श्रीकृष्णस्य पुत्रः (प्रदुमनः) एतत् श्रुत्वा अतीव क्रुद्धः अभवत्।
इति वचनं श्रुत्वा कृष्णपुत्रः अत्यन्तं क्रुद्धः सन् धनुः बाणगदाग्रहणं कृत्वा शत्रुवधार्थम् अचलत्
यत्र तस्य शत्रुस्य गृहम् आसीत्, तस्य द्वारं गत्वा (इदं) वचनं पठतु,
सः स्वस्थानं प्राप्य शत्रुं आह्वानं कर्तुं आरब्धवान्, “यः भवता समुद्रे क्षिप्तः, सः इदानीं भवता सह युद्धं कर्तुं आगतः।२०२६।
यदा कृष्णपुत्रः एतानि वचनानि उक्तवान् तदा शम्बरः गदा सहितं शस्त्राणि धारयन् अग्रे आगतः
सः युद्धस्य मानदण्डान् पुरतः स्थापयन् युद्धं आरब्धवान्
सः युद्धात् न पलाय्य प्रद्युम्नं युद्धनिरोधाय भयभीतान् कर्तुं प्रवृत्तः
कविस्य श्यामस्य मते एवं प्रकारेण तत्रैव अयं युद्धः अचलत्।२०२७।
यदा तस्मिन् स्थाने बहु युद्धं जातम्, तदा (तदा) शत्रुः पलाय्य गगनं गतः।
यदा तत्र घोरयुद्धं प्रचलति स्म तदा शत्रुः वञ्चकरूपेण आकाशं प्राप्य ततः कृष्णपुत्रस्य उपरि शिलावृष्टिं कृतवान्
सः (प्रधुमन्) तान् शिलान् एकैकशः बाणेन निपातितवान्।
प्रद्युम्नः तान् शिलान् बाणैः अहानिकारकं कृत्वा शस्त्रैः तस्य शरीरं विदारयित्वा भूमौ पतितः।२०२८।
प्रद्युम्नः खड्गं झटकाभिः प्रहृत्य शम्बरस्य शिरः छित्त्वा अधः क्षिप्तवान्
तादृशं शौर्यं दृष्ट्वा देवाः प्रशंसन्ति स्म |
अचेतनं कृत्वा तं भुवि पातयत्
एकेन खड्गप्रहारेन शम्बरं कृष्णपुत्राय ब्रावो।२०२९।
अत्र श्रीबचित्रनाटकग्रन्थस्य कृष्णावतारस्य प्रदुमनस्य प्रदुमनस्य प्रदुमनेन साम्बरस्य पराजयेन ततः प्रदुमनेन साम्बरस्य विनाशेन च अध्यायः समाप्तः।
बचित्तरनाटके कृष्णावतारे 'शंबरदैत्येन प्रद्युम्नहरणवर्णनं प्रद्युम्नवधं च' इति अध्यायस्य समाप्तिः।
दोहरा
तं हत्वा प्रदुमान् स्वगृहम् आगतः ।
तं हत्वा प्रद्युम्नः स्वगृहम् आगतः, तदा रतिः भर्तुः मिलित्वा अत्यन्तं प्रसन्ना अभवत्।२०३०।
(सा) आत्मानं Ill (ततः) आरुह्य पतिं (Pruduman) तस्याः उपरि आरुह्य।
संस्कृतिरूपेण परिणमयित्वा पतिं आरुह्य तं वहन् रुक्मणिप्रासादं प्राप्तवती।२०३१।
स्वय्या