अतः राजा कुमारी राजा च शय्यायाम् आरुह्य रति-कृदं क्रीडितुं आरब्धवन्तौ । ६.
चतुर्विंशतिः : १.
नाना मुद्रां कृत्वा
एवं राज कुमारी को इतना लाड करके
कामे लीन राज दुलारी को (तद)
7
(तस्याः) कुमारी प्रेम्णः वर्धनेन
एवं ते परस्परं योजनां (संकेतं) कृतवन्तः।
पीरस्य धूमसमये आगच्छन्
हल्वायां च भङ्गं स्थापयतु। ८.
यदा सूफीः (पुण्याः) चूर्मं खादिष्यन्ति,
तदा सर्वे जीवन्तः म्रियन्ते।
कृपया तत्र आगच्छतु
धनेन च मां गृहाण। ९.
यदा धूमस्य दिवसः आगतः
अतः भङ्गं स्थापयित्वा चूर्मं पचति।
सर्वे भक्ताः (राज कुमारी) भक्षिताः
मूर्खान् च (शिष्यान्) अचेतनान् कृत्वा निद्रां कृतवान्। १०.
यदा सूफीजनाः उन्मत्ताः अभवन्।
प्रथमं ते धनहानिम् अकुर्वन् ततः कवचम् उद्धृतवन्तः ।
उभौ स्वदेशस्य मार्गं गृहीतवन्तौ।
एवं सः स्वमित्रं सहजतया उपदिशति स्म । ११.
सर्वे प्रातः जागरिष्यन्ति
(तस्य) कवचं पगडं च अन्वेष्टुं आरब्धवान्।
पिरः ('सेवकः') अस्मान् प्रति अतीव क्रुद्धः इति कथ्यते
सर्वेभ्यः च एतत् चरित्रं दर्शितवान्। १२.
सर्वे मूर्खाः तत्र सम्मुखं स्थितवन्तः।
लज्जायाः पीडिताः शिरः अधः स्थापयन्ति स्म ।
न कश्चित् भेदं अवगच्छत् ।
पीरः यत् कृतवान् तत् त्रुटिं मन्यते स्म । १३.
द्वयम् : १.
स्त्रियाः रहस्यं कोऽपि न प्राप्नोत् ।
कथं सर्वेषां पुरतः वञ्चनं कृतवान् कथं च त्वया स्वचरित्रं कृतम् । १४.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३४५तमं चरित्रं समाप्तं, सर्वं शुभम्। ३४५.६४१० इति । गच्छति
चतुर्विंशतिः : १.
हे राजन ! शृणु, अहं काव्यं वदामि
यथा स्त्रियाः पात्रं कृतम् ।
सर्वे एकस्मिन् दिने वञ्चिताः।
तस्याः सौन्दर्यस्य धूर्ततां पश्यतु। १.
इस्कावती इति पुरा नगरम् आसीत् ।
इसाक सेन् नामकः राजा आसीत् ।
तस्य पालिका मति नाम राज्ञी आसीत् ।
तस्याः सदृशी अन्यरा राज्ञी नासीत् (सुन्दरी)। २.
राण्डुलः सेन् इति अन्यः (अन्यः) राजा आसीत्
तस्य सदृशः अन्यः कोऽपि पृथिव्यां न जातः ।
सः महान् योद्धा अतीव सुन्दरः च आसीत् ।
(एवं दृश्यते स्म) कामः ईश्वरस्य अवतारः इव आसीत्। ३.
स राजा एकस्मिन् दिने मृगयाम् अगच्छत्