श्री दसम् ग्रन्थः

पुटः - 500


ਸੁਤ ਕਾਨ੍ਰਹ ਕੇ ਯੌ ਬਤੀਯਾ ਸੁਨਿ ਕੈ ਆਪਨੇ ਚਿਤ ਮੈ ਅਤਿ ਕ੍ਰੋਧ ਬਢਾਯੋ ॥
सुत कान्रह के यौ बतीया सुनि कै आपने चित मै अति क्रोध बढायो ॥

श्रीकृष्णस्य पुत्रः (प्रदुमनः) एतत् श्रुत्वा अतीव क्रुद्धः अभवत्।

ਬਾਨ ਕਮਾਨ ਕ੍ਰਿਪਾਨ ਗਦਾ ਗਹਿ ਕੈ ਅਰਿ ਕੇ ਬਧ ਕਾਰਨ ਧਾਯੋ ॥
बान कमान क्रिपान गदा गहि कै अरि के बध कारन धायो ॥

इति वचनं श्रुत्वा कृष्णपुत्रः अत्यन्तं क्रुद्धः सन् धनुः बाणगदाग्रहणं कृत्वा शत्रुवधार्थम् अचलत्

ਧਾਮ ਜਹਾ ਤਿਹ ਬੈਰੀ ਕੋ ਥੇ ਤਿਹ ਦ੍ਵਾਰ ਪੈ ਜਾਇ ਕੈ ਬੈਨ ਸੁਨਾਯੋ ॥
धाम जहा तिह बैरी को थे तिह द्वार पै जाइ कै बैन सुनायो ॥

यत्र तस्य शत्रुस्य गृहम् आसीत्, तस्य द्वारं गत्वा (इदं) वचनं पठतु,

ਜਾਹਿ ਕਉ ਸਿੰਧੁ ਮੈ ਡਾਰ ਦਯੋ ਅਬ ਸੋ ਤੁਹਿ ਸੋ ਲਰਬੇ ਕਹੁ ਆਯੋ ॥੨੦੨੬॥
जाहि कउ सिंधु मै डार दयो अब सो तुहि सो लरबे कहु आयो ॥२०२६॥

सः स्वस्थानं प्राप्य शत्रुं आह्वानं कर्तुं आरब्धवान्, “यः भवता समुद्रे क्षिप्तः, सः इदानीं भवता सह युद्धं कर्तुं आगतः।२०२६।

ਯੌ ਜਬ ਬੈਨ ਕਹੁ ਸੁਤ ਸ੍ਯਾਮ ਤੋ ਸੰਬਰ ਸਸਤ੍ਰ ਗਦਾ ਗਹਿ ਆਯੋ ॥
यौ जब बैन कहु सुत स्याम तो संबर ससत्र गदा गहि आयो ॥

यदा कृष्णपुत्रः एतानि वचनानि उक्तवान् तदा शम्बरः गदा सहितं शस्त्राणि धारयन् अग्रे आगतः

ਜੈਸੇ ਕਹੀ ਬਿਧਿ ਜੁਧਹਿ ਕੀ ਤਿਹ ਭਾਤਿ ਸੋ ਤਾਹੀ ਨੇ ਜੁਧ ਮਚਾਯੋ ॥
जैसे कही बिधि जुधहि की तिह भाति सो ताही ने जुध मचायो ॥

सः युद्धस्य मानदण्डान् पुरतः स्थापयन् युद्धं आरब्धवान्

ਆਪ ਭਜਿਯੋ ਨਹਿ ਤਾ ਭੂਅ ਤੇ ਨਹਿ ਵਾਹਿ ਕਉ ਤ੍ਰਾਸ ਦੈ ਪੈਗੁ ਭਜਾਯੋ ॥
आप भजियो नहि ता भूअ ते नहि वाहि कउ त्रास दै पैगु भजायो ॥

सः युद्धात् न पलाय्य प्रद्युम्नं युद्धनिरोधाय भयभीतान् कर्तुं प्रवृत्तः

ਆਹਵ ਯਾ ਬਿਧਿ ਹੋਤ ਭਯੋ ਕਹਿ ਕੈ ਇਹ ਭਾਤ ਸੋ ਸ੍ਯਾਮ ਸੁਨਾਯੋ ॥੨੦੨੭॥
आहव या बिधि होत भयो कहि कै इह भात सो स्याम सुनायो ॥२०२७॥

कविस्य श्यामस्य मते एवं प्रकारेण तत्रैव अयं युद्धः अचलत्।२०२७।

ਅਤਿ ਹੀ ਤਿਹ ਠਾ ਜਬ ਮਾਰ ਮਚੀ ਅਰਿ ਜਾਤ ਭਯੋ ਨਭਿ ਮੈ ਛਲੁ ਕੈ ਕੈ ॥
अति ही तिह ठा जब मार मची अरि जात भयो नभि मै छलु कै कै ॥

यदा तस्मिन् स्थाने बहु युद्धं जातम्, तदा (तदा) शत्रुः पलाय्य गगनं गतः।

ਲੈ ਕਰਿ ਪਾਹਨ ਬ੍ਰਿਸਟ ਕਰੀ ਸੁਤ ਸ੍ਯਾਮ ਕੇ ਪੈ ਅਤਿ ਕ੍ਰੁਧਤ ਹ੍ਵੈ ਕੈ ॥
लै करि पाहन ब्रिसट करी सुत स्याम के पै अति क्रुधत ह्वै कै ॥

यदा तत्र घोरयुद्धं प्रचलति स्म तदा शत्रुः वञ्चकरूपेण आकाशं प्राप्य ततः कृष्णपुत्रस्य उपरि शिलावृष्टिं कृतवान्

ਸੋ ਇਨ ਪਾਹਨ ਬਿਅਰਥ ਕਰੇ ਤਿਨ ਕੋ ਸਰ ਏਕਹਿ ਏਕ ਲਗੈ ਹੈ ॥
सो इन पाहन बिअरथ करे तिन को सर एकहि एक लगै है ॥

सः (प्रधुमन्) तान् शिलान् एकैकशः बाणेन निपातितवान्।

ਸਸਤ੍ਰਨ ਸੋ ਤਿਹ ਕੋ ਤਨ ਬੇਧ ਕੈ ਭੂਮਿ ਡਰਿਓ ਅਤਿ ਰੋਸ ਬਢੈ ਕੈ ॥੨੦੨੮॥
ससत्रन सो तिह को तन बेध कै भूमि डरिओ अति रोस बढै कै ॥२०२८॥

प्रद्युम्नः तान् शिलान् बाणैः अहानिकारकं कृत्वा शस्त्रैः तस्य शरीरं विदारयित्वा भूमौ पतितः।२०२८।

ਅਸਿ ਐਚਿ ਝਟਾਕ ਲਯੋ ਕਟਿ ਤੇ ਸਿਰਿ ਸੰਬਰ ਕੈ ਸੁ ਝਟਾਕ ਦੇ ਝਾਰਿਯੋ ॥
असि ऐचि झटाक लयो कटि ते सिरि संबर कै सु झटाक दे झारियो ॥

प्रद्युम्नः खड्गं झटकाभिः प्रहृत्य शम्बरस्य शिरः छित्त्वा अधः क्षिप्तवान्

ਦੇਵਨ ਕੇ ਗਨ ਹੇਰਤ ਜੇ ਤਿਨ ਪਉਰਖ ਦੇਖ ਕੈ ਧੰਨਿ ਉਚਾਰਿਯੋ ॥
देवन के गन हेरत जे तिन पउरख देख कै धंनि उचारियो ॥

तादृशं शौर्यं दृष्ट्वा देवाः प्रशंसन्ति स्म |

ਭੂਮਿ ਗਿਰਾਇ ਦਯੋ ਕੈ ਬਿਮੁਛਿਤ ਸ੍ਰੋਨ ਸੰਬੂਹ ਧਰਾ ਪੈ ਬਿਥਾਰਿਯੋ ॥
भूमि गिराइ दयो कै बिमुछित स्रोन संबूह धरा पै बिथारियो ॥

अचेतनं कृत्वा तं भुवि पातयत्

ਕਾਨ੍ਰਹ ਕੋ ਪੂਤ ਸਪੂਤ ਭਯੋ ਜਿਨਿ ਏਕ ਕ੍ਰਿਪਾਨ ਤੇ ਸੰਬਰ ਮਾਰਿਯੋ ॥੨੦੨੯॥
कान्रह को पूत सपूत भयो जिनि एक क्रिपान ते संबर मारियो ॥२०२९॥

एकेन खड्गप्रहारेन शम्बरं कृष्णपुत्राय ब्रावो।२०२९।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਪਰਦੁਮਨ ਸੰਬਰ ਦੈਤ ਹਰਿ ਲੈ ਗਯੋ ਇਤ ਸੰਬਰ ਕੋ ਪਰਦੁਮਨ ਬਧ ਕੀਓ ਧਿਆਇ ਸਮਾਪਤਮ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे परदुमन संबर दैत हरि लै गयो इत संबर को परदुमन बध कीओ धिआइ समापतम ॥

अत्र श्रीबचित्रनाटकग्रन्थस्य कृष्णावतारस्य प्रदुमनस्य प्रदुमनस्य प्रदुमनेन साम्बरस्य पराजयेन ततः प्रदुमनेन साम्बरस्य विनाशेन च अध्यायः समाप्तः।

ਅਥ ਪਰਦੁਮਨ ਸੰਬਰ ਕੋ ਬਧਿ ਰੁਕਮਿਨ ਕੋ ਮਿਲੇ ॥
अथ परदुमन संबर को बधि रुकमिन को मिले ॥

बचित्तरनाटके कृष्णावतारे 'शंबरदैत्येन प्रद्युम्नहरणवर्णनं प्रद्युम्नवधं च' इति अध्यायस्य समाप्तिः।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤਿਹ ਕੋ ਬਧ ਕੈ ਪਰਦੁਮਨਿ ਆਯੋ ਆਪਨੇ ਗ੍ਰੇਹ ॥
तिह को बध कै परदुमनि आयो आपने ग्रेह ॥

तं हत्वा प्रदुमान् स्वगृहम् आगतः ।

ਰਤਿ ਆਪਨੇ ਪਤਿ ਸੰਗਿ ਤਬੈ ਕਹਿਓ ਬਢੈ ਕੈ ਨੇਹ ॥੨੦੩੦॥
रति आपने पति संगि तबै कहिओ बढै कै नेह ॥२०३०॥

तं हत्वा प्रद्युम्नः स्वगृहम् आगतः, तदा रतिः भर्तुः मिलित्वा अत्यन्तं प्रसन्ना अभवत्।२०३०।

ਚੀਲਿ ਆਪ ਹੁਇ ਆਪਨੇ ਊਪਰਿ ਪਤਹਿ ਚੜਾਇ ॥
चीलि आप हुइ आपने ऊपरि पतहि चड़ाइ ॥

(सा) आत्मानं Ill (ततः) आरुह्य पतिं (Pruduman) तस्याः उपरि आरुह्य।

ਰੁਕਮਿਨਿ ਕੋ ਗ੍ਰਿਹ ਥੋ ਜਹਾ ਤਹਿ ਹੀ ਪਹੁੰਚੀ ਆਇ ॥੨੦੩੧॥
रुकमिनि को ग्रिह थो जहा तहि ही पहुंची आइ ॥२०३१॥

संस्कृतिरूपेण परिणमयित्वा पतिं आरुह्य तं वहन् रुक्मणिप्रासादं प्राप्तवती।२०३१।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या