श्री दसम् ग्रन्थः

पुटः - 404


ਸੁ ਨਿਸੰਕ ਤਬੈ ਰਨ ਬੀਚ ਪਰਿਯੋ ਅਰਿ ਕੋ ਬਰ ਕੈ ਹਨਿ ਸੈਨ ਦਯੋ ॥
सु निसंक तबै रन बीच परियो अरि को बर कै हनि सैन दयो ॥

कृष्णः पुनः धनुर्बाणहस्ते गृहीत्वा शत्रुसैन्यं युद्धक्षेत्रे नाशयति स्म

ਧਨੁ ਸੋ ਜਿਮ ਤੂਲਿ ਧੁਨੈ ਧੁਨੀਯਾ ਦਲ ਤ੍ਰਯੋ ਸਿਤ ਬਾਨਨ ਸੋ ਧੁਨਿਯੋ ॥
धनु सो जिम तूलि धुनै धुनीया दल त्रयो सित बानन सो धुनियो ॥

यथा कपासस्य कार्डरः तत् कार्डं करोति तथा कृष्णः शत्रुस्य सेनायाः कार्डं कृतवान्

ਬਹੁ ਸ੍ਰਉਨ ਪ੍ਰਵਾਹ ਬਹਿਯੋ ਰਨ ਮੈ ਤਿਹ ਠਾ ਮਨੋ ਆਠਵੋ ਸਿੰਧੁ ਭਯੋ ॥੧੦੬੩॥
बहु स्रउन प्रवाह बहियो रन मै तिह ठा मनो आठवो सिंधु भयो ॥१०६३॥

रक्तधारा प्रफुल्लिता रणे अष्टमसागर इव ॥१०६३॥

ਇਤ ਤੇ ਹਰਿ ਕੀ ਉਮਡੀ ਪ੍ਰਤਨਾ ਉਤ ਤੇ ਉਮਡਿਯੋ ਨ੍ਰਿਪ ਲੈ ਬਲ ਸੰਗਾ ॥
इत ते हरि की उमडी प्रतना उत ते उमडियो न्रिप लै बल संगा ॥

अस्मिन् पार्श्वे कृष्णसेना अग्रे गतवती अपरतः राजा जरासन्धः स्वसैनिकैः सह अग्रे अगच्छत्

ਬਾਨ ਕਮਾਨ ਕ੍ਰਿਪਾਨ ਲੈ ਪਾਨਿ ਭਿਰੇ ਕਟਿ ਗੇ ਭਟਿ ਅੰਗ ਪ੍ਰਤੰਗਾ ॥
बान कमान क्रिपान लै पानि भिरे कटि गे भटि अंग प्रतंगा ॥

धनुर्बाणखड्गहस्तेषु गृहीत्वा अङ्गानि छिन्नानि च योद्धवः

ਪਤਿ ਗਿਰੇ ਗਜਿ ਬਾਜ ਕਹੂੰ ਕਹੂੰ ਬੀਰ ਗਿਰੇ ਤਿਨ ਕੇ ਕਹੂੰ ਅੰਗਾ ॥
पति गिरे गजि बाज कहूं कहूं बीर गिरे तिन के कहूं अंगा ॥

क्वचित्पतन् गजश्वेश्वराः क्वचित् योद्धानां अङ्गानि पतितुं प्रवृत्ताः

ਐਸੇ ਗਏ ਮਿਲਿ ਆਪਸਿ ਮੈ ਦਲ ਜੈਸੇ ਮਿਲੇ ਜਮੁਨਾ ਅਰੁ ਗੰਗਾ ॥੧੦੬੪॥
ऐसे गए मिलि आपसि मै दल जैसे मिले जमुना अरु गंगा ॥१०६४॥

उभौ सेना गङ्गयमुनाभ्यां एकस्मिन् विलयवत् निकटयुद्धे निरुद्धौ आस्ताम्।१०६४।

ਸ੍ਵਾਮਿ ਕੇ ਕਾਜ ਕਉ ਲਾਜ ਭਰੇ ਦੁਹੂੰ ਓਰਨ ਤੇ ਭਟ ਯੌ ਉਮਗੇ ਹੈ ॥
स्वामि के काज कउ लाज भरे दुहूं ओरन ते भट यौ उमगे है ॥

स्वामिभिः नियुक्तं कार्यं सम्पादयितुं उभयपक्षयोः योद्धाः उत्साहेन अग्रे गच्छन्ति

ਜੁਧੁ ਕਰਿਯੋ ਰਨ ਕੋਪਿ ਦੁਹੂੰ ਰਸ ਰੁਦ੍ਰ ਹੀ ਕੇ ਪੁਨਿ ਸੰਗ ਪਗੇ ਹੈ ॥
जुधु करियो रन कोपि दुहूं रस रुद्र ही के पुनि संग पगे है ॥

उभयतः क्रोधारञ्जिताः योद्धाः उग्रतया युद्धं कुर्वन्ति ।

ਜੂਝਿ ਪਰੇ ਸਮੁਹੇ ਲਰਿ ਕੈ ਰਨ ਕੀ ਛਿਤ ਤੇ ਨਹੀ ਪੈਗ ਭਗੇ ਹੈ ॥
जूझि परे समुहे लरि कै रन की छित ते नही पैग भगे है ॥

परस्परं च सम्मुखीकृताः अविचलतया युद्धं कुर्वन्ति

ਉਜਲ ਗਾਤ ਮੈ ਸਾਗ ਲਗੀ ਮਨੋ ਚੰਦਨ ਰੂਖ ਮੈ ਨਾਗ ਲਗੇ ਹੈ ॥੧੦੬੫॥
उजल गात मै साग लगी मनो चंदन रूख मै नाग लगे है ॥१०६५॥

शुक्लदेहविद्धानि शूलानि चन्दनवृक्षसंबद्धानि नागानि इव दृश्यन्ते।1065।

ਜੁਧੁ ਕਰਿਯੋ ਰਿਸ ਆਪਸਿ ਮੈ ਦੁਹੂੰ ਓਰਨ ਤੇ ਨਹੀ ਕੋਊ ਟਰੇ ॥
जुधु करियो रिस आपसि मै दुहूं ओरन ते नही कोऊ टरे ॥

उभयतः योद्धाः महाक्रोधेन वीरतया युद्धं कृतवन्तः, तेषु कश्चन अपि तस्य पदानि न पुनः अनुसृत्य

ਬਰਛੀ ਗਹਿ ਬਾਨ ਕਮਾਨ ਗਦਾ ਅਸਿ ਲੈ ਕਰ ਮੈ ਇਹ ਭਾਤਿ ਟਰੇ ॥
बरछी गहि बान कमान गदा असि लै कर मै इह भाति टरे ॥

ते शूलधनुषबाणगदाखड्गादिभिः अत्यन्तं सुन्दरं युद्धं कुर्वन्ति, युद्धं कुर्वन् कोऽपि पतति,

ਕੋਊ ਜੂਝਿ ਗਿਰੇ ਕੋਊ ਰੀਝਿ ਭਿਰੇ ਛਿਤਿ ਦੇਖਿ ਡਰੇ ਕੋਊ ਧਾਇ ਪਰੇ ॥
कोऊ जूझि गिरे कोऊ रीझि भिरे छिति देखि डरे कोऊ धाइ परे ॥

कश्चित् प्रसन्नः भवति, कश्चन युद्धक्षेत्रं दृष्ट्वा भीतः इव दृश्यते, कश्चित् धावति च

ਮਨਿ ਯੌ ਉਪਜੀ ਉਪਮਾ ਰਨ ਦੀਪ ਕੇ ਊਪਰ ਆਇ ਪਤੰਗ ਜਰੇ ॥੧੦੬੬॥
मनि यौ उपजी उपमा रन दीप के ऊपर आइ पतंग जरे ॥१०६६॥

कविः कथयति यत् पतङ्गा इव योद्धा मृत्तिकादीप इव रणक्षेत्रे दह्यन्ते इति भासते।१०६६।

ਪ੍ਰਿਥਮੇ ਸੰਗਿ ਬਾਨ ਕਮਾਨ ਭਿਰਿਯੋ ਬਰਛੀ ਬਰ ਲੈ ਪੁਨਿ ਭ੍ਰਾਤ ਮੁਰਾਰੀ ॥
प्रिथमे संगि बान कमान भिरियो बरछी बर लै पुनि भ्रात मुरारी ॥

बलरामः पूर्वं धनुर्बाणैः युद्धं कृतवान् ततः सः शूलं हस्ते गृहीत्वा युद्धं आरब्धवान्

ਫੇਰਿ ਲਰਿਯੋ ਅਸਿ ਲੈ ਕਰ ਮੈ ਧਸ ਕੈ ਰਿਪੁ ਕੀ ਬਹੁ ਸੈਨ ਸੰਘਾਰੀ ॥
फेरि लरियो असि लै कर मै धस कै रिपु की बहु सैन संघारी ॥

ततः खड्गं हस्ते गृहीत्वा सेनाप्रवेशकान् योद्धान् जघान।

ਫੇਰਿ ਗਦਾ ਗਹਿ ਕੈ ਸੁ ਹਤੇ ਬਹੁਰੋ ਜੁ ਹੁਤੇ ਗਹਿ ਪਾਨਿ ਕਟਾਰੀ ॥
फेरि गदा गहि कै सु हते बहुरो जु हुते गहि पानि कटारी ॥

ततः खड्गं धारयन् गदाया योद्धान् पातितवान्

ਐਚਤ ਯੌ ਹਲ ਸੋ ਦਲ ਕੋ ਜਿਮ ਖੈਚਤ ਦੁਇ ਕਰਿ ਝੀਵਰ ਜਾਰੀ ॥੧੦੬੭॥
ऐचत यौ हल सो दल को जिम खैचत दुइ करि झीवर जारी ॥१०६७॥

बलरामः शत्रुस्य सेनायाः हलेन कर्षति यथा पालकीधारकः हस्तद्वयेन जलं स्थापयितुं प्रयतते।१०६७।

ਜੋ ਭਟ ਸਾਮੁਹੇ ਆਇ ਅਰਿਯੋ ਬਰ ਕੈ ਹਰਿ ਜੂ ਸੋਊ ਮਾਰਿ ਗਿਰਾਯੋ ॥
जो भट सामुहे आइ अरियो बर कै हरि जू सोऊ मारि गिरायो ॥

अग्रे आगत्य यः शत्रुः प्रतिरोधयति, सः श्रीकृष्णेन बलेन हतः।

ਲਾਜ ਭਰੇ ਜੋਊ ਜੋਰਿ ਭਿਰੇ ਤਿਨ ਤੇ ਕੋਊ ਜੀਵਤ ਜਾਨ ਨ ਪਾਯੋ ॥
लाज भरे जोऊ जोरि भिरे तिन ते कोऊ जीवत जान न पायो ॥

यः कोऽपि योद्धा तस्य पुरतः आगतः, कृष्णः तस्य पातितवान् सः, यः स्वस्य दुर्बलतायाः लज्जितः सन्, महता बलेन युद्धं कृतवान्, सः अपि जीवितुं न शक्तवान्

ਪੈਠਿ ਤਬੈ ਪ੍ਰਤਨਾ ਅਰਿ ਕੀ ਮਧਿ ਸ੍ਯਾਮ ਘਨੋ ਪੁਨਿ ਜੁਧੁ ਮਚਾਯੋ ॥
पैठि तबै प्रतना अरि की मधि स्याम घनो पुनि जुधु मचायो ॥

शत्रुबलेषु प्रविश्य कृष्णः हिंसकं युद्धं कृतवान्

ਸ੍ਰੀ ਬਲਬੀਰ ਸੁ ਧੀਰ ਗਹਿਯੋ ਰਿਪੁ ਕੋ ਸਬ ਹੀ ਦਲੁ ਮਾਰਿ ਭਗਾਯੋ ॥੧੦੬੮॥
स्री बलबीर सु धीर गहियो रिपु को सब ही दलु मारि भगायो ॥१०६८॥

बलरामः अपि सहनशक्तिपूर्वकं युद्धं कृत्वा शत्रुस्य सेनायाः पातनं कृतवान्।१०६८।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਭਗੀ ਚਮੂੰ ਚਤੁਰੰਗਨੀ ਨ੍ਰਿਪਤਿ ਨਿਹਾਰੀ ਨੈਨ ॥
भगी चमूं चतुरंगनी न्रिपति निहारी नैन ॥

जरासन्धः स्वयमेव तस्य सैन्यं चतुर्विभागं पलायमानं दृष्टवान् ।

ਨਿਕਟਿ ਬਿਕਟਿ ਭਟ ਜੋ ਹੁਤੇ ਤਿਨ ਪ੍ਰਤਿ ਬੋਲਿਯੋ ਬੈਨ ॥੧੦੬੯॥
निकटि बिकटि भट जो हुते तिन प्रति बोलियो बैन ॥१०६९॥

स समीपे युध्यमानान् योद्धान् अवदत्,१०६९

ਨ੍ਰਿਪ ਜਰਾਸੰਧਿ ਬਾਚ ਸੈਨਾ ਪ੍ਰਤਿ ॥
न्रिप जरासंधि बाच सैना प्रति ॥

सेनामुद्दिश्य राज्ञः जरासन्धस्य भाषणम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੁਧ ਕਰੈ ਘਨਿ ਸ੍ਯਾਮ ਜਹਾ ਤੁਮ ਹੂੰ ਦਲੁ ਲੈ ਉਨ ਓਰਿ ਸਿਧਾਰੋ ॥
जुध करै घनि स्याम जहा तुम हूं दलु लै उन ओरि सिधारो ॥

यत्र कृष्णः युध्यति तत्र सेनामादाय तत्पार्श्वं गच्छसि |

ਬਾਨ ਕਮਾਨ ਕ੍ਰਿਪਾਨ ਗਦਾ ਕਰਿ ਲੈ ਜਦੁਬੀਰ ਕੋ ਦੇਹ ਪ੍ਰਹਾਰੋ ॥
बान कमान क्रिपान गदा करि लै जदुबीर को देह प्रहारो ॥

यस्मिन् पार्श्वे कृष्णः युद्धं करोति, तत्र भवन्तः सर्वे तत्र गत्वा धनुः, बाणैः, खड्गैः, गदाभिः च तस्मै प्रहारं प्रहरन्तु

ਜਾਇ ਨ ਜੀਵਤ ਜਾਦਵ ਕੋ ਤਿਨ ਕੋ ਰਨ ਭੂਮਿ ਮੈ ਜਾਇ ਸੰਘਾਰੋ ॥
जाइ न जीवत जादव को तिन को रन भूमि मै जाइ संघारो ॥

न कश्चित् यादवः युद्धक्षेत्रात् पलायनं कर्तुं अर्हति

ਯੌ ਜਬ ਬੈਨ ਕਹੈ ਨ੍ਰਿਪ ਸੈਨ ਚਲੀ ਚਤੁਰੰਗ ਜਹਾ ਰਨ ਭਾਰੋ ॥੧੦੭੦॥
यौ जब बैन कहै न्रिप सैन चली चतुरंग जहा रन भारो ॥१०७०॥

तान् सर्वान् मारय, यदा जरासन्धः एतत् वचनं उक्तवान्, तदा सेना पङ्क्तौ स्थापयित्वा तत् पार्श्वे अग्रे अगच्छत्।१०७०।

ਆਇਸ ਪਾਵਤ ਹੀ ਨ੍ਰਿਪ ਕੋ ਘਨ ਜਿਉ ਉਮਡੇ ਭਟ ਓਘ ਘਟਾ ਘਟ ॥
आइस पावत ही न्रिप को घन जिउ उमडे भट ओघ घटा घट ॥

आज्ञां प्राप्य योद्धवः मेघवत् अग्रे गतवन्तः

ਬਾਨਨ ਬੂੰਦਨ ਜਿਉ ਬਰਖੇ ਚਪਲਾ ਅਸਿ ਕੀ ਧੁਨਿ ਹੋਤ ਸਟਾ ਸਟ ॥
बानन बूंदन जिउ बरखे चपला असि की धुनि होत सटा सट ॥

वर्षाबिन्दववृष्टाः शराः प्रज्वलिताः खड्गाः च

ਭੂਮਿ ਪਰੇ ਇਕ ਸਾਸ ਭਰੇ ਇਕ ਜੂਝਿ ਮਰੇ ਰਨਿ ਅੰਗ ਕਟਾ ਕਟ ॥
भूमि परे इक सास भरे इक जूझि मरे रनि अंग कटा कट ॥

कश्चन पृथिव्यां शहीदः पतितः, कश्चन दीर्घं निःश्वासं गृह्णाति, कस्यचित् अङ्गं च कटितम्

ਘਾਇਲ ਏਕ ਪਰੇ ਰਨ ਮੈ ਮੁਖ ਮਾਰ ਹੀ ਮਾਰ ਪੁਕਾਰਿ ਰਟਾ ਰਟ ॥੧੦੭੧॥
घाइल एक परे रन मै मुख मार ही मार पुकारि रटा रट ॥१०७१॥

कश्चन भूमौ क्षतिग्रस्तः शयानः अस्ति, परन्तु तदपि सः पुनः पुनः Kill, Kill .1071 इति उद्घोषयति।

ਜਦੁਬੀਰ ਸਰਾਸਨ ਲੈ ਕਰਿ ਮੈ ਰਿਪੁ ਬੀਰ ਜਿਤੇ ਰਨ ਮਾਝਿ ਸੰਘਾਰੇ ॥
जदुबीर सरासन लै करि मै रिपु बीर जिते रन माझि संघारे ॥

कृष्णः धनुर्बाणहस्ते गृहीत्वा सर्वान् योद्धान् रणक्षेत्रे उपस्थितान् पातितवान्

ਮਤਿ ਕਰੀ ਬਰ ਬਾਜ ਹਨੇ ਰਥ ਕਾਟਿ ਰਥੀ ਬਿਰਥੀ ਕਰਿ ਡਾਰੇ ॥
मति करी बर बाज हने रथ काटि रथी बिरथी करि डारे ॥

मत्तान् गजान् अश्वान् च हत्वा बहून् सूतान् रथान् वंचयति स्म

ਘਾਇਲ ਦੇਖ ਕੈ ਕਾਇਰ ਜੇ ਡਰੁ ਮਾਨਿ ਰਨੇ ਛਿਤਿ ਤ੍ਯਾਗਿ ਸਿਧਾਰੇ ॥
घाइल देख कै काइर जे डरु मानि रने छिति त्यागि सिधारे ॥

क्षतम् योद्धान् दृष्ट्वा कायराः रणक्षेत्रं त्यक्त्वा पलायिताः

ਸ੍ਰੀ ਹਰਿ ਪੁੰਨ ਕੇ ਅਗ੍ਰਜ ਮਾਨਹੁ ਪਾਪਨ ਕੇ ਬਹੁ ਪੁੰਜ ਪਧਾਰੇ ॥੧੦੭੨॥
स्री हरि पुंन के अग्रज मानहु पापन के बहु पुंज पधारे ॥१०७२॥

गुणमूर्तेः पुरतः धावन्तः सामूहिकपापाः इव कृष्ण इत्यर्थः।१०७२।

ਸੀਸ ਕਟੇ ਕਿਤਨੇ ਰਨ ਮੈ ਮੁਖ ਤੇ ਤੇਊ ਮਾਰ ਹੀ ਮਾਰ ਪੁਕਾਰੈ ॥
सीस कटे कितने रन मै मुख ते तेऊ मार ही मार पुकारै ॥

युद्धे ये शिरः छिन्नाः आसन्, ते सर्वे मुखात् हन्तु, हन्तु इति उद्घोषयन्ति

ਦਉਰਤ ਬੀਚ ਕਬੰਧ ਫਿਰੈ ਜਹ ਸ੍ਯਾਮ ਲਰੈ ਤਿਹ ਓਰਿ ਪਧਾਰੈ ॥
दउरत बीच कबंध फिरै जह स्याम लरै तिह ओरि पधारै ॥

निर्शिरस्कन्धाः धावन्ति अग्रे गच्छन्ति च तत्पार्श्वं यत्र कृष्णः युध्यति

ਜੋ ਭਟ ਆਇ ਭਿਰੈ ਇਨ ਸੋ ਤਿਨ ਕਉ ਹਰਿ ਜਾਨ ਕੈ ਘਾਇ ਪ੍ਰਹਾਰੈ ॥
जो भट आइ भिरै इन सो तिन कउ हरि जान कै घाइ प्रहारै ॥

ये योद्धा ये शिरसा कूपैः सह युध्यन्ति, एते कूपाः कृष्ण इति मत्वा प्रहारं कुर्वन्ति

ਜੋ ਗਿਰਿ ਭੂਮਿ ਪਰੈ ਮਰ ਕੈ ਕਰ ਤੇ ਕਰਵਾਰ ਨ ਭੂ ਪਰ ਡਾਰੈ ॥੧੦੭੩॥
जो गिरि भूमि परै मर कै कर ते करवार न भू पर डारै ॥१०७३॥

ये पतन्ति पृथिव्यां, तेषां खड्गः अपि पतति पृथिव्यां।१०७३।

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਕੋਪ ਅਤਿ ਭਰੇ ਰਨ ਭੂਮਿ ਤੇ ਨ ਟਰੇ ਦੋਊ ਰੀਝਿ ਰੀਝਿ ਲਰੇ ਦਲ ਦੁੰਦਭੀ ਬਜਾਇ ਕੈ ॥
कोप अति भरे रन भूमि ते न टरे दोऊ रीझि रीझि लरे दल दुंदभी बजाइ कै ॥

उभौ पक्षौ क्रुद्धौ स्तः, युद्धक्षेत्रात् स्वपदं न पुनः अनुसृत्य स्वस्य लघुदुन्दुभिवादनं कुर्वन्तः उत्साहेन युद्धं कुर्वतः

ਦੇਵ ਦੇਖੈ ਖਰੇ ਗਨ ਜਛ ਜਸੁ ਰਰੇ ਨਭ ਤੇ ਪੁਹਪ ਢਰੇ ਮੇਘ ਬੂੰਦਨ ਜਿਉ ਆਇ ਕੈ ॥
देव देखै खरे गन जछ जसु ररे नभ ते पुहप ढरे मेघ बूंदन जिउ आइ कै ॥

देवाः सर्वं थ,इति पश्यन्ति यक्षाः च स्तुतिगीतानि गायन्ति, वर्षाबिन्दुवत् आकाशात् पुष्पाणि वर्ष्यन्ते

ਕੇਤੇ ਜੂਝਿ ਮਰੇ ਕੇਤੇ ਅਪਛਰਨ ਬਰੇ ਕੇਤੇ ਗੀਧਨਨ ਚਰੇ ਕੇਤੇ ਗਿਰੇ ਘਾਇ ਖਾਇ ਕੈ ॥
केते जूझि मरे केते अपछरन बरे केते गीधनन चरे केते गिरे घाइ खाइ कै ॥

बहवः योद्धाः म्रियन्ते, बहवः स्वर्गकन्याभिः विवाहिताः