श्री दसम् ग्रन्थः

पुटः - 755


ਨਾਮ ਤੁਫੰਗ ਚੀਨ ਚਿਤਿ ਲੀਜੈ ॥੭੪੬॥
नाम तुफंग चीन चिति लीजै ॥७४६॥

एवं च मनसि तुपकनामानि परिचिनुहि।७४६।

ਨੈਨੋਤਮ ਪਦ ਆਦਿ ਉਚਾਰੋ ॥
नैनोतम पद आदि उचारो ॥

नैनोताम्' (सूक्ष्मचिह्नयुक्तमृगः) इति शब्दं आदौ स्थापयतु।

ਨਾਇਕ ਪਦ ਪਾਛੇ ਦੇ ਡਾਰੋ ॥
नाइक पद पाछे दे डारो ॥

ततः 'नायकः' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਬਖਾਨੋ ॥
सत्रु सबद कहु बहुरि बखानो ॥

ततः शत्रुशब्दं जपन्तु ।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਜੀਅ ਜਾਨੋ ॥੭੪੭॥
नाम तुपक के सभ जीअ जानो ॥७४७॥

“नयनोतं” इति शब्दं वदन् “नायक” “शत्रु” इति शब्दान् योजयन्तु, ततः मनसि तुपकस्य नामानि परिचिनुत।७४७।

ਦ੍ਰਿਗੀ ਸਬਦ ਕੋ ਆਦਿ ਬਖਾਨੋ ॥
द्रिगी सबद को आदि बखानो ॥

प्रथम जप 'दृगि' (सुन्दर नेत्र मृग)।

ਤਾ ਪਾਛੇ ਨਾਇਕ ਪਦ ਠਾਨੋ ॥
ता पाछे नाइक पद ठानो ॥

तदनन्तरं 'नायक' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰੋ ਦੀਜੈ ॥
सत्रु सबद कहु बहुरो दीजै ॥

ततः 'सत्रु' इति शब्दं स्थापयतु।

ਨਾਮ ਤੁਫੰਗ ਚੀਨ ਚਿਤਿ ਲੀਜੈ ॥੭੪੮॥
नाम तुफंग चीन चिति लीजै ॥७४८॥

प्रथमं “मृगी” इति शब्दं वदन्, ततः “नायक” “शत्रु” इति शब्दान् योजयित्वा, ततः मनसि तुपकस्य नामानि परिचिनुत।७४८।

ਚਖੀ ਸਬਦ ਕੋ ਆਦਿ ਉਚਾਰੋ ॥
चखी सबद को आदि उचारो ॥

चखी' (सुन्दरलोचना मृगः) इति शब्दस्य उच्चारणं प्रथमं कुरुत।

ਤਾ ਪਾਛੇ ਪਤਿ ਪਦ ਦੇ ਡਾਰੋ ॥
ता पाछे पति पद दे डारो ॥

ततः 'पतिः' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨੋ ॥
सत्रु सबद को बहुरि बखानो ॥

ततः शत्रुशब्दं जपन्तु ।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨੋ ॥੭੪੯॥
सभ स्री नाम तुपक के जानो ॥७४९॥

प्रथमं “चक्खि” इति शब्दं वदन् ततः “रिपु” “शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि अवगन्तुम्।७४९।

ਮ੍ਰਿਗੀ ਅਧਿਪ ਕੋ ਆਦਿ ਉਚਾਰੋ ॥
म्रिगी अधिप को आदि उचारो ॥

मृगी अधिप' (मृगस्य पतिः, मृगः) इति प्रथमं उच्चारणं कुरुत।

ਤਾ ਪਾਛੇ ਪਤਿ ਪਦ ਦੇ ਡਾਰੋ ॥
ता पाछे पति पद दे डारो ॥

ततः 'पतिः' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨੋ ॥
सत्रु सबद को बहुरि बखानो ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਪਹਿਚਾਨੋ ॥੭੫੦॥
नाम तुपक के सभ पहिचानो ॥७५०॥

मृगि-आधिप् इति वचनं वदन् पतिः शत्रुशब्दं च योजयित्वा एवं तुपकस्य सर्वाणि नामानि परिचिनुत।७५०।

ਮ੍ਰਿਗੀਰਾਟ ਸਬਦਾਦਿ ਭਨਿਜੈ ॥
म्रिगीराट सबदादि भनिजै ॥

प्रथमं 'मृगीरत्' इति शब्दं वदतु।

ਤਾ ਪਾਛੇ ਪਤਿ ਪਦ ਕਹੁ ਦਿਜੈ ॥
ता पाछे पति पद कहु दिजै ॥

ततः 'पतिः' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਅੰਤਿ ਉਚਾਰੋ ॥
सत्रु सबद को अंति उचारो ॥

अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਜੀਅ ਧਾਰੋ ॥੭੫੧॥
नाम तुपक के सभ जीअ धारो ॥७५१॥

प्रथमं मृगि-राट्” इति वचनं उच्चारयित्वा ततः “पति शत्रु” इति वदन्तु, एवं तुपकस्य नामानि अवगच्छन्तु।७५१।

ਮ੍ਰਿਗੀ ਇੰਦ੍ਰ ਸਬਦਾਦਿ ਬਖਾਨੋ ॥
म्रिगी इंद्र सबदादि बखानो ॥

``मृगी इन्द्र'' इत्यादि शब्द आदौ स्थापयतु।

ਤਾ ਪਾਛੇ ਨਾਇਕ ਪਦ ਠਾਨੋ ॥
ता पाछे नाइक पद ठानो ॥

प्रथमं मृगी-इन्द्रशब्दान् उच्चारयित्वा नायकशब्दं योजयन्तु ।

ਤਾ ਪਾਛੇ ਰਿਪੁ ਸਬਦ ਭਨੀਜੈ ॥
ता पाछे रिपु सबद भनीजै ॥

अथ 'रिपु' इति वचनम् ।

ਨਾਮ ਤੁਫੰਗ ਚੀਨ ਚਿਤਿ ਲੀਜੈ ॥੭੫੨॥
नाम तुफंग चीन चिति लीजै ॥७५२॥

तदनन्तरं “रिपु” इति वदन् तुपकस्य सर्वाणि नामानि परिचिनोतु।७५२।

ਮ੍ਰਿਗੀ ਏਸਰ ਕੋ ਆਦਿ ਉਚਰੀਐ ॥
म्रिगी एसर को आदि उचरीऐ ॥

मृगि आसेर्' (मृग) शब्दस्य उच्चारणं प्रथमं कुरुत।

ਤਾ ਪਾਛੇ ਪਤਿ ਪਦ ਦੇ ਡਰੀਐ ॥
ता पाछे पति पद दे डरीऐ ॥

“मृगेश्वर” शब्दं प्रथमं उच्चारय, “पति शत्रु” इति शब्दं वदतु ।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਅੰਤਿ ਬਖਾਨੋ ॥
सत्रु सबद को अंति बखानो ॥

अन्ते 'सत्रु' इति शब्दं स्थापयतु।

ਨਾਮ ਤੁਫੰਗ ਸਕਲ ਪਹਿਚਾਨੋ ॥੭੫੩॥
नाम तुफंग सकल पहिचानो ॥७५३॥

अथ तुपकस्य सर्वाणि नामानि परिचिनोतु।७५३।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਮ੍ਰਿਗੀਰਾਜ ਕੋ ਆਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
म्रिगीराज को आदि उचारन कीजीऐ ॥

प्रथम उच्चारण 'मृगिराज' (सिंह) (शब्द)।

ਤਾ ਕੇ ਪਾਛੇ ਨਾਇਕ ਪਦ ਕਹਿ ਦੀਜੀਐ ॥
ता के पाछे नाइक पद कहि दीजीऐ ॥

तदनन्तरं 'नायक' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਬਖਾਨੀਯੋ ॥
सत्रु सबद को ता के अंति बखानीयो ॥

ततः तस्य अन्ते शत्रुशब्दं पठन्तु।

ਹੋ ਨਾਮ ਤੁਪਕ ਕੈ ਸਕਲ ਚਤੁਰ ਪਹਿਚਾਨੀਯੋ ॥੭੫੪॥
हो नाम तुपक कै सकल चतुर पहिचानीयो ॥७५४॥

प्रथमं “मृगिराज” शब्दं वदन्, ततः “नायक” शब्दं उच्चारयित्वा ततः अन्ते “शत्रु” इति शब्दं योजयित्वा हे ज्ञानिनः! तुपकस्य सर्वाणि नामानि पुनः परिचिनोतु।754.

ਮ੍ਰਿਗਿਜ ਸਬਦ ਕੋ ਮੁਖ ਤੇ ਆਦਿ ਬਖਾਨੀਐ ॥
म्रिगिज सबद को मुख ते आदि बखानीऐ ॥

प्रथमं मुखेन 'मृगिज' (मृगस्य बालकः, मृगस्य) इति वदन्तु।

ਤਾ ਕੇ ਪਾਛੇ ਨਾਇਕ ਪਦ ਕੋ ਠਾਨੀਐ ॥
ता के पाछे नाइक पद को ठानीऐ ॥

ततः 'नायकः' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਉਚਾਰੀਐ ॥
सत्रु सबद को ता के अंति उचारीऐ ॥

तदन्ते 'सत्रु' इति वचनम् ।

ਹੋ ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਹੀ ਚਤੁਰ ਬਿਚਾਰੀਐ ॥੭੫੫॥
हो नाम तुपक के सभ ही चतुर बिचारीऐ ॥७५५॥

आदौ “मृगज” इति शब्दं वदन् ततः “नायक” “शत्रु” इति शब्दान् उच्चारयन् हे ज्ञानिनः ! तुपकस्य नामानि अवगच्छन्ति।७५५।

ਮੁਖ ਤੇ ਪ੍ਰਥਮ ਮ੍ਰਿਗੀ ਸੁ ਸਬਦ ਕੋ ਭਾਖੀਐ ॥
मुख ते प्रथम म्रिगी सु सबद को भाखीऐ ॥

मुखपूर्वं मृगिशब्दस्य उच्चारणं कुर्वन्तु।

ਤਾ ਕੇ ਪਾਛੇ ਨਾਇਕ ਪਦ ਕੋ ਰਾਖੀਐ ॥
ता के पाछे नाइक पद को राखीऐ ॥

(ततः) तदनन्तरं 'नायक' इति शब्दं स्थापयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਉਚਾਰੀਐ ॥
सत्रु सबद को ता के अंति उचारीऐ ॥

तदन्ते 'सत्रु' इति वचनम् ।

ਹੋ ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਚਤੁਰ ਚਿਤਿ ਧਾਰੀਐ ॥੭੫੬॥
हो नाम तुपक के सकल चतुर चिति धारीऐ ॥७५६॥

प्रथमं “मृगी” इति शब्दं, “नायक” इति शब्दं स्थापयित्वा तदनन्तरं “शत्रुः” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि मनसि अवगम्यन्ते।७५६।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮ੍ਰਿਗੀ ਅਨੁਜ ਕੋ ਆਦਿ ਉਚਾਰੋ ॥
म्रिगी अनुज को आदि उचारो ॥

प्रथमं 'मृगि अनुज' (मृगस्य अनुजः) (शब्दः) इति वदन्तु।

ਤਾ ਪਾਛੇ ਨਾਇਕ ਪਦ ਡਾਰੋ ॥
ता पाछे नाइक पद डारो ॥

ततः 'नायकः' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਪ੍ਰਮਾਨਹੁ ॥
सत्रु सबद को बहुरि प्रमानहु ॥

ततः 'सत्रु' इति वचनम् ।

ਨਾਮ ਤੁਫੰਗ ਸਕਲ ਜੀਅ ਜਾਨਹੁ ॥੭੫੭॥
नाम तुफंग सकल जीअ जानहु ॥७५७॥

प्रथमं “मृगि-अनुज” इति स्थापयित्वा तदनन्तरं “नायक” “शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञायन्ते।७५७।

ਮ੍ਰਿਗੀ ਅਨੁਜ ਕੋ ਆਦਿ ਉਚਾਰੋ ॥
म्रिगी अनुज को आदि उचारो ॥

प्रथमं 'मृगी अनुज' इति वचनम् ।