धनुर्बाणहस्तेषु जग्राह महाक्रोधमानसः
आकृष्य धनुः कर्णे शत्रुहृदयं बाणेन।
कर्णं यावत् धनुः आकृष्य शत्रुहृदयं छिद्रं प्रविश्य सर्प इव विदारितवान्।1411।
शत्रून् हत्वा शत्रुः खड्गेन वधं चकार
युद्धस्य कारणात् पृथिव्यां रक्तं प्रवाहितुं आरब्धं, शरीराणि च निर्जीवं कृत्वा भूमौ पातितवान्
तस्य दृश्यस्य सौन्दर्यस्य उपमा कविना (तस्य) मुखात् उक्तम्,
अस्य दृश्यस्य वर्णनं कुर्वन् कविः कथयति यत् ते खड्गेन न आहताः अपि तु यमदण्डात् पातिताः इति भासते।१४१२।
यदा अयं राक्षसः हतः तदा राक्षससेना क्रोधेन तस्य उपरि पतिता
तेषां आगमनसमये सः विभिन्नैः शस्त्रैः युद्धम् आरब्धवान्
तस्मिन् स्थाने बहवः राक्षसाः क्षतिग्रस्ताः अभवन्, खड़गसिंहः अपि बहुव्रणान् प्राप्नोत्
व्रणपीडां सहन् राजा युद्धं कृत्वा व्रणं न प्रकाशितवान्।1413।
क्रोधवृद्ध्या तस्य उपरि सर्वे दानवाः पतिताः |
धनुर्बाणगदाखड्गादिकं गृहीत्वा खड्गान् अपि स्कन्धात् बहिः आकृष्य
क्रोधाग्नौ तेषां प्राणशक्तिः वर्धिता, तेषां अङ्गाः देवः प्रेरितवान्
सुवर्णशरीरं सुवर्णकार इव नृपते प्रहारं कुर्वन्ति स्म।1414।
ये (राक्षसाः) राज्ञा (खरगसिंह) सह युद्धं कृतवन्तः ते सर्वे (तत्र) विध्वंसिताः।
ये राज्ञा सह युद्धं कृतवन्तः ते सर्वे हताः, शेषशत्रून् वधार्थं सः स्वशस्त्राणि हस्तेषु गृहीतवान्
अथ स राजा धनुर्बाणहस्ते आदाय शत्रुशरीराणां वंचनाम् अकरोत् ।
धनुर्बाणहस्ते गृहीत्वा राजानः शिरःशरीरं कृतवन्तः, ये अद्यापि तेन सह युद्धं कुर्वन्तः आसन्, ते सर्वे नष्टाः अभवन्।१४१५।
एकः अतिबृहत् राक्षसयोद्धा आसीत्, यः अत्यन्तं क्रोधः राजानं बहु बाणान् विसर्जितवान्
एते बाणाः अन्तिमान्तपर्यन्तं राज्ञः शरीरे प्रविशन्ति स्म
अथ राजा महाक्रोधः शत्रुं शूलं विद्युद् इव शरीरं प्रविष्टम्
गरुडस्य भयात् नागराजः वने निगूढः आगतः इति भासते स्म ।१४१६ ।
साङ्गः प्रादुर्भूतमात्रेण (सः) प्राणान् त्यक्त्वा अन्यः (विशालः) अपि (आसीत्) तं खड्गेन अपि छिनत्ति स्म।
सः अन्तिमं निःश्वासं गृहीतवान्, यदा सः शूलेन आहतः अभवत् तथा च राजा खड़गसिंहः महता क्रोधेन खड्गेन अन्येषां उपरि स्वस्य प्रहारं कृतवान्
त्रिंशत् दैत्यान् जघान तस्मिन् स्थाने यत्र ते युद्धे स्थिताः आसन्
शक्रवज्रप्रहृताः मृताः पर्वताः इव निर्प्राणाः स्थिताः।1417।
कबिट्
अनेकासुरबाहुः छिन्नानि बहूनि शत्रुणां शिरसा च
बहवः शत्रवः पलायिताः, बहवः हताः,
परन्तु तदपि अयं योद्धा खड्गं, परशुं, धनुषं, गदां, शूलादिकं हस्तेषु दृढतया गृहीत्वा शत्रुसेना सह गच्छति स्म
सः अग्रे गच्छन् युद्धं कुर्वन् अस्ति, पश्चात् पदं अपि न निवर्तयति, राजा खरागसिंहः एतावत् द्रुतगतिः यत् कदाचित् सः दृश्यते, कदाचित् सः न दृश्यते।१४१८।
कविस्य भाषणम् : १.
अरिल्
खड़गसिंहः क्रुद्धः भूत्वा अनेकराक्षसान् मारितवान्
खड़गसिंहः क्रोधेन बहूनि राक्षसान् हत्वा ते सर्वे मत्ताः सुप्ताः च रणक्षेत्रे दृश्यन्ते स्म
(ये) जीविताः भयेन पलायिताः
ये जीविताः, ते भयेन पलायिताः सर्वे आगत्य कृष्णस्य पुरतः शोचन्ति स्म।1419।
कृष्णस्य वाक् : १.
दोहरा
अथ श्रीकृष्णः सर्वसेनामुक्त्वा एवमुवाच।
तदा कृष्णः तस्याः श्रवणान्तर्गतं सेनाम् अवदत्, मम सेनायाः सः व्यक्तिः कोऽस्ति यः खरागसिंहेन सह युद्धं कर्तुं समर्थः अस्ति ?१४२०।
सोर्था
कृष्णस्य योद्धौ द्वे अत्यन्तं क्रोधं निर्गतौ |
उभौ प्रतापौ वीरौ योद्धौ शक्रसदृशौ महाबलौ।1421।।
स्वय्या
झारझरसिंहः जुझानसिंहः च सुसैन्यं स्वैः सह गृहीत्वा तस्य पुरतः गतवन्तौ
अश्वानां खुरस्वरैः सर्वे सप्त पातालाः पृथिवी च कम्पिताः