ ਇਨ ਭੂਪ ਸਰਾਸਨ ਲੈ ਕੀਏ ਸਤ੍ਰਨ ਕੇ ਤਨ ਮੁੰਡਨ ਹੀਨੇ ॥
तउ इन भूप सरासन लै कीए सत्रन के तन मुंडन हीने ॥

अथ स राजा धनुर्बाणहस्ते आदाय शत्रुशरीराणां वंचनाम् अकरोत् ।

ਜੋ ਨ ਡਰੇ ਸੁ ਲਰੇ ਪੁਨਿ ਧਾਇ ਨਿਦਾਨ ਵਹੀ ਨ੍ਰਿਪ ਖੰਡਨ ਕੀਨੇ ॥੧੪੧੫॥
जो न डरे सु लरे पुनि धाइ निदान वही न्रिप खंडन कीने ॥१४१५॥

धनुर्बाणहस्ते गृहीत्वा राजानः शिरःशरीरं कृतवन्तः, ये अद्यापि तेन सह युद्धं कुर्वन्तः आसन्, ते सर्वे नष्टाः अभवन्।१४१५।

ਬੀਰ ਬਡੋ ਇਕ ਦੈਤ ਹੁਤੋ ਤਿਨਿ ਕੋਪ ਕੀਯੋ ਅਤਿ ਹੀ ਮਨ ਮੈ ॥
बीर बडो इक दैत हुतो तिनि कोप कीयो अति ही मन मै ॥

एकः अतिबृहत् राक्षसयोद्धा आसीत्, यः अत्यन्तं क्रोधः राजानं बहु बाणान् विसर्जितवान्

ਇਹ ਭਾਤਿ ਸੋ ਭੂਪ ਕਉ ਬਾਨ ਹਨੇ ਸਬ ਫੋਕਨ ਲਉ ਗਡਗੇ ਤਨ ਮੈ ॥
इह भाति सो भूप कउ बान हने सब फोकन लउ गडगे तन मै ॥

एते बाणाः अन्तिमान्तपर्यन्तं राज्ञः शरीरे प्रविशन्ति स्म

ਤਬ ਭੂਪਤਿ ਸਾਗ ਹਨੀ ਰਿਪੁ ਕੋ ਧਸ ਗੀ ਉਰਿ ਜਿਉ ਚਪਲਾ ਘਨ ਮੈ ॥
तब भूपति साग हनी रिपु को धस गी उरि जिउ चपला घन मै ॥

अथ राजा महाक्रोधः शत्रुं शूलं विद्युद् इव शरीरं प्रविष्टम्

ਸੁ ਮਨੋ ਉਰਗੇਸ ਖਗੇਸ ਕੇ ਤ੍ਰਾਸ ਤੇ ਧਾਇ ਕੈ ਜਾਇ ਦੁਰਿਓ ਬਨ ਮੈ ॥੧੪੧੬॥
सु मनो उरगेस खगेस के त्रास ते धाइ कै जाइ दुरिओ बन मै ॥१४१६॥

गरुडस्य भयात् नागराजः वने निगूढः आगतः इति भासते स्म ।१४१६ ।

ਲਾਗਤ ਸਾਗ ਕੈ ਪ੍ਰਾਨ ਤਜੇ ਤਿਹ ਅਉਰ ਹੁਤੋ ਤਿਹ ਕੋ ਅਸਿ ਝਾਰਿਓ ॥
लागत साग कै प्रान तजे तिह अउर हुतो तिह को असि झारिओ ॥

साङ्गः प्रादुर्भूतमात्रेण (सः) प्राणान् त्यक्त्वा अन्यः (विशालः) अपि (आसीत्) तं खड्गेन अपि छिनत्ति स्म।

ਕੋਪ ਅਯੋਧਨ ਮੈ ਖੜਗੇਸ ਕਹੈ ਕਬਿ ਰਾਮ ਮਹਾ ਬਲ ਧਾਰਿਓ ॥
कोप अयोधन मै खड़गेस कहै कबि राम महा बल धारिओ ॥

सः अन्तिमं निःश्वासं गृहीतवान्, यदा सः शूलेन आहतः अभवत् तथा च राजा खड़गसिंहः महता क्रोधेन खड्गेन अन्येषां उपरि स्वस्य प्रहारं कृतवान्

ਰਾਛਸ ਤੀਸ ਰਹੋ ਤਿਹ ਠਾ ਤਿਹ ਕੋ ਤਬ ਹੀ ਤਿਹ ਠਉਰ ਸੰਘਾਰਿਓ ॥
राछस तीस रहो तिह ठा तिह को तब ही तिह ठउर संघारिओ ॥

त्रिंशत् दैत्यान् जघान तस्मिन् स्थाने यत्र ते युद्धे स्थिताः आसन्

ਪ੍ਰਾਨ ਬਿਨਾ ਇਹ ਭਾਤਿ ਪਰਿਓ ਮਘਵਾ ਮਨੋ ਬਜ੍ਰ ਭਏ ਨਗੁ ਮਾਰਿਓ ॥੧੪੧੭॥
प्रान बिना इह भाति परिओ मघवा मनो बज्र भए नगु मारिओ ॥१४१७॥

शक्रवज्रप्रहृताः मृताः पर्वताः इव निर्प्राणाः स्थिताः।1417।

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਕੇਤੇ ਰਾਛਸਨ ਹੂੰ ਕੀ ਭੁਜਨ ਕਉ ਕਾਟਿ ਦਯੋ ਕੇਤੇ ਸਿਰ ਸਤ੍ਰਨ ਕੇ ਖੰਡਨ ਕਰਤ ਹੈ ॥
केते राछसन हूं की भुजन कउ काटि दयो केते सिर सत्रन के खंडन करत है ॥

अनेकासुरबाहुः छिन्नानि बहूनि शत्रुणां शिरसा च

ਕੇਤੇ ਭਾਜਿ ਗਏ ਅਰਿ ਕੇਤੇ ਮਾਰਿ ਲਏ ਬੀਰ ਰਨ ਹੂੰ ਕੀ ਭੂਮਿ ਹੂੰ ਤੇ ਪੈਗੁ ਨ ਟਰਤ ਹੈ ॥
केते भाजि गए अरि केते मारि लए बीर रन हूं की भूमि हूं ते पैगु न टरत है ॥

बहवः शत्रवः पलायिताः, बहवः हताः,

ਸੈਥੀ ਜਮਦਾਰ ਲੈ ਸਰਾਸਨ ਗਦਾ ਤ੍ਰਿਸੂਲ ਦੁਜਨ ਕੀ ਸੈਨਾ ਬੀਚ ਐਸੇ ਬਿਚਰਤ ਹੈ ॥
सैथी जमदार लै सरासन गदा त्रिसूल दुजन की सैना बीच ऐसे बिचरत है ॥

परन्तु तदपि अयं योद्धा खड्गं, परशुं, धनुषं, गदां, शूलादिकं हस्तेषु दृढतया गृहीत्वा शत्रुसेना सह गच्छति स्म

ਆਗੇ ਹੁਇ ਲਰਤ ਪਗ ਪਾਛੇ ਨ ਕਰਤ ਡਗ ਕਬੂੰ ਦੇਖੀਯਤ ਕਬੂੰ ਦੇਖਿਓ ਨ ਪਰਤ ਹੈ ॥੧੪੧੮॥
आगे हुइ लरत पग पाछे न करत डग कबूं देखीयत कबूं देखिओ न परत है ॥१४१८॥

सः अग्रे गच्छन् युद्धं कुर्वन् अस्ति, पश्चात् पदं अपि न निवर्तयति, राजा खरागसिंहः एतावत् द्रुतगतिः यत् कदाचित् सः दृश्यते, कदाचित् सः न दृश्यते।१४१८।

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविस्य भाषणम् : १.

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਖੜਗ ਸਿੰਘ ਬਹੁ ਰਾਛਸ ਮਾਰੇ ਕੋਪ ਹੁਇ ॥
खड़ग सिंघ बहु राछस मारे कोप हुइ ॥

खड़गसिंहः क्रुद्धः भूत्वा अनेकराक्षसान् मारितवान्

ਰਹੇ ਮਨੋ ਮਤਵਾਰੇ ਰਨ ਕੀ ਭੂਮਿ ਸੁਇ ॥
रहे मनो मतवारे रन की भूमि सुइ ॥

खड़गसिंहः क्रोधेन बहूनि राक्षसान् हत्वा ते सर्वे मत्ताः सुप्ताः च रणक्षेत्रे दृश्यन्ते स्म

ਜੀਅਤ ਬਚੇ ਤੇ ਭਾਜੇ ਤ੍ਰਾਸ ਬਢਾਇ ਕੈ ॥
जीअत बचे ते भाजे त्रास बढाइ कै ॥

(ये) जीविताः भयेन पलायिताः

ਹੋ ਜਦੁਪਤਿ ਤੀਰ ਪੁਕਾਰੇ ਸਬ ਹੀ ਆਇ ਕੈ ॥੧੪੧੯॥
हो जदुपति तीर पुकारे सब ही आइ कै ॥१४१९॥

ये जीविताः, ते भयेन पलायिताः सर्वे आगत्य कृष्णस्य पुरतः शोचन्ति स्म।1419।

ਕਾਨ੍ਰਹ ਜੂ ਬਾਚ ॥
कान्रह जू बाच ॥

कृष्णस्य वाक् : १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤਬ ਬ੍ਰਿਜਪਤਿ ਸਬ ਸੈਨ ਕਉ ਐਸੇ ਕਹਿਯੋ ਸੁਨਾਇ ॥
तब ब्रिजपति सब सैन कउ ऐसे कहियो सुनाइ ॥

अथ श्रीकृष्णः सर्वसेनामुक्त्वा एवमुवाच।

ਕੋ ਲਾਇਕ ਭਟ ਕਟਕ ਮੈ ਲਰੈ ਜੁ ਯਾ ਸੰਗ ਜਾਇ ॥੧੪੨੦॥
को लाइक भट कटक मै लरै जु या संग जाइ ॥१४२०॥

तदा कृष्णः तस्याः श्रवणान्तर्गतं सेनाम् अवदत्, मम सेनायाः सः व्यक्तिः कोऽस्ति यः खरागसिंहेन सह युद्धं कर्तुं समर्थः अस्ति ?१४२०।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਸ੍ਰੀ ਜਦੁਪਤਿ ਕੇ ਬੀਰ ਦੁਇ ਨਿਕਸੇ ਅਤਿ ਕੋਪ ਹੁਇ ॥
स्री जदुपति के बीर दुइ निकसे अति कोप हुइ ॥

कृष्णस्य योद्धौ द्वे अत्यन्तं क्रोधं निर्गतौ |

ਮਹਾਰਥੀ ਰਨਧੀਰ ਇੰਦ੍ਰ ਤੁਲਿ ਬਿਕ੍ਰਮ ਜਿਨੈ ॥੧੪੨੧॥
महारथी रनधीर इंद्र तुलि बिक्रम जिनै ॥१४२१॥

उभौ प्रतापौ वीरौ योद्धौ शक्रसदृशौ महाबलौ।1421।।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸਿੰਘ ਝੜਾਝੜ ਝੂਝਨ ਸਿੰਘ ਗਏ ਤਿਹ ਸਾਮੁਹੇ ਲੈ ਸੁ ਘਨੋ ਦਲੁ ॥
सिंघ झड़ाझड़ झूझन सिंघ गए तिह सामुहे लै सु घनो दलु ॥

झारझरसिंहः जुझानसिंहः च सुसैन्यं स्वैः सह गृहीत्वा तस्य पुरतः गतवन्तौ

ਘੋਰਨ ਕੀ ਖੁਰ ਬਾਰ ਬਜੈ ਭੂਅ ਕੰਪ ਉਠੀ ਅਰੁ ਸਤਿ ਰਸਾਤਲੁ ॥
घोरन की खुर बार बजै भूअ कंप उठी अरु सति रसातलु ॥

अश्वानां खुरस्वरैः सर्वे सप्त पातालाः पृथिवी च कम्पिताः