श्री दसम् ग्रन्थः

पुटः - 1298


ਕਰਹਿ ਬਿਲਾਸ ਪ੍ਰਜੰਕ ਚੜਿ ਹਸਿ ਹਸਿ ਨਾਰਿ ਔ ਨਾਹਿ ॥੬॥
करहि बिलास प्रजंक चड़ि हसि हसि नारि औ नाहि ॥६॥

अतः राजा कुमारी राजा च शय्यायाम् आरुह्य रति-कृदं क्रीडितुं आरब्धवन्तौ । ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਭਾਤਿ ਭਾਤਿ ਕੇ ਆਸਨ ਲੈ ਕੈ ॥
भाति भाति के आसन लै कै ॥

नाना मुद्रां कृत्वा

ਅਬਲਾ ਕਹ ਬਹੁ ਭਾਤਿ ਰਿਝੈ ਕੈ ॥
अबला कह बहु भाति रिझै कै ॥

एवं राज कुमारी को इतना लाड करके

ਆਪਨ ਪਰ ਘਾਯਲ ਕਰਿ ਮਾਰੀ ॥
आपन पर घायल करि मारी ॥

कामे लीन राज दुलारी को (तद)

ਮਦਨ ਮੋਹਨੀ ਰਾਜ ਦੁਲਾਰੀ ॥੭॥
मदन मोहनी राज दुलारी ॥७॥

7

ਅਧਿਕ ਬਢਾਇ ਨਾਰਿ ਸੌ ਹੇਤਾ ॥
अधिक बढाइ नारि सौ हेता ॥

(तस्याः) कुमारी प्रेम्णः वर्धनेन

ਇਹਿ ਬਿਧਿ ਬਾਧਤ ਭਏ ਸੰਕੇਤਾ ॥
इहि बिधि बाधत भए संकेता ॥

एवं ते परस्परं योजनां (संकेतं) कृतवन्तः।

ਧੂੰਈ ਕਾਲਿ ਪੀਰ ਕੀ ਐਯਹੁ ॥
धूंई कालि पीर की ऐयहु ॥

पीरस्य धूमसमये आगच्छन्

ਡਾਰਿ ਭਾਗ ਹਲਵਾ ਮਹਿ ਜੈਯਹੁ ॥੮॥
डारि भाग हलवा महि जैयहु ॥८॥

हल्वायां च भङ्गं स्थापयतु। ८.

ਸੋਫੀ ਜਬੈ ਚੂਰਮਾ ਖੈ ਹੈ ॥
सोफी जबै चूरमा खै है ॥

यदा सूफीः (पुण्याः) चूर्मं खादिष्यन्ति,

ਜੀਯਤ ਮ੍ਰਿਤਕ ਸਭੈ ਹ੍ਵੈ ਜੈ ਹੈ ॥
जीयत म्रितक सभै ह्वै जै है ॥

तदा सर्वे जीवन्तः म्रियन्ते।

ਤਹੀ ਕ੍ਰਿਪਾ ਕਰਿ ਤੁਮਹੂੰ ਐਯਹੁ ॥
तही क्रिपा करि तुमहूं ऐयहु ॥

कृपया तत्र आगच्छतु

ਮੁਹਿ ਲੈ ਸੰਗ ਦਰਬ ਜੁਤ ਜੈਯਹੁ ॥੯॥
मुहि लै संग दरब जुत जैयहु ॥९॥

धनेन च मां गृहाण। ९.

ਜਬ ਹੀ ਦਿਨ ਧੂੰਈ ਕੋ ਆਯੋ ॥
जब ही दिन धूंई को आयो ॥

यदा धूमस्य दिवसः आगतः

ਭਾਗਿ ਡਾਰਿ ਚੂਰਮਾ ਪਕਾਯੋ ॥
भागि डारि चूरमा पकायो ॥

अतः भङ्गं स्थापयित्वा चूर्मं पचति।

ਸਕਲ ਮੁਰੀਦਨ ਗਈ ਖਵਾਇ ॥
सकल मुरीदन गई खवाइ ॥

सर्वे भक्ताः (राज कुमारी) भक्षिताः

ਰਾਖੇ ਮੂੜ ਮਤ ਕਰਿ ਸ੍ਵਾਇ ॥੧੦॥
राखे मूड़ मत करि स्वाइ ॥१०॥

मूर्खान् च (शिष्यान्) अचेतनान् कृत्वा निद्रां कृतवान्। १०.

ਸੋਫੀ ਭਏ ਜਬੈ ਮਤਵਾਰੇ ॥
सोफी भए जबै मतवारे ॥

यदा सूफीजनाः उन्मत्ताः अभवन्।

ਪ੍ਰਿਥਮ ਦਰਬ ਹਰਿ ਬਸਤ੍ਰ ਉਤਾਰੇ ॥
प्रिथम दरब हरि बसत्र उतारे ॥

प्रथमं ते धनहानिम् अकुर्वन् ततः कवचम् उद्धृतवन्तः ।

ਦੁਹੂੰਅਨ ਲਿਯਾ ਦੇਸ ਕੋ ਪੰਥਾ ॥
दुहूंअन लिया देस को पंथा ॥

उभौ स्वदेशस्य मार्गं गृहीतवन्तौ।

ਇਹ ਬਿਧਿ ਦੈ ਸਾਜਨ ਕਹ ਸੰਥਾ ॥੧੧॥
इह बिधि दै साजन कह संथा ॥११॥

एवं सः स्वमित्रं सहजतया उपदिशति स्म । ११.

ਭਯਾ ਪ੍ਰਾਤ ਸੋਫੀ ਸਭ ਜਾਗੇ ॥
भया प्रात सोफी सभ जागे ॥

सर्वे प्रातः जागरिष्यन्ति

ਪਗਰੀ ਬਸਤ੍ਰ ਬਿਲੋਕਨ ਲਾਗੇ ॥
पगरी बसत्र बिलोकन लागे ॥

(तस्य) कवचं पगडं च अन्वेष्टुं आरब्धवान्।

ਸਰਵਰ ਕਹੈ ਕ੍ਰੋਧ ਕਿਯ ਭਾਰਾ ॥
सरवर कहै क्रोध किय भारा ॥

पिरः ('सेवकः') अस्मान् प्रति अतीव क्रुद्धः इति कथ्यते

ਸਭਹਿਨ ਕੌ ਅਸ ਚਰਿਤ ਦਿਖਾਰਾ ॥੧੨॥
सभहिन कौ अस चरित दिखारा ॥१२॥

सर्वेभ्यः च एतत् चरित्रं दर्शितवान्। १२.

ਸਭ ਜੜ ਰਹੋ ਤਹਾ ਮੁਖ ਬਾਈ ॥
सभ जड़ रहो तहा मुख बाई ॥

सर्वे मूर्खाः तत्र सम्मुखं स्थितवन्तः।

ਲਜਾ ਮਾਨ ਮੂੰਡ ਨਿਹੁਰਾਈ ॥
लजा मान मूंड निहुराई ॥

लज्जायाः पीडिताः शिरः अधः स्थापयन्ति स्म ।

ਭੇਦ ਅਭੇਦ ਨ ਕਿਨੂੰ ਪਛਾਨਾ ॥
भेद अभेद न किनूं पछाना ॥

न कश्चित् भेदं अवगच्छत् ।

ਸਰਵਰ ਕਿਯਾ ਸੁ ਸਿਰ ਪਰ ਮਾਨਾ ॥੧੩॥
सरवर किया सु सिर पर माना ॥१३॥

पीरः यत् कृतवान् तत् त्रुटिं मन्यते स्म । १३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਭੇਦ ਅਭੇਦ ਤ੍ਰਿਯਾਨ ਕੋ ਸਕਤ ਨ ਕੋਊ ਪਾਇ ॥
भेद अभेद त्रियान को सकत न कोऊ पाइ ॥

स्त्रियाः रहस्यं कोऽपि न प्राप्नोत् ।

ਸਭਨ ਲਖੋ ਕੈਸੇ ਛਲਾ ਕਸ ਕਰਿ ਗਈ ਉਪਾਇ ॥੧੪॥
सभन लखो कैसे छला कस करि गई उपाइ ॥१४॥

कथं सर्वेषां पुरतः वञ्चनं कृतवान् कथं च त्वया स्वचरित्रं कृतम् । १४.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਪੈਤਾਲੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੪੫॥੬੪੧੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ पैतालीस चरित्र समापतम सतु सुभम सतु ॥३४५॥६४१०॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३४५तमं चरित्रं समाप्तं, सर्वं शुभम्। ३४५.६४१० इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਨੁ ਰਾਜਾ ਇਕ ਕਹੌ ਕਬਿਤ ॥
सुनु राजा इक कहौ कबित ॥

हे राजन ! शृणु, अहं काव्यं वदामि

ਜਿਹ ਬਿਧਿ ਅਬਲਾ ਕਿਯਾ ਚਰਿਤ ॥
जिह बिधि अबला किया चरित ॥

यथा स्त्रियाः पात्रं कृतम् ।

ਸਭਹਿਨ ਕੌ ਦਿਨ ਹੀ ਮਹਿ ਛਲਾ ॥
सभहिन कौ दिन ही महि छला ॥

सर्वे एकस्मिन् दिने वञ्चिताः।

ਨਿਰਖਹੁ ਯਾ ਸੁੰਦਰਿ ਕੀ ਕਲਾ ॥੧॥
निरखहु या सुंदरि की कला ॥१॥

तस्याः सौन्दर्यस्य धूर्ततां पश्यतु। १.

ਇਸਕਾਵਤੀ ਨਗਰ ਇਕ ਸੋਹੈ ॥
इसकावती नगर इक सोहै ॥

इस्कावती इति पुरा नगरम् आसीत् ।

ਇਸਕ ਸੈਨ ਰਾਜਾ ਤਹ ਕੋ ਹੈ ॥
इसक सैन राजा तह को है ॥

इसाक सेन् नामकः राजा आसीत् ।

ਸ੍ਰੀ ਗਜਗਾਹ ਮਤੀ ਤਿਹ ਨਾਰੀ ॥
स्री गजगाह मती तिह नारी ॥

तस्य पालिका मति नाम राज्ञी आसीत् ।

ਜਾ ਸਮ ਕਹੂੰ ਨ ਰਾਜ ਕੁਮਾਰੀ ॥੨॥
जा सम कहूं न राज कुमारी ॥२॥

तस्याः सदृशी अन्यरा राज्ञी नासीत् (सुन्दरी)। २.

ਇਕ ਰਣਦੂਲਹ ਸੈਨ ਨ੍ਰਿਪਤਿ ਤਿਹ ॥
इक रणदूलह सैन न्रिपति तिह ॥

राण्डुलः सेन् इति अन्यः (अन्यः) राजा आसीत्

ਜਾ ਸਮ ਉਪਜਾ ਦੁਤਿਯ ਨ ਮਹਿ ਮਹਿ ॥
जा सम उपजा दुतिय न महि महि ॥

तस्य सदृशः अन्यः कोऽपि पृथिव्यां न जातः ।

ਮਹਾ ਸੂਰ ਅਰੁ ਸੁੰਦਰ ਘਨੋ ॥
महा सूर अरु सुंदर घनो ॥

सः महान् योद्धा अतीव सुन्दरः च आसीत् ।

ਜਨੁ ਅਵਤਾਰ ਮਦਨ ਕੋ ਬਨੋ ॥੩॥
जनु अवतार मदन को बनो ॥३॥

(एवं दृश्यते स्म) कामः ईश्वरस्य अवतारः इव आसीत्। ३.

ਸੋ ਨ੍ਰਿਪ ਇਕ ਦਿਨ ਚੜਾ ਸਿਕਾਰਾ ॥
सो न्रिप इक दिन चड़ा सिकारा ॥

स राजा एकस्मिन् दिने मृगयाम् अगच्छत्